SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ (३४४) अयोग अनिधानराजेन्द्रः। अणुप्रोग तथा च संपूर्णग्रन्थपद्धतिमिति गाथार्थः ॥५६॥ अविणिच्छियो ण संमं, उस्सग्गाववायजाणो होइ।। इअरो विसिओ संतो, सुणे पोतीइ इअमुहकमलो। अविसयपोगो सिं, सोसपरविणासोनियमा॥४॥ संविग्गे उवउत्तो, अचंतं सुद्धपरिणामो ।। ५७ ॥ अविनिश्चितः समये न सम्यगुत्सर्गापवादशो नवति सर्वत्रैव. इतरोऽपि शिष्यः स्थितः सन्न स्थानेन श्रृणोति मुखवत्रिततश्चाविषयप्रयोगतोऽनयोरुत्सर्गापवादयोः, तथाविधः स्वपर- कया विधिगृहीतया स्थगितमुखकमलः सन्निति । स एव विशेविनाशको नियमात्, कूटवैद्यवदिति गाथार्थः॥४॥ प्यते-संविज्ञो मोवाथीं उपयुक्तः सूत्रकाग्रतया, अनेन प्रकारेणा ता तस्सेव हिट्ठा, तस्सीसाणमणुमोअगाणं च । । त्यन्तं शुरूपरिणामः शुद्धाशय इति गाथार्थः ।। ५७ ॥ तह अप्पणो अधीरो, जोग्गस्सऽणुजापाई एवं ।।२०।। तो कठिकण नंदि, जणइ गुरू अहमिमस्स साहुस्स । तत्तस्मात् तस्यैवाधिकृतानुयोगधारिणः हितार्थ परलोके, तथा| अाओगं अणुजाणे, खमासमणाण हत्येणं ॥ ५० ॥ तच्छिष्याणां भाविनामनुमोदकानां च तथाविधाऽसप्राणिनां, तत आकृष्य पठित्वा नन्दी भणति गुरुराचार्य:-अहमस्य तथाऽऽत्मनश्च हितार्थमाशाराधनेनं धीरो गुरुयोग्याय विनेयाय साधोरुपस्थितस्यानुयोगमुक्त लवणमनुजानामि क्वमाश्रमणानां अनुजानाति एवं वक्ष्यमाणेन विधिनाऽनुयोगमिति गाथार्थः ॥५०॥ प्राकृतऋषीणां इस्तेन, न स्वमनीषिकयेति गाथार्थः ॥५॥ तिहिजोगम्मि पसत्ये, गहिए काले निवेइए चेव । कथमित्याहओसरणमह णिसिज्जा-रयणं संघट्टणं चेव ॥ ५१॥ दव्वगुणपज्जवेहि अ, एम आन्नान वंदिउं सीसो। तिथियोगे प्रशस्ते संक्रान्तिपूर्णिमादौ, गृहीते काले, विधिना संदिसह किं लग्णामो, बंदणमिह जहेव सामइए ।एण निवेदिते चैव गुरोः समवसरणम्।अथ निषद्यारचनमुचितभूमा- व्यगुणपर्यायाख्याङ्गरूपैरेषोऽनुज्ञात इत्यवान्तरे वन्दित्वा वपि गुरुनिषद्याकरणमित्यर्थः। संघट्टनं चैवाऽनिकेप इति गा- | शिष्यः-संदिशत यूयं किं भणामीत्यादि वन्दनं जातं यथैव साथार्थः॥५१॥ मायिके तथैव द्रष्टव्यमिति गाथार्थः ।। ५९॥ ततो पवेइआए, उवविसइ गुरुओ णिनिसिज्जाए। यदत्र नानात्वं तदभिधातुमाहपुरो चिट्ठइ सीसो, सम्म जहाजायउवकरणो ॥५२॥ नवरं सम्मं धारय, अन्नसिं तह पवेयह भणाइ । ततस्तदनन्तरं रचकेन साधुना प्रवेदियां कथितायां सत्यामुपविशति गुरुराचार्य एव,न शेषसाधवः। केत्याह?-निजनिषद्यायां इच्छामणुसहीए, सीसेण कयाइ आयरिओ ॥ ६०॥ यातदर्थमेव रचितति । पुरतश्च शिष्यस्तिष्ठति प्रक्रान्तः, सम्यगसं- नवरम, अत्र सम्यग्धारय, प्राचारसेयनेनेत्यर्थः। अन्येज्यस्तभ्रान्तः , यथाजातोपकरणो रजोहरणमुखवस्त्रिकादिधरः, इति था प्रवेदय सम्यगेवेति नणति । कदेत्याह-इच्गम्यनुशास्तौ गाथार्थः ॥ ५॥ शिष्येण कृतायां सत्यामाचार्य इति गाथार्थः ॥ ६०॥ पहिंति तो पोतिं, तीए अस सीसगं पुणो कायं । तिपयक्खणीकए तो, उवविसए गुरु कए अनुस्सग्गे । बारसवंदण संदिस, सज्झायं पट्टवामो त्ति !॥ ५३॥ । सणिसज्जे तिययक्खिण, वंदण सीसस्स वावारो॥६१॥ प्रत्यवेक्वते तदनन्तरं मुखवत्रिका द्वावपि, तया च मुखव त्रिः प्रदकिणीकृते सति शिष्येण तत उपविशति गुरुः, अत्रान्तरे स्त्रिकया स शिरः पुनः कायं प्रत्यवेकेते इति । ततः शिष्यो। उनुझाकायोत्सर्गः, कृते च कायोत्सर्गे तदनु सनिषद्ये गुरौ त्रिःप्रदद्वादशावर्तवन्दनपुरस्सरमाह-सदिशत यूयं स्वाध्यायं प्रस्था क्षिणं वन्दनं जावसारं शिष्यस्य व्यापारोऽयमिति गाथार्थः॥६॥ पयामः, प्रकर्षण वर्तयाम इति गाथार्थः॥५३॥ नवविसइ गुरुममीवे, सो साहइ तस्स तिनि वाराओ। पट्टवणाऽणुण्णाए, तत्तो दुअगा वि पट्टवेइ त्ति । आयरियपरंपरए-ण आगए तत्थ मंतपए ॥ ६ ॥ तत्तो गुरू निसीअइ, अरो विणिवेअई तं ति ।। ५५|| उपविशति गुरुसमीपे तनिषद्यायामेन दक्विणपावें शिष्यः प्रस्थापयेत्यनुज्ञाते सति गुरुणा, ततो द्वावपि गुरुशिष्या प्रस्था स गुरुं कथयति। तस्य त्रीन् वरान् । किमित्याह-प्राचार्यपारम्पयत इति । ततस्तदनन्तरंगुरुर्जिषीदति स्वनिषद्यायाम, इतरोऽपि येणागतानि पुस्तकादिष्वलिखितानि तत्र मन्त्रपदानि विधिना शिष्यो निवेदयति तं स्वाध्यामिति गाथार्थः ॥५४॥ सर्वार्थसाधकानीति गाथार्थः ॥११॥ तथातत्तो वि दोवि विहिणा, अगुप्रोगं पट्टविति उवउत्ता। दे तो मुट्ठीओ, अक्खाणं सुरभिगंधसहिआणं । वांदत्तु तो सीसो, अणुजाणावेइ अणुओगं ।। ५५॥ ततश्च द्वावपि गुरुशिष्या विधिना प्रवचनोक्तंनाऽनुयोग प्रस्था वळूत सोविसीसो, उवउत्तो गिएहई विहिणा ।। ६३ ॥ पयतः उपयुक्ती सन्ती वन्दित्वा ततस्तदनन्तरं शिष्यः किमि ददाति तत् त्रीन् मुष्टीनाऽऽचार्योऽकाणां चन्दनकानां सुराभित्याद ?-अनुशापयत्यनुयोगं, गुरुणेति गाथार्थः॥ ५५ ॥ गन्धसहितानां वर्द्धमानान् प्रतिमुष्टिं सोऽपि च शिष्य उपयुक्त अभिमंतिकण अक्खे, बंदइ देवं तो गुरू विहिणा। सन् गृहाति विधिनेति गाथार्थः ॥ ६३॥ एवं व्याख्याङ्गरूपानवान दत्वाविम एव नमोकारं, कहा नंदि च संपुग्नं ।। ५६ ॥ अनिमन्त्र्य आचार्यमन्त्रेणावांश्चान्दनकान वन्दते देवांश्चैत्यानि | नहेति निसिजाओ, आयरियो तत्थ नवविस सीसो। ततो गुरुविधिना प्रवचनोकेन । ततः किमित्याह-स्थित एवो तो वंदई गुरू तं, सहिओ सेसेहि साहहिं ॥ ६ ॥ स्थानेन नमस्कारं पञ्चमङ्गलकमाकर्षयति, त्रिः पति नन्दी उत्तिष्ठति निषद्याया आचार्योऽत्रान्तरे तत्रोपविशति शिष्योऽ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy