SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ भोग धानुष्कः स्थूलं प्रव्यं व्यद्धुं शिक्षति, पश्चात् सचालं पटुत्वादतिसुनिपुणमतिः स्रावयति तथा पत्रकार्य प्रथममकिञ्चित्करैः पत्रैः शिक्ष्यते, ततो यदा निर्मातो भवति तदा ईप्सितं पत्रच्छेद्यं कार्यते, तथा प्लवकोऽपि प्रथमं वंशे लगयित्वा लाव्यते, ततः पश्चादद्भ्यसन् आकाशेऽपि तानि तानि करणानि करोति । घटकारोऽपि प्रथमतः शरावादीनि कार्यते, पञ्चच्छिि तो घटानपि करोति । पटकारोऽपि प्रथमतः स्थूलानि चीवराणि शिक्ष्यते, ततः सुशिकतः शोजनानापे पटान् व्यति । चित्रकारोऽपि प्रथमं मुलकं चित्रयितुं शियते ततः शेषानवयचा नू, पश्चात् सुशिक्षितः सर्वे चित्रकर्म सम्यक् करोति । धमकोऽपि पूर्व शृङ्गादीन् धमयते, पश्चात् शङ्खम् । योनयमा जय मई श्रोगाहर, जोगे नं जस्स तस्स तं कहए। परिणामागमसरिसं संवेगकरं सनिन्देयं ॥ , ( ३४७ ) अभिधानराजेन्द्रः यथैते हस्त्यादयः क्रमेण निर्माप्यन्ते, एवं शिष्यस्यापि यत्र मतिरवगाहते, यस्य च यद्योग्यं शास्त्रं तस्य तत्कथयति । कथंभूतमित्याह - परिणामागमसदृशं यस्य यादृशः परिणामो यस्य च यावानागमस्तत्सदृशं यथेदृशपरिणामस्येद मेतावदागमस्य पु नरिदमिति । पुनः किंविशिष्टं कथयितव्यमत आह-संवेगकरंसिलिकः कुलोत्पत्तिरियादेरभिलाषा संवेगः, तत्कर शीलं संवेगकरं, तथा नरकस्तिर्यग्योनिः कुमानुषत्वमित्यादेर्विरक्तता निर्वेदः, तत्करणशीलं निर्वेदकरम् । तदेवं योग्येऽपि क्रमेण दाने रागद्वेषाभाव का संप्रति शिष्येप्याचार्येण परिनामक परीयानुयोगः कर्त्तव्यः शिष्यैरप्याचार्य परीक्ष्य तस्य सकाशे श्रोतव्यमिति । शिवाचार्ययोः परस्परविधिमतिदेत बाहगत गाइगाणं, आइएस विधि समक्खायो । सा चैव य होइ इयं, उज्जोगो वन्निश्रो नवरं ॥ गृह्णतां शिष्याणां ग्राहकस्याचार्यस्य आदिसूत्रेषु सामायिकादिन यो विधिः समाख्यातो मोत्यादिणः स निरवशेषोपचयः । यस्तु-शिष्याणामनुयेागकथनं उद्योग उद्य मोपपातिभिः परिपाटीमिरथवा सप्तन्निः कर्त्तव्यः सः नय प्रपञ्चमूपतिः । पृ० १४० इदानीमनुयोगविधिरुच्यते तनुयोग यमाशब्दार्थः स यदाऽधीत सूत्रस्याचार्यप्रस्थापन योग्यस्य शिष्यस्यानुज्ञायते, तदाऽयं विधिः, प्रशस्तेषु तिथिनक्षत्रकरणमुहूर्त्तेषु प्रशस्ते च जिना - नदीमा एका गुरूणामेका शिष्याणामिति नि पद्याद्वयं क्रियते, ततः प्राभातिककाले प्रवेदिते निषद्यानिषस्य गुरोश्चलपट्टकरजोहरणमुखवस्त्रिकामात्रोपकरणो विनेयः पुगुरुशिष्य मुखतः पुनस्तथा च समयं शरीरं प्रत्युपेक्षयत ततो विनेयो गुरुणा सद् द्वादशार्तचन्दनकं दत्वा पतिष्ठाकारेण संदिशत स्वाध्यायं प्रस्थापयामि । ततश्च द्वावपि स्वाध्यायं प्रस्थापयतः, ततः प्रस्थापिते स्वाध्याये गुरुर्निषीदति । ततः शिष्यो द्वादशावर्तवन्दनकं ददाति । ततो गुरुरुत्थाय शिष्येण सहानुयोगप्रस्थापननिमित्तं कार्यात् करोति ततो गुरुर्निपतितः स शिष्यद्वादशाननन्ते ततो गुरुरज्ञानमिनो तिष्ठत्युत्थाय च निषद्यां पुरतः कृत्वा वामपार्श्वीकृतशिष्यश्चैत्यबन्दकं करोति ततः समाप्ते वैत्यवन्दने विस्कस्थित Jain Education International 81 3 " भोग एव नमस्कारपूर्व मन्दिगुच्चारयति तदन्ते पानिपते- मां साधोरनुयोगमनुजानीत, कमाश्रमणानां दस्तेन ज्यगुणपर्यायैरनुज्ञातस्ततो विनयस्थो वन्दनकेन वन्दते । उत्थितश्च ववीति-संदिशत किं भणामि ? । ततो गुरुराह-वन्दित्वा प्रवे दय । ततो वन्दते शिष्यः । उत्थितस्तु ब्रवीति - नव निर्ममानुयोगोडा म्यनुशास्तिम्। ततो गुरुदति सम्यगधारय, अन्येषां च प्रवेदय; अन्येषामपि व्याख्यानं कुर्वित्यर्थः । ततो वन्दते असो, वन्दित्वा च गुरुं प्रदक्षिणयति, प्रदक्षिणान्ते च भवद्भिर्ममानुयोगोऽनुज्ञात इत्याद्युक्तिप्रत्युक्तीः करोति । द्वितीप्रदक्षिणा च तथैव पुनस्तृतीयाऽपि तथैव ततस्तृतीयप्रि शान्ते गुरुवदति तत्पुरःस्थित विनेयो यति-युष्माकं प्रवेदितं संदिशत साधूनां प्रवेदयामीत्यादिशेषमुद्देशविधिय कायम यावदनुयोगानुतनिमितं कायोत्सर्ग करोति । तदन्ते च सनिषयः शिष्य गुरुं प्रणयति तदन्ते वन्द ते पुनः प्रदक्षिणति एवं श्री वारान् ततो गुरोदक्षिणा ssन्ने निषीदति । ततो गुरुपारंपर्य एतानि मन्त्रपदानि गुरुः श्रीन् वारान् शिष्यस्य कथयति, तदनन्तरं प्रवर्द्धमानाः प्रवरसुगन्धमध्धारितोऽमुददाति । ततो द्याया गुरु कत्थाय शिष्यं तत्रोपवेश्य यथासन्निहितसाधुनिः सह तस्मै वन्दनकं ददाति । ततो विनेयो निषद्यास्थित एव " नाणं पंचवि इत्यादि सुत्रधार्य यथाशकिव्वा क रोति स च साधुभ्यो बन्दनकं ददाति ततः शिष्यो निषद्यात उत्तिष्ठति । गुरुरेव पुनस्तत्र निषीदति । ततो द्वावप्यनुयोगविसर्गार्थं कालप्रतिक्रमणार्थ व प्रत्येकं कायोत्सर्ग कुरुतः । ततः शिष्यो निरुद्धं प्रवेदयति, निरुद्धं करोतीत्यर्थः । अनु० । शिष्यं प्रति प्राचार्येण एवं समणार्थ बनिया समासेणं । गगनं परं परखामि ॥ ३१ ॥ एवमुक्तेन प्रकारेण व्रतेषु स्थापना श्रमणानां साधूनां वर्णिता समासेन संकेषेण गगणानुगुहिमतः परमः किमित्यादयामि सुश्रानुसारतो प्रीमीति गाथार्थः ॥३१॥ किमित्ययं प्रस्ताव इत्याह जम्हा पयसंपना, कालो चिप्रमहिअसयलमुत्चत्या । ओगाणुभाए, जोगा नथिया मिनिदेहिं ॥ १२ ॥ यस्माद् व्रतसंपन्नाः साधवः कालोचितगृहीतसकल सूत्रार्था[स्तदनुयोगवन्त इत्यर्थः । अनुयोगानुकाया आचार्यस्थापनापाया योग्या भणिता जिनेन्द्रैर्नान्य इति गाथार्थः ||३२|| फस्मादित्याहइहराओ मुसायाओ, पवयणखिसा य होइ लोगम्मि । सिरसा व गुणहाणी, तित्युच्छेओ अजावे ||३३|| इतरथा अनीदृशानुयोगानुज्ञायां मृषावादः, गुरोस्तमनुजानतः प्रवचनखिसा च भवति लोके, तथानृतप्ररूपणात् ततः शिव्याणामपि गुणहानिः सम्नाय काभावात् । तीर्थोच्छेदश्च नवेत् ततः सम्यग्ज्ञानाद्यप्रवृत्तरिति द्वारगाथार्थः ॥ ३३ ॥ व्यासार्थे त्वाह 3 , अणुोगो वक्खाएं, जिएवरवयणस्स तस्मऽणुमान । काव्यमि जना, विड़िया सह अप्पमने ॥३४॥ अनुयोगो व्याख्यानमुच्यते जिनपर चनस्यागमस्य तस्यामु For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy