SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ मणायाविण अणावादि (ण) अनातापिन् पुं० न आतापा पनां शीतादिसहनरूपां करोतीत्यनातापी । मन्दश्रद्धत्वात्परीषदासहिष्णौ, स्था० ५ ० २ उ० । अणारं अनारम्भ० जीवानुपघाते भ० श०१० जीवानुपद्रवे, "सत्तविहे अणारंभे परणन्ते । तं जड़ा-पुढविकाश्यणारंभ जाव अजीवकायभणारंजे " स्था० ७ वा० । न विद्यते सावद्य श्रारम्भो येषां ते तथा । सावद्ययोगरहितेषु, " अपरिग्गदो श्रणारंजा, भिक्खू ताणं परिवए " सूत्र० १ श्रु० १ ० ४ ० । अारंभी (ए)- अनारम्नजीविन् पुं० आरम्भसा वयानुष्ठानं प्रयोगों था, तद्विपर्ययेण वनारम् तेन जीवितुं येषां ते अनारम्नजीविनः समस्तारम्भनिवृतेषु यतिषु श्राचा० । ( ३१५ ) अभिधानराजेन्द्रः । आतिए आवंतिलोयांस अणारंजजीविए तेतु चैवमारंभजवी एत्योवर तं झोसमाणे । यावन्तः केचन लोके मनुष्यलोके अनारम्भजीविनः आरम्भः सायानुप्रमयोगोवा या ि जासु सोयागमयादि । सन्यो पमग, समणस्स वि हो" ॥१॥ तद्विपर्ययेण वनारस्तेन जीवितुं शीलमेघामित्यनारम्भजी पिनो यतयः समस्तारम्भानवृत्तास्ते ध्वेव गृहिषु पुत्रकलत्रस्वशरीराद्यर्थमा रम्नप्रवृत्तेष्वनारम्भजीविनो भवन्ति । एतदुक्तं भवति - सावद्यानुष्ठानप्रवृत्तेषु गृहस्थेवेदसाधनार्थमनस्यारम्भजीविनः साधयः पङ्काधारपि लेपा एव भवन्ति । यद्येवं ततः किमित्याह - ( पत्थोवर इत्यादि ) त्रास्मिन्सावद्यारम्भे कर्त्तव्ये उपरतः संकोचितगात्रः । अत्र चाईते धर्मे व्यवस्थितः उपरतः पापारजात् किं कुर्यात् स तरसावधनुष्यान्तकर्मको पनि भावं भजत इति । श्राचा० | प्रारंभहाण - अनारम्नस्यानन० असायचारम्भस्थाने, एतमिच्छे असाहू तत्थ णं जा सा सव्वतो विरई पसाणे श्रारंभ ठाणे श्रारिए " सूत्र० १० २ अ० । अधारक- अनारम्० केवनिनिशिएगिभिर्वानाचीर्णे, "आरं जं चडणारंभ अणारद्धं च ण आरभे" आचा० १ श्रु० २ अ० १ ० । अणाराहय-अनाराधक- त्रि । विराधके, अणायावी अस्समिप धम्मस्स अणाराहर नव" । स्था० ४ ० ३ उ० । अखारिय-अनार्य-५० न माय्यों नायः अहानावृतत्वादसदनुष्ठायिनि सूत्र० १ ० १ अ० २ उ० । पापात्मके, भ० ३ श० ६ उ० । सूत्र० । अकार्थ्यकर्मकारिणि, नि० ० १७ उ० । धर्मसंहार, शिष्टसंमतनिखिलम्यवहारे वा क्षेत्रे, सूत्र० १ श्र० ५ ० १ ० [ तच " 66 Jain Education International सग जवण सबर बब्बर- काय मुरुंड्डगोडपकरणया । अरवागारामय पारसखसखासिया चैव ॥ १ ॥ डुंविलयल कुमवोकस - निबंध पुलिंद कोंच मररुया | कात्रोयचीणचुंचुय- मालवदविमा कुलत्थाय । केक किराययमुद्ध स्वरम्हगयतुरगमिंडयमुद्दा य कायका विप्रणारिया बहवे ॥ ३ ॥ अणारिय शकाः, यवनाः, शबराः, बर्बराः, कायाः, मुरुएमाः, बड्डाः, गोड्डाः, पक्कणकाः, अरवागाः, हुणाः, रोमकाः, पारसाः, खसाः, खासि कालिका, लकुशा कसा मिठ्ठा, चन्द्रा पुग्दा कौञ्चाः, भ्रमरस्ताः, कापोतकाः, चीनाः, चुञ्चुकाः, मालवाः, अविडाः, कुत्रार्थाः, कैकेयाः, किराताः, इयमुखाः, खरमुखाः, गजमुखा तुरङ्गमुखा, मिष्टकमुखा: इर देशा अनार्याः । श्रन्येऽपि देशा श्रनार्याः । प्रव० २७४ द्वा० । न केवलमेत एव किन्त्व परेऽप्येवं प्रकारा बहवोऽनार्या देशाः प्रश्नव्याकरणादिधन्धोका विशेषाः । तथाच सूत्रम्- बहने मिलजाई, किं ते सका जवा सरबरगा योजनमित्तिय पकाणिया कुलक्खा गौमसिंहलपारसकोंच अंधदविलचिल पुलिंद आरोस डोवपोकाणगंध - हारगवलीयजना रोसा मासा वनसमलया य चुंचुया य यूलियों कगामेयपटुवमालवमहुरयाजासिया - कचीणलासियखसखासिय नेहरमर हि ययामविस कुणकेरोमगरुरुमा चिल्लायासयवासी व पाव मणो । हमे बह मिजार सिम्लेच्छजातीयाः किं ते इति है। तद्यथा - शंकाः १, यवनाः २, शबराः ३, वर्बराः ४, कायाः ५, मुरुएमाः ६,उड्डाः ७, भएका ८, जित्तिकाः ६, पक्कणिकाः १०, कुल्लाकाः ११, गौमा : १२, सिंहलाः १३, पारसाः १४, क्रौञ्चाः १५, भन्धाः १६, इविडा १७ विश्वलाः १० पुलिन्दा १२ आरोप २० २१, पोक्काणाः २२, गन्धहारकाः २३, बहल्लीकाः २४, जल्लाः २५, रोसाः २६, माषाः २७, बकुशाः २८, मलयाश्च २६, चुञ्चुकाश्च ३०, चूलिकाः ३१, कोङ्कणगाः ३२, मेदाः ३३, पहवाः ३४, मालवाः ३५, मदुराः ३६, श्राभाषिकाः ३७, अणक्काः ३८, चीनाः ३६, लासिकाः ४०, खसाः ४१, खासिकाः ४२, नेष्टराः ४३, (मरहट्ट त्ति) महाराष्ट्र. ४४ (पाठान्तरे पामुट्टी ४४.) मीट्रिका ४६, धारचा: ४७, डोम्बिलिकाः ४८, कुहणाः ४६, केकयाः ५०, हुणाः ५१, रोमकाः ५२, रुरवः ५३, मरुकाः ५४, इति । एतानि च प्रायो लुप्तप्रथमाबहुवचनानि पदानि तथा बिलातविषयवासनाले देशवासिनः । एते च पापमतयः । प्रश्न० १ श्रश्र० द्वा० । अथ सामान्यतोऽनादेशस्वरूपमाह पादाय चमकम्मा, अणारिया निग्विणा शिरनुतापी । धम्मो क्राई, सुइणे वि न नज्जए जेसु ।। एते सर्वेऽनादेशाः पापाः पापमपुण्यप्रकृतिरूपम नत्वात् पापाः । तथा चण्डं कोपोत्कटतया रौद्राभिधानरसविशेषप्रवर्तितत्वादतिरौद्रं कर्म समाचरणं येषां ते चण्डकर्माणः, तथा न विद्यते घृणा पापजुगुप्सालक्षणा येषां ते नि खा:, तथा निरनुतापिनः सेवितेऽप्यकृत्ये मनागपि न पक्षातापभाज इति भावः । किञ्च येषु ' धर्मः ' इत्यक्षराणि स्वप्रेsपि सर्वथा न ज्ञायन्ते केवलमपेयपानाभक्ष्यभक्षणागम्यगमनादिनिरताः शाखाप्रतीतवेषभावादिसमाचाराः सर्वे:यमी अनार्या अनार्यदेशा इति । प्रव० २७४ द्वा० । श्रार्यनार्य क्षेत्रव्यवस्था चेत्थम्जत्थुष्पत्ति जिणाएं, चक्कीणं रामकहाणं ! For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy