SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ अणुओग अभिधानराजेन्द्रः। अणुप्रोग (१०) एषां चानुयोगविषयाणां द्रव्यादीनां परस्परं यस्य पो योगः संबन्धः स नामानुयोगः, नाम्ना सहानुरूपोऽनुकूलो यत्र समावेशो भजना वा तन्निरूपणम् । योगो नामानुयोग इति व्युत्पत्तेः । यथा-दीपस्य दीपमाम्ना (११) एकाधिकानां वक्तव्यता। सह, तपनस्य तपननाम्ना सह, ज्वलनस्य ज्वलननाम्ना सह (१२) अनुयोगशब्दार्थनिर्वचनम् । श्त्यादि । एवं स्थापनाया अनुयोगो व्याख्यानं स्थापनानुयोगः। (१३) अनुयोगविधिः। अथवा अनुयोगं कुर्वन्नाचार्यादिर्यत्र काष्ठाद। स्थाप्यते तत्स्था(१४) प्रवृत्तिद्वारम् । पनानुयोगः । यावदिहानुयोगकर्तुराचार्यादेस्तदाकारवति से(१५) गुरुशिष्ययोश्चतुर्भङ्गीनिरूपणम् । प्यकर्मादौ योग्याऽनुरूपा स्थापना क्रियते, स स्थापनानुयोगः । (१६) केनानुयोगः कर्तव्यः । स्थापनाया अनुरूपोऽनुकूलो योगः संबन्धः स्थापनानुयोग इति (१७) कस्य शास्त्रस्यानुयोगः कर्तव्यः। व्युत्पत्तेः । इति निकेपद्वारम् । विशे० । (१८) पञ्चशानेषु श्रुतज्ञानस्यानुयोगः । (४) अथ द्रव्यानुयोगमाह(१६) तद्वारे ऽनुयोगलक्षणम् । सामित्त करण अहिगरण, एहिँ एगत्ते य बहुत्ते य । (२०) यथोक्नगुणयुक्तस्य कोई इत्यनेन संबन्धेन तदर्हद्वारम्।। नाम ग्वणा मोत्तुं, इति दवादीण बन्भेया ॥ (२१) कथाधिकारः। (२२) चरणकरणाद्यनुयोगचातुर्विध्यनिरूपणम् । स्वामित्वं संबन्धः, करणं साधकतमम्, अधिकृतम, अधिक(२३) अनुयोगानां पृथक्त्वमार्यरक्षितात् । रणमाधारः, पतैःप्रत्येकमेकत्वेन बहुत्वेन च पञ्चानां द्रव्यादी. (१) अथाऽनुयोगाधिकारः, स चैतैरिरनुगन्तव्यः नामनुयोगो वक्तव्य इति । एवं नामस्थापना मुक्त्वा द्रव्यादी. नामनुयोगस्य प्रत्येक षरभेदा भवन्ति । वृ०१ उ०। निक्खेवेगमणिरुत्त-विहि पवित्तीय केण वा कस्स। तथाहितदारयलक्खण-तदरिह परिसा य सुत्तत्यो॥ दबस्स जोडणुओगो, दव्वे दव्वेण दब्बहेनस्स । अनुयोगस्य निकेपो नामादिन्यासो वक्तव्यः , तदनन्तरं तस्यैकार्थिकानि, तदनु निरुक्तं वक्तव्यम् । ततः को विधिरनुयोगे दम्बस्स पज्जवेण व, जोगो दव्वेण वा जोगो । कर्तव्य इति विधिर्वक्तव्यः। तथा प्रवृत्तिः प्रसवोऽनुयोगस्य बहुवयाणओ वि एवं, नेओ जो वा कहेव अणुवउत्तो । वक्तव्यः। तदनन्तरं केनानुयोगः कर्तव्य इति वक्तव्यम् । ततः परं दवाणुओग एसो, एवं खेत्ताश्याएं पि॥ कस्य शास्त्रस्य कर्तव्य इति । तदनन्तरं तस्यानुयोगस्य द्वारा- द्रव्यस्य योगो व्याख्यानमेष व्यानुयोग इति द्वितीयगाएयुक्रमादीनि वक्तव्यानि । तत्र तेषामेव भेदः, ततः परं सूत्रस्य | थायां संबन्धः । तथा व्ये निषद्यादावधिकरणभूते स्थितलकणम् , तदनन्तरं सूत्रस्याही योग्याः , ततः परं परिषत् , स्यानुयोगो द्रव्यानुयोगः । द्रव्येण वा क्षीरपाषाणशकलाततः सूत्रार्थः । एष द्वारगाथासंकेपार्थः । व्यासार्थस्तु प्रति द्वारं दिना करणभूतेनानुयोगो द्रव्यानुयोगः । द्रव्यहेतोर्वा शिष्यवक्ष्यते । बृ० १ उ० । स्था। अनु०। आ० म०प्र० । श्रा० चू व्यप्रतिबोधनादिनिमित्तमनुयोगो द्रव्यानुयोगः । अथवा (२)तत्र प्रथमतो निक्केपद्वारमाह जन्यस्य वस्त्रादेः कुसुम्भरागादिना पर्यायेण सह य इह योनिक्लेवो नासो त्ति य, एगई सो उ कस्स निक्खयो। गोऽनुरूपो योगः संबन्धः,स द्रव्यानुयोगः । अथवा द्रव्येणाअणुओगस्स जगवओ, तस्स इमे वानिया नेया । म्लीकादिना कृत्वा यस्यैव वस्त्रादेस्तेनैव कुसुम्भरागादिना निकेपो न्यास इत्येकार्थः । पर ाह -स निकेपः कस्य कर्त पर्यायेण सह योगोऽनुरूपो योगः संबन्धः स द्रव्यानुयोगः । व्यः ? । सूरिराह-अनुयोगस्य भगवतः, तस्य च निवेपस्य इमे एवं बहुवचनताऽपि शेयो द्रव्यानुयोगः। तद्यथा-द्रव्याणां द्रवक्ष्यमाणा वर्णिता भेदाः । बृ०१० । व्येषु द्रव्यैर्वाऽनुयोगो द्रव्यानुयोगः, तथा द्रव्याणां हेतोरनुअथानुयोगस्यैव संभवन्तं नामादिनिकेपमाह यांगो व्यानुयोगः, द्रव्याणां पर्यायैः सह व्यैर्वा करणभूतैरनाम ग्वणा दविए, खेत्ते काने यवयणनावे य । नुरूपो योगो द्रव्यानुयोग इति ॥ यो वाऽनुपयुक्तः कथयत्यनु पयुक्तोऽनुयोगं करोति, स च्यानुयोगः। एवं क्षेत्रादीनामपि एसो अणुओगस्स उ, निक्खेवो होइ सत्तविहो ॥३८ए!! क्षेत्रकालवचनभावेष्वपि यथासंभवमित्थमेवायोज्य इत्यर्थः । नामानुयोगः, स्थापनानुयोगः, व्यानुयोगः, केत्रानुयोगः, तद्यथा-क्षेत्रस्य क्षेत्रेण क्षेत्रे क्षेत्राणां क्षेत्र क्षेत्रेष्वनुयोगःकालानुयोगः , वचनानुयोगः , भावानुयोगः । एषोऽनुयोगस्य त्रानुयोगः, तथा क्षेत्रस्य क्षेत्राणां वा हेतोरनुयोगः क्षेत्रानुशासप्तविधो निक्केपः। शति नियुत्तिगाथार्थः। पनाय देवेन्द्रचक्रवादीनामनुयोगो व्याख्यान यत्कियत इ(३) विस्तरार्थ स्वभिधित्सुनाष्यकारो नामस्थापनानुयोग- त्यर्थः । तथा क्षेत्रस्य क्षेत्राणां वा क्षेत्रेण क्षेत्रैर्वा करणभूतैः स्वरूपं तावदाह पर्यायेण पर्यायैर्वा सहानुरूपोऽनुकूलो योगःक्षेत्रानुयोगः। एवं नामस्स जोऽणुोगो, अहवा जस्साभिहाणमणुोगो । कालवचनभावविषयेऽप्येकवचनबहुवचनाभ्यां सुधिया यथानामेण व जो जोओ, जोगो नामाणुओगो सो॥ संभवं वाच्यम्, नवरं, कालादिष्वभिलापः कार्य इति द्रव्यठवणाए जोऽणोगो-ऽणुअोग इति वा नविज्जए जं च । स्यानुयोगो व्याख्यानं द्रव्यानुयोग इत्यादाभिहित विशेष जावह जस्स ग्वणा, जोग इवणाणुोगो सो।। (५) तत्र कतिभदं तद्रव्यं किस्वरूपश्च तस्यानुयोग इत्याशङ्कयाहनाम्न इन्वादेर्योऽनुयोगो व्याख्यानमसौ नामानुयोगः । अथवा यस्य वस्तुनोऽनुयोग इति नाम क्रियते तन्नाममात्रेणानुयोगो दव्यस्त उ अणोगो, जीवदव्वस्स वा अजीवदम्बस्स। नामानुयोग इत्युच्यते। यदि वा नाम्ना सह यः कश्चिद्योगोऽनुरू एक्ककम्मि य भेया, हवंति दवाइया नउरो । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy