SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ राष (३३३) अणिचनावणा अनिधानराजेन्द्रः। अणिञ्चया विश्वं सचेतनमचेतनमप्यशेष तच्च पश्य यस्तीर्थिकों विवेक परित्यागं गृहस्थ परिज्ञानं मुत्पत्तिधर्मकमनित्यमुशन्ति सन्तः ॥५॥ षा संसारस्याऽऽश्रित्योत्थितः प्रवज्योत्थानेन । स च सम्यइत्यनित्यं जगत्, स्थिरचित्तः प्रतिक्षणम् । परिज्ञानाभावादवितीर्णः संसारसमुद्रमतितीर्घः केवल मिड तृष्णाकृष्णाहिमन्त्राय, निर्ममत्वाय चिन्तयेत् ॥६॥ध०३अधि०।। संसारे प्रस्ताघे घा शाश्वतावाद ध्रधो मोक्षस्तं तपाय था प्रश्चिया-अनित्यता-खी। अनश्वरतायाम, सूत्र। संयम नापत एव न पुनर्विधते, तत्परिज्ञानाभावादिति भावः । अधुना सर्वस्थानाऽनित्यतां दर्शयितुमाह तन्मार्ग प्रपन्नस्त्वमपि कथं कास्यास! भारमिहनचं, कुतो षा परं परलोकम् । यदि धा प्रारमिति गृहस्थत्वं, परमिति प्रवदेवा गंधब्बरक्खसा, असुरा मिचरा सरीसिवा । ज्यापर्यायम्।अथवा प्रारमिति संसारं, परमिति मोक्कम, एवंभूराया नर सेहिमाहणा, ठाणा ते वि चगंति दुक्खिया।। तश्चाऽन्योऽप्युभयभ्रष्टः (घेहासि सि) अन्तराले उभयानाचतः देवा ज्योतिष्कसौधर्मायाः, गन्धर्वराकसयोरुपयक्षणत्वादष्ट- स्वकृतैः कर्मभिः कृत्यते पीड्यत इति ॥ ८॥ प्रकारा व्यन्तरा गृहमन्ते तथा-असुरा दशप्रकारा जवनपतयः।। ननु च तीथिका अपि केचन निष्परिग्रहास्तथा तपसा निधये चाऽन्ये भूमिचरा सरीसृपाद्यास्तिर्यञ्चः। तथा-राजानश्च-- तदेहाश्च तत्कथं तेषां नो मोवावाप्तिरित्येतदाशङ्कघाहऋतिनो बलदेववासुदेवप्रभृतयः । तथा-नराः सामान्यमनुः जविय णिगणे किसे चरे, ध्याः, श्रेष्ठिनः पुरमहत्तराः, ब्राह्मणाच, पते सर्वेऽपि स्वकीयानि जइ विय तुंजिय मासमंतसो। स्थानानि पुखिताः सन्तस्त्यजन्ति । यतः-सर्वेषामपि प्राणिनां प्राणपरित्यागे महद् दुःखं समुत्पद्यत इति ॥५॥ जे इह मायादि मिज्जइ, किश्च आगंता गन्नाय ऽणंतसो ॥ ७ ॥ कामेहि य संथवेहि य , यद्यपि तीर्थिकः कश्चित्तापसादिस्त्यक्तबाह्यगृहवासादिपरिणगिका कम्मसहा कालेण जंतवो। हत्वाद् निष्किञ्चनतया नग्नस्त्वक्त्राणानावाश्च कृशश्चरेत् ; स्वकीयप्रव्रज्याऽनुष्ठानं कुर्यात् । यद्यपि च षष्ठाष्टमदशमद्वादशाताले जह बंधणच्चुए, दि तपोविशेष विधत्ते। यावदन्तशो मासंस्थित्वा भुङ्क्ते, तथाएवं आउक्खयम्मि तुट्टति ॥६॥ ऽपि आन्तरकषायाऽपरित्यागान्न मुच्यते इति दर्शयति-यकामरिच्छामदनरूपैः, तथा संस्तवैः पूर्वापरभूतैः,गृका अभ्यु- स्तीर्थक शह मायादिना मीयते, उपलक्कणार्थत्वात् कषायैर्युक्त इपपन्नाः सन्तः (कम्मसह त्ति) कर्मविपाकसहिष्णवः । कालेन त्येवं परिचिद्यते अप्तौ गर्भाय गर्नार्थमा समन्ताद् गन्ता यास्यकर्मविपाककालेन जन्तवः प्राणिनो भवन्ति । श्दमुक्तं भवति त्यनन्तशो निरवधिक कालमिति । एतदुक्तं जवति-अकिञ्चनोभोगेप्सोविण्याऽऽसेवनेन तदुपशममिच्छत इहामुत्र क्लेश पव ऽपि तपोनिष्प्तदेहोऽपि कषायाऽपरित्यागानरकादिस्थानात केवनं न पुनरुपशमावाप्तिः । तथाहि- "उपभोगोपायपरो, वा तिर्यगादिस्थानं गर्भार्भमनन्तमपि कालमग्निशर्मवत् संसारे कति यः शमयितुं विषयतृष्णाम् । धावत्याक्रमितुमसा पुरो पर्यटतीति ॥६॥ उपराढे निजच्छायाम्" ॥१॥ न च तस्य मुमूर्षोः कामः संस्तवैश्च यता मिथ्यारध्धुपदिष्टतपसाऽपि न पुर्गतिमार्गनिरोधोऽतो प्राणमस्तीति दर्शयति-यथा तालफडं बन्धनाद्वन्तात् च्युतम मयुक्त एव मागे स्थयमेतर्भमुपदेशं दातुमाहप्राणमवश्यं पतति, एवमसावपि स्वायुषः क्वये त्रुट्यति जावि पुरिसोपरम पावकम्मणा, पलियंतं मणुयाण जीवियं । तात् च्यवत शति ॥ ६॥ जे या वि बहुस्सुए सिया, सन्नाह काममुच्छिया, मोहं जंति नरा असंवुडा॥१०॥ धम्मियमाहणनिकखए सिया। हे पुरुष ! येन पापेन कर्मणा असदनुष्ठानरूपेण त्वमुपल किअनि णूमकडेहि मुछिए, तस्तत्रासकृत प्रवृत्तत्वात् तस्मादुपरम निवर्तस्व । यतः पुरु षाणां जीवितं सुबह्वपि त्रिपल्योपमान्तं,संयमजीवितं वा पल्योतिव्वं से कम्महिँ किचती ॥७॥ पमस्यान्तर्मध्य वर्तते, तदाऽप्यूनां पूर्वकोटिमिति यावत् । अथ ये चापि बहुश्रुताः शास्त्रार्थपारगाः तथा धार्मिका धर्माचरण वा-परि समन्तात् अन्तोऽस्येति पर्यन्तं सान्तमित्यर्थः। तचैव शीलाः । तथा ब्राह्मणाः, तथा भिवका भिकाटनशीar, स्युर्भ तमतमेवाऽवगन्तव्यम् । तदेव मनुष्याणां स्तोकं जीवितमवगचेयुः, तेऽव्यानिमुख्येन (णूमं ति) कर्म माया वा तत्कृतैरसदनु-। म्य यावत्तन्न पर्येति तावकर्मानुष्ठानेन सफलं कर्तव्यम् । ये पु. छानच्छिता गृद्धास्तीवमत्यर्थम् । अत्र च गन्दसत्याद बहुव नर्भोगस्नेहपोऽवसन्ना मना रह मनुष्यभव संसार वा कामेचि. चन एव्यम् । एवम्नूताः कमभिरसद्वेद्यादिभिः कृत्यन्ते विद्य छामदनरूपेषु मूञ्छिता अध्युपपन्नास्ते नरा मोहं यान्ति,हिन्ते पीज्यन्ते इति यावत् ॥ ७॥ साम्प्रतं ज्ञानदर्शनचारित्रमन्तरण नाऽपरो मोकमार्गोऽस्तीति ताहितप्राप्तिपरिहारे मुह्यन्ति मोहनीयं वा कर्मोपचिन्वन्तीति त्रिकालविषयत्वात सूत्रस्याऽगामितीर्थकधर्मप्रतिषेधार्थमाह संभाव्यते । एतदसंवृत्तानां हिंसादिस्थानभ्यो निवृत्तानामसं. यतेन्द्रियाणां चेति ॥१०॥ अह पास विवेगमुहिए, एवं च स्थिते यद्विधेयं तद्दर्शयितुमाहअवितिन्ने इह नासई धुवं । जयवं विहराहि जोगवं, अणुयाणा पंया मुरुत्तरा । पाहिसि प्रारं को परं, अणसासणमेव पक्कमे, वीरेहिं च समं पवेइयं ।। ११॥ बेहासे कम्मेहि किच्चती॥७॥ स्वल्पं जीवितमवगम्य विषयांश्च क्लेशप्रायानवबुद्धय लि. अथेत्यधिकारान्तरे बहादशे एकादेश इति । अथेत्यनन्तरं ए- त्वा गृहपाशबन्धनं यतमानो यत्नं कुर्वन् प्राणिनामनुपरोधेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy