SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ ( ३०० ) व्यनिधानराजेन्द्रः | अथागार एवं ते मा होउ एयं कुसलस्स दंसणं । कृत्वा । तदेषं प्रतिप्राणिमसिक प्रमाणावाधितप्रतीतिवशात्सर्वमपि वस्तुजातं सामान्य विशेषरूपद्वयात्मकं भावनीयमिति । कर्म० ४] कर्म० ख ओही केवलसणगारा" दर्श | अचक्खू श्रोही नयन्दस्य प्रत्येक संवधान १२ बाधिद शेन केवलदर्शनरूपाणि कारि दर्शनानि चतुषा प स्तुसामान्यांशात्मकं ग्रहणं चतुर्दर्शनम् १, अचक्षुषा चक्षुर्वर्ण्यशेबेन्द्रियचतुष्टयेन मनसा च यद्दर्शनं सामान्यांशात्मकं ग्रहणं तदन] अवचिता मियांदादर्शनं सामान्यांशारकम ३ ग्राहक शेष रूपेण यद्दर्शनं सामान्यांशग्रहणं तत्केवल दर्शनमिति । किंरूपायेतानि दर्शनान्यत आह- अनाकाराणि सामान्याकारयुक्तत्वे सत्यपि न विद्यते विशिष्टव्यक्त श्राकारो येषु तान्यनाकाराणि इति । कर्म० ४ कर्म० । इह तीर्थङ्करगणधरादिनोपदेशगोचरीभूतो विनेयोऽभिधीयतेयदि वा सर्वभावसंभावित्वाद भाषस्य सामान्यतोऽनिधानम अ नानुपदेशः स्वमनीषिका परितोऽनाकारस्याऽनाइया तस्यां बा केन्द्रियवशगा दुर्गतिं जिगमिषयः स्वाभिमानप्रद प्रस्ताः । सह उपस्थानेन धर्मरणानासोमेन वर्ततइतिसपस्थाना किल पथमपिताः सदसकर्मविशेषविधविकलः साथरम्भातुन मायासितान्तःकरणाः किन्तु आस्थावर्णस्तापहरू ग्रहाय तीर्थकरोपदेशगीते सदाचारे निर्गतमुपस्थानमुद्यमो येषां ते निरुपस्थानाः, सर्वप्रणीत सदाचारानुष्ठान विकलाः पतत्कुमामागीदमपि ते तच गुरुविनेयोपगतस्य दुर्गतिहेतुत्वान्मा सूदिति सुधर्मस्वामी स्वमनीषिकापरिहारार्थमाह- (एवमित्यादि । एतद्यत्पूर्वोकं यदि वा अनाशायां निरुपस्थानत्वमाहाय सोपस्थात्वमित्येतत्कुशल तीनप्रायः, यदि वैतद् वक्ष्यमाणं कुशलस्य दर्शनम् । श्रचा० १ अणाजीव अनाजी विक-पुं०। निःस्पृहे, दश० ३ श्र० । “श्रगिलाइ अणाजीवे नायव्वो सो तवायारो " ग० १ अधि० । माजीवि (ए) - अनाजीविन् नि आजीची अनाज पी अनाशंसिनि नि० ० १ ४० । ० ५ ० ६ उ० । प्रणामो देखी जारे, दे० ना० १ वर्ग अणाणत्त - अनानात्व-न० । भेदवर्जिते, स्था०१ ग० । अणादायमा अनाप्रियमाण- त्रि० । अनादरयति, श्राचा०२ अणालय- अनाइक-तीर्थकरोपदेशशून्ये स्वैशिरी, आचा० १ श्रु० १ ० २३० ॥ अनादिय- अनाहत न००० भावेका अनादरे सं भ्रमरहिते, आव०३ अ०] "आयरकरणं आढा, तव्विवरीयं अणादियं हो" । आदरः संभ्रमस्तत्करणमादतता, सा यत्रन नवति सदनादमुच्यते । इत्येवंरूपे वन्दवदोषाणां प्रथमे दोषे, १०३ Tol आव० आ० चू० । ध० आदरः संभ्रमः, तत्करणमाहतम् । श्रार्षत्वादादियं तद्विपरीतं तदितमनादृतं नवति । प्रव०२द्वा०| अनादरेण वन्दने, एष वन्दनकस्य प्रथमदोषः । ००३ अ० । तिरस्कृते त्रि० काकन्दीनगरीवास्तध्ये गृह पति ० थानिरयावल्याः ३ वर्गे १० अध्ययने सूचिताऽस्ति । तत्रैव पञ्चमायो पूर्ण नावनीया सारार्यस्तु प्रणादियप तिः काकन्यां नगयौ समयमृतानां स्थविराणामस्तिके यां गृहीत्वा श्रुतमधीत्य तपः कृत्वा श्रामण्यमनुपालय अनशनेन काकृत्वा सोधक अणादिपविमाने द्विसागरोपमायुष्कसया देवत्वेनोपपन्नः, ततयुत्वा महाविदेहे सेत्स्यति नि० । भारता आदरक्रियाविषयीकृताः, शेषा जम्बूहीपगता देवा येनात्मना इत्यद्भुतं महर्द्धिकत्वमीकमाणेन सोऽनाहृतः । जी०३ प्रति० ॥ अनफिक पुं० जम्बूदीपाधिष्ठातृदेवे उ० ११० म्बूदीवादिवई प्रणादिओ" द्वी० जी० । स्था० । ( 'जंबूसुदंसण' शब्देऽस्य वक्तव्यता ) - अरणादिया- अनाहता स्त्री० अनादृतादनादराधा सा अनाहता, नन्दिषेणयेव श्रनारतस्य वा शिथिलस्य या सा तथा । स्था० १०० रोगनिसादला अादिया रामकपुच्चये पं० नाग पं० चू० । अनादृतस्य जम्बूद्धी पाधिपतेः राजधान्याम, जी० ३ प्रति० । -- Jain Education International " अणा - अनाज्ञा स्त्री० । श्राज्ञाप्यते इत्याज्ञा दितादितप्राप्तिप रिहारया सर्वोपस्तद्विपर्ययो नाका तीर्थकरानुपदि स्वमनीषिकया भाचरितेऽनाचारे, श्राचा० । अनाणार पगे सोढाणा आणणार एगे निस्वाणा, अागामि श्रु० २ अ० ६ उ० । प्रणाणुमामिय- अनानुगामिक-त्रि० न अनुगच्छति इति कालान्तरमुपकारित्वेनाननुयातरि स्था० डा० १४० अशु नानुबन्धे, स्था० ६ वा न अनुगामिकमनानुगामिकम सत्राप्रतिबरूप्रदीपसदृशे गच्छन्तमननुगच्छति अवधिज्ञानविशेघे, नं० | तथा से किं तं अाशुगामिषं ओहिनाएं है। अनागामियं ओहिना से जहानामए के पुरिसे एगं महंतं जोडाणं का तस्सेच जास्स परि पेरतेहिं २ परिघोलेमाणे परिघोलेमाणे तमेव जोइट्ठाणं पास, श्रएणत्थगए नो पास, एवामेत्र अशाणुगामियं ओहिनाएं जत्थेव सुप्पज्ज‍, तत्येव संखिजाणिवा असंखिजाणि वा संबाशिवा संवाणि वा जोयणाई जाणइ पासइ अणत्थगए न पासर, सेतं अश्णाणुगामियं ओहिनाणं । अथ किं तत् अनानुगामिकमवधिज्ञानम् १ | सूरिराह श्रनानुगामिकमवधिज्ञानं स विवक्षितः, यथा नाम- - कश्चित्पुरुषः पूर्णः सुखदुःखानामिति । पुरुषः पुरि शयनाद्वा पुरुष एकं महज्ज्योतिः स्थानमन्निस्थानं कर्यात कविकुलम प्रीया स्यामुत्पादयेदित्यर्थः। ततस्तत्कृावा तस्यैव ज्योतिःस्थापनस्य परि पर्यन्तेषु २ परितः सर्वासु दिनु पर्यतेषु परिपूर्णान् परिभ्रमन्यये तदेव ज्योतिनं ज्योतिःस्थानप्रकाशित क्षेत्रं पश्यति, अन्यत्र गतो न पश्यति । एष दृष्टान्तः । उपनयमाह-एवमेव अनेनैव प्रकारेणानानुगामिकमचधिज्ञानं यत्रैव क्षेत्रे व्यवस्थितस्य सतः समुत्पद्यते तत्रैव व्यस्थितः सन्सथानि अयेयानि वा योजनानि स्वायगा दत्रेण सह संबद्धानि असंबानि वा अवधिऋषिकोऽपि जायमानः स्वावगाढदेशादारज्य निरन्तर प्रकाशयति कोऽपि पुन रपान्तरात्रे अन्तरं कृत्वा परतः प्रकाशयति, तत उच्यते-सम्ब For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy