SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ अणाजोगणिव्यत्तिय अणाजोगणितिय अनाजोग निर्वर्तित-पुं० [अह्नाननिर्द तिते, स्था० । अणाजोगपणा अनाभोगप्रतिसेवना-श्री० 1 अनाभोगो विस्मृतिस्तत्र प्रतिसेवना प्रतिसेवनाभेदे स्था० १० ठा० । ( अनाभोगप्रति सेवनायाः स्वरूपं ' पडिसेवणा' शब्दे दर्शयिष्यते ) 66 अणाजोगभव - अनाभोगनव-पुं० । विस्मरणसद्भावे, “ इय चरणम्मि दिवाणं होणाभोगभावथो बल "पंचा० १७ विव० । अणाभोगया - अनाजोगता स्त्री० । श्रभोगरा हततायाम्, कर्म० ५ कर्म० । अणाभोग - अनाजोगवत् - त्रि० । अनाभोगोऽपरिज्ञानमात्रमेव केवलं धाचीदिषु सूक्ष्मबुद्धिगम्येषु स विद्यते यस्य स तथा तार्थापरिज्ञातरि " योनिदोषादोनाभोगवान् पूजिनमी " पो० १२ विष० । संमूर्च्छना अज्ञानिनि, द्वा० १० द्वा० । अशा जोगवचिया-नागा-श्री० अनाभोगोऽथानादि । प्रज्ञानं प्रत्ययो निमित्तं यस्याः सा तथा । स्था० २ ठा० १ उ० । पात्राद्याददतो निक्षिपतो वा सम्भवति क्रियाभेदे, स्था० ५ ठा० २ उ० । “ श्रणाभोगवत्तिया किरिया दुबिहा पाता। तं जहा- श्ररणाउत्तश्रायण्या वेव, श्रण उत्तपमजण्या चेव " स्था० ५ ठा० २ उ० । श्रा० चू० | श्रावण | अणामंतिवनामरूप-अव्य० अनापृच्छत्यर्थे श्राचा० 66 २ ० १ ० एन० । अणमियाबाड़ी अनामिकव्याधि नामरहिले न्या धौ, अनामिको नामरहितो व्याधिरसाध्यरोगः । तं० । अणादि-अनायामाल श्राचामाम्लविरहिते, श्रव० ६ श्र० । ( ३१० ) अनिधानराजेन्ध: । - अणायग - अनायक - पुं० । न विद्यतेऽन्यो नायकोऽस्येत्यनायकः । स्वयंप्रभे चक्रवर्त्यादौ सूत्र० १० २ ० २ उ० । अज्ञातक - त्रि० । अस्वज्ञने, नि० चूः ८ उ० । अप्रज्ञापने, नि० चू० ११ उ० । अरणाययण - अनायतन- न० न श्रायतनमनायतनम् | अस्था ने वेश्यासामन्ताविरुद०१० साधूनामना प्रक्ष , ४ सम्ब० द्वा० । नाट्यशालायाम्, अश्वपतितजन्तुगुणशालायाम, पं० | पार्श्वस्थाद्यायतने, श्राव ३ श्र० । पशुपचू० एडकसंसक्ते वा स्थाने, ओ० । इदानीमनायतनस्यैव पर्यावदान प्रतिपादयश्रादसावनमायणं असोदिया सीनसंसरिग । एगा होंति पया, एए विवरीय आययणा ।। १०८६ ।। साथ मनायतनमशोधानं कशीला ताकाधिका नि पदानि भवन्ति । एतान्येव च विपरीतानि श्रायतनं भवन्ति । कथम् ?, श्रसावद्यमायतनं शोधिस्थानं सुशीलसंसगति । अत्र चानायतनं वर्जयित्वा आयतनं गवेषणीयम् । एतदेवाह- Jain Education International जित्तु प्राययणं, आययणगवेसणं सदा कुज्जा । तंतु पुराणाय नायव्वं दव्यनापेण ॥१०८७ ॥ " अणाययण वर्जयित्वा अनायतनमायतनस्य गवेषणं सदा सर्वकालं कुर्या त् । तत्पुनरनायतनं इव्यतो जावतश्च विज्ञेयम् । तत्र द्रव्यानायतनं प्रतिपादयन्नाह-दवे रुदाइ अापणं भावओ दुविमेव । लोइय लोडसरियं तत्या ओवं इणमो ।। १०८० ।। ये द्रव्यविषयमनायतनं दमदानी प्रायोमा यतनमुच्यते । तत्र जावतो द्विविधमेव-लौकिक, लोकोत्तरंच । तत्रापि लौकिकमनायतनमिदं वर्तते खरिया तिरिक्खजोशी, तालावर समण माहरा मुसाले । वारिय वाह गुम्मिय-हरिएस पुलिंदमच्छिबंधा य । १०८६ । खरिकेति व्यकरिका यत्राऽऽस्ते तदनायतनम्, तथा तिर्यग्योनयश्च यत्र तद्यनायतनम्, तासाचराश्चारणास्ते यत्र तदनायतनम्, श्र मणाः शाक्यादयस्ते यत्र, तथा ब्राह्मणा यत्र तदनायतनं, श्मशा चना तथा वागुरिका व्यापारिक युवाला हरिसा पुलिन्दा मत्स्यबन्धाश्च यत्र तदनायतनमिति । एतेष्वनायतनेषु कृणमपि न गन्तव्यम्, तथाचाहखणमत्रि न खमंगंतुं, अणाययण सेवा सुविहियाणं । जं गंध हो वर्ण, वं गंध मारुओ का ।। १०० ॥ समपि न कर्मयोग्यायन्तु तथा सेवनाचनायतनस्य सुविहितानां कर्तुं न कमा न युक्ता । यतोऽयं दोषो नवति" जं गंध होइ वणं तं गंध मारुम्रो वाइ" । सुगमम् । जे अत्र एकमाई, योगम्मि दुजिया गरदिया । समणाण व समणीव न कप्पई तारिसी वासो१००७१। येsये एवमादयः लोके जुगुप्सिता गर्हिताश्च द्व्यकरिकाद्यनायतनविशेषाः, तत्र श्रमणानां श्रमणीनां वा न कल्पते तादृशो वास इति । उक्तं लौकिकं भावानायतनम् । , इदानीं लोकोत्तरं जायानायतनं प्रतिपादयनादअह लोगुतरियं पुरा अशाययण भावप्रमुयन् । जे जमलांगाणं करिति हाणि समत्या नि ।। १०२ ।। श्रथ लोकोत्तरं पुनरनायतनं भावत इदं ज्ञातव्यम् । ये प्रत्रजियाः संयमयोगानां कुर्वन्तिद्वानि समय अपि सन्त राम्रोको तरमनायतनम्। तैश्च एवंविधः संसर्गो न कर्तव्यः । ( कुशीलसं[सर्गे दोषाः फिकम्म शब्दे तृतीयभागे नाणस्स दंसणस्स य, चरणस्स य जत्य होइ उवघाओ । बज्जिजवज्जभीरू, अणाययावज्जओ खिष्पं ।। ११०० || ज्ञानस्य दर्शनस्य चारित्रस्य च यत्रायतनं भवति उपघातस्तं वजयेद वद्यभीरुः साधुः, किंविशिष्टः १, अनायतनं वर्जयतीति अनायतनचर्जकः स एवंविधः प्रिं अनायतनमुपघातरूपं वर्जयेदिति । इदानीं विशेषतोऽनायतनप्रदर्शनायाह-जत्य साहम्मिया बहवे, निचिता अलारिया । मूलगुणप्पमिसेवी, अणाययणं तं वियालाहि ११०१ ॥ मुगमा गयरं मूलगुणाः प्राणातिपातादयस्तान्प्रतिसेय इति मूलप्रतिसेविनस्ते यत्र निवसन्ति तद्मायतममिति । जत्य साम्यिया बहने, चित्रवित्ता प्रणारिया । उत्तरगुणपमिसेवी, अणाययां तं त्रियाणाहि ।। ११०२॥ , f For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy