SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ अणिहवण free अलावो करस सगाने अति चहगुरुता । हावित विरघर, दारा दिंडे ऽणिएव ।। १६ ।। कोष साबिर मसादितो तो श्रोण साहुणा पुओि-कस्स सगासे श्रहीयं १, सागारहि गाराणं संधिप्पोगेण आगारो लग्भति, ततो अहीतं भवति तेण य जस्स सगास सिक्खियं सो गुण सुतक सहसितेसुपवीणो, जच्चादिसु वा होणतरी तो तेज लज्जति । श्रं जुग्गप्प दाणं कहयन्ति तगारणगाराणं संधिप्यभोग सम्भति, तेण भामिति भवति । एवं गिएढवणं भवति । इत्थं से पया वाणायरियं विरहतरह परसो यणस्थि कल्लाणं उदाहरणं " मि० चू० १ उ० । गृहीतश्रुतेनानिवः कार्यः । यद्यस्य सकाशेऽधीतं तत्र स एव कथनीयो नान्यः, वितकालुष्यापत्तेरिति । (22) अभिधानराजेन्द्रः । अत्र दृष्टान्तः 4 पगस्स एहावियस्स खुरभंगविज्जासामत्थेण भागा से अच्छ· सिंगो परिवागो बहुद्ध उपजा उपसंप ज्जिऊण, सेण सा विज्जा लका, ताहे अनत्थ गंतुं तिदमेणागासगरण महाजण पूज्जति त्ति । रनाय पुच्छि श्रो- भगवं ! किं मे स विज्जातिसम्र तय तथातिसश्रो । सो भणति-वि ज्जातिसम्रो। कस्स सयासाओ गहिश्रो ?। सो भराति हिमवंत फलाहारस्स रिसिणो सयासे अधिज्जियो । एवं तुबुत्ते समा णे संकिले सदुयाए तं तिमं खमसि पमितं । एवं जो अप्पागर्म आयरिय नियम कहति तस्स चित्तसंकि सदोसेण सा विज्जा परसोरण दर्याति सि, अनिएषण ति गतं । दश० ३ ० । अरिहनमाण अनिदान व अनपजपति ०१ श्रु० १ ० । अणितिय प्रनिश्व शि० रहितः सुपरिभ्रजेत्। यदि वा प्रभूतान्य निदानकल्पानि ज्ञानादीनि तेषु परिव्रजेत् । अथवा-निदानं हेतुः कारणं दुःखस्यान्तो नितः कस्यचिद्दुःखमनु पादयन् संयमे पराक्रमेदिति । सूत्र० १० १० ० । अणिदा (या) अनिदानताखी निदायते ते ज्ञानाद्याराधना लता श्रानन्दरसोपेतमोक्षफला येन परशुनेव देवेन्द्रादिना उपयसानेन निदानमनिदानं तद्यस्य सोऽनिदानः, तद्नावस्तत्ता । निरुल्सुकतायाम्, एतस्याश्च फलमागमिष्यतया कर्मप्रकरणम् । स्था० १० ठा० । निदानं भो प्रार्थनास्वभावमध्यानं तितामिदानता जोग विप्रार्थनायाम्, एतस्याः फलं संसारख्यतिव्रजनम् | स्था० ३ ग० १ ० । सत्थ भगवया अणिदणता पसत्था स्था० ६ ० ! । अणिरि अनिर्दिष्ट त्रि० मानिदेशे नि० सू० १० अणिरेस-अनिर्देश० उ० २ ० । अनिर्देश्य - त्रिo | केनाऽपि शब्देनाऽनभिलप्ये, विशे० । अणिद्देसकर--निर्देशकर पुं० । श्रप्रमाणकर्त्तरि, “ श्राणाणिदेसकरे. गुरूण वायकारए" उत्त० १ ० । अनिष्पण-अनियतकाले निष्यसि रहिते औश अमितमा अनियन्यवि० निमन्त्रणमति प्रा० मणिदा (या) निदा-श्री० निदानं निदान निदानिया, प्राणिहिंसा नरकादिदु हेतुरिति परिज्ञानपिकलेन सता कि या प्राणिनिले स्वपुत्रादिकमन्यं वा विभागमाथि विषय सामान्येन विधीयमाने, श्रजानतो वा व्यापाद्यस्य स - स्वस्य व्यापादने च । “जाएं तु श्रजातो. तहेब उहिसिय उ अणिमा अलिमन् पुं० । परमाणुरूपतापत्तिरूपे सिकिभेदे, बहवो वा वि । जाएग अजारागं वा, बहेद श्रणिवा निया २ ० २ अ० ३ ४० । डा० २६ द्वा० । " प्रात्यस्थिरेकस्वभाव तया कूटस्थ नित्यत्वे माऽव्यवस्थिते, आबा ०१ श्रु०॥ अ०२ उ० | अनित्यंच-अनित्यस्थ-५० प्रकारमामित्यम Jain Education International तिष्ठतीति इत्थंस्थम, न इत्थं स्थमनित्थंस्थम । केनचिलौकिकेन प्रकारात औ० आय० पं० सू०] परिमादिसंस्था नरहिते, भ० २४ श० १२ ४० । श्रनियताकारे, जी० १ प्रति० । अशिस्यसंवासंत्रि-प्रनित्यस्थसंस्थानसंस्थित त्रि इत्थं तिष्ठतीति इत्यस्थम न इत्थंस्थमनित्थंस्थम, अनियता कारमित्यर्थः । तख तत्संस्थानम तेन संस्थानेन अनियत संस्थानसंस्थिते, जी० १ प्रति० । प्रणित्वंघसंगण-अनित्यस्थसंस्थाना स्वी० अस्थिं संस्थानं यस्या अरूपिण्याः सतायाः सा । श्रनियताकारायां सत्तायाम्, पं० सू० ५ सू० । अणिमा एसा " पिं० । अनिर्द्धारणायाम, "पुढषिकाइया सब्बे, अस विभूया अणिदार वेयणं वेदेति " भ० १ ० २ उ० । चिस विकलायां सम्यग्विषेकविकलायाम, प्रशा० ३४ पद । श्रनाभोगवत्यां हिंसायाम् भ० १६ श०५ उ० । " शिदा (या) अनिदान चि माऽस्य स्वर्णावाच्या दिनिदानमस्तीत्यनिदानम् । सूत्र० १० २ श्र० ३ उ० । न विद्यते निदानमस्पेस्वनिदानः निराका अशेषकर्मक्षयार्थिनि, सूत्र० १० १६ अ० । निदानरहिते, द्वा० ५ द्वा० । निदानवजिते, प्रातुः । प्रार्थनारहिते, भ० २ श० १ उ० । पञ्चा० । श्राया० । भाषिफलाशंसारहिते, " अणियाणे अकोउहले य जे स भिक्खू " दश० १० अ० । पश्चा० । प्रश्न० । ध० स्वगाप्यादिनिदानरहिते, सू० १५० २०१० न विद्यते निदानमारम्भरूपं भूतेषु जन्तुषु यस्यासावनिदानः । सावधानुष्ठानरहिते अनाशवे, सूत्र० १ ० १० अ० । भोगर्द्विप्रार्थनास्वभावमाध्यानम् तद्धर्जितेऽनिदान स्पा० ३ ठा० १ ३० । अणिदा (या) नूय-अनिदाननृत-त्रि० । सावधानुष्ठानरहितेनाश्रवभूते कर्मोपादानरहिते अनिदानकल्पे शानादी, सूत्र० । अप्पमा भिक्खू समाहिपते अभियाणजूते सुपरिष्वजा न विद्यते निदानमारम्भूस्वानाः । सवस्तृतः सावधानुष्ठानरहितः परि समन्तात्संयमानुष्ठाने दितिपहिया निदाना .. For Private & Personal Use Only -- , www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy