SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ अणाइल । । अाइल अनाविल "नावा असा मुझे सक्के देवाहिवरे जुर्रमं " यथां चासौ सागरोनाविलोकलुषजनपगवानपि तथाविधानाचादपानइति । सूत्र० १ ० ६ ० " णीवारो वणलोपज्जा, छिन्नलोप - णाविले | अणाइले सया दंते, संधि पत्ते श्रणेविसं " यथाऽनाविलोलुप रागद्वेषाऽसंपृक्ततया मलरहितोऽनाकुलो वा, याप्रवृत्तेः सू० १ ० १ ० भादिनिरपे, “यो तुच्छपणो य विकंपइजा, अशाश्लेया अकसाइ भिक् नाचिलो सोनादिनिरपेक्कः । सूत्र० १४० १४ श्र० । याऽसंजुत्तय-अनादिसंयुक्त पुनद्यादिः प्रायम्यमस्येत्यनादि सहयोग मिले, "अणोराणापाणं च तं यतिविनयणमतं त्याम गावेन युक्तः सोऽनादिसंयुक्तः स पचावादिसंयुक्तः यद्वा-संयोगः संयुक्तस्ततोऽनादिसंयुक्तमस्येत्यनादिसंयुक्तकम् । कर्मसंयुक्ते जीवे उत० १८० अणासंता - अनादिसन्तान पुं० अगादिवाहके, बी० "श्रणाताणकम्मबंधन कवितारं "अनादिः सन्तानो यस्य कर्मबन्धनस्य तत्तथा । प्रश्न० ३ श्राश्र० द्वा० । रणाइसित - अनादिसिद्धान्त पुं० | अमनमन्तो वाच्यवाच करूपतया परिच्छेदोऽनादिसित सायन्तनादिसिद्धान्तः। अनादिकालादारज्येदं वाचकमिदं तु वाच्यमित्येवं सिके प्रति । 1 G (३०६ ) अनिधानराजे : 93 थ अनु F अणा- अनावृष-पुं० न विद्यते चतुर्विधमप्यायुर्यस्य स भयत्यायुः कर्म जत्वेन पुनरुत्पतिविरहे जिने, अ त्तरे सव्वजगंसि विज्जं, गंधा अतीते अजप श्रणाऊ " सूत्र० १ ० ६ ० अपगतायुः कर्मणि सिद्धे " तं सद्दहाणा य जया अणाऊ, इंदा व देवाहिव श्रागमिस्सं " सूत्र० १ ० ६ अ० । जीवनेदे, स्था० २ ० १ ३० । अाजही धनकुट्टी-पुं० कुदानमा विद्यालायाकुट्टी, नाकुट्टी नकुट्टी आहंसायाम आचा स १ श्रु० एअ० १ ० आ० म० द्वि० " जाणं कारण णानट्टी, अहो जंच हिंसति । पुठो संवेद‍ परं, अवियत्तं ऋतु सावज्जं" सूत्न० १ श्रु० १ अ० २ ० । ( 'कम्म' शब्दे चैतद् तृतं योग २३० पृष्ठे स्पष्टीजविष्यति ) । अणाट्टिया अनाकुट्टिकाखी० अनुपेत्य करणे, पंचा १६ विव० । Jain Education International राउत - अनायुक्त - त्रि० न० त०] । श्रनाभोगवति अनुपयुक्त, स्था० २ वा० १ ० | उत्त० । श्रसावधाने, औ० । श्रालस्यभाजि प्रत्युकाऽनुपयुक्ते, उत्त० १७ अ० । अणाउतआइया अनायुक्तादानवाखी० । अनायुक्तोऽनाजोगवाननुपयुक्त इत्यर्थः । तस्यादानता अनायुक्तादानता । अनायुक्तस्य वस्त्रादिविषये ग्रहणतायाम्, अनाजोगप्रत्ययक्रियाभेदे, स्था० २ ० १ उ० ॥ अरणा उत्तपम लाया अनायुक्तममार्जनता स्त्री० ६ २० अपामार्जन त्या नेदे, वह द्वयोः शब्दयोः ताप्रत्ययः स्वार्थिकः । प्राकृतत्वेन अनादीनां भावविवयैवति । स्था० २ ० १ उ० । अणाउल अनाकुलमुकादिभिः परीषोप अणागतकालगण रकुज्यति, " जत्थरथमिए अणाजले, समविसमाई मुणी हिया सए " सुत्र० १ श्रु० २ श्र० २ ० | सूत्रार्थादनुत्तरति, “सम्वे अण परिवजयंते, असा भिक्खु" सूत्र० १ श्रु० १३ श्र० । " गवंपि श्रणानलो संवदारखमणांस म० प्र० । अन्त० । क्रोधादिहिते, दश० १ ० । श्रौत्सुक्यरहिते, बृ० १ ० । " आण ॥ प्रणालया अनाकुलता स्त्री० निराकुलताया, "सर्वतानाकुलता यतिनावाध्ययपरसमासेन " पो० १३ विव० । असाम-अनादेश पुंग माङिति मर्यादाविशेष मात्मिकादिश्यते कथ्यते इत्यादेशो विशेष आदेश देशः। सामान्ये, उच०१० (सोदासोऽयं 'संजोग' राज्ये एव प्रदर्शविष्य ) असागर- अनागति- खी० ० ० अनागमने भशेषकर्मच्यु तिरूपायोकाकारादेशस्थानरूपाय वासि न० ॥ 66 33 च जो जाणर जागई च सूत्र० १ श्रु० १२ अ० । अपागंता - अनागत्य-अन्य आगमनमकृत्येत्यर्थे स्था० ३ ग० २ उ० । । न अणागत (प)- अनागत-२० आगतोऽनागतः। वर्तमा नत्वमप्राप्ते प्रविष्यति, स्था० ३ वा० ४ उ० । समयादौ पुगलपरावर्तन्ते काले भविष्यत्काल सम्बन्धिनि, सम्म० । सूत्र० "अणागमपस्ता, पच्प्पन्नमचेगा ते पच्छा परितप्यंति जोय "नायकामानि कादियातनास्थानेषु मदादुःखमपश्यन्त उपयोषन्तः सूत्र० १ श्रु० ३ अ०४ उ० । “ तेतिय उत्पन्नमणागयाई, लोगस्स जारांति तहागयाई” अनागतानि च भवान्तरभावानि सुखदुःखादीनि । सूत्र० १० १२ श्र० । 'जे य बुद्धा अतिक्कंता, जे य बुका अणागया" अनागता भविष्यदनन्तकालभाविनः । सुश्र० १ श्रु० ११ अ० । 66 66 66 तं वर्तमान 1 अथागत (य) काल अनागतकाल पुं० समयमवधीकृत्य भाविनि समयराशौ, ज्यो० १ पाहु० अणागतच्छा - अनागताका स्त्री० । श्रागामिषूत्पन्नपुफलपरा पर्तेषु कर्म० कर्म० । अागत (य) कालग्गढ़ण- अनागतका लग्रह एन० | - विध्यालयाास्य वस्तुनः परिच्छेदात्मके विशेषानुमान भेदे, अनु० । १ से कि तं अणामयकाल ? प्रागयकालग्गहभस निम्मत्तं कसिलायगिरी सविज्जुत्रा मेहा । यि पाउनामो, सज्जारसापाय || १॥ वारुणं वा महिंदं वा यरं वा उप्पायं पसत्यं पासिता ते साहिल जहा नविस्स से अणागयकालग्गहणं || गाथा सुगमा, नवरं स्तनितं मेघगर्जितं (वाउ भामो ति) तथाविधो दृष्टव्यभिचारी प्रदक्षिणं दिक्षु भ्रमन् प्रशस्तो वातः (वारुणं ति) आमूलादिनवत्रप्रनवं, माहेन्द्ररोहिणीज्येष्ठादिनवत्रसंभयम, अन्यतरमुत्पात मुल्कापातदिन्दाहादिकं प्रशस्त दृश्यव्यभिचारिणं यथाष्टर भविष्यति त व्यभिचारिणाम निर्मलत्वादीनां समुदितानामन्यतरस्य वा दर्श For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy