SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ (२ ) अणवठ्ठप्प अभिधानराजेन्द्रः। अणवठ्ठप्प नकारिणो लिङ्गकरण द्रव्यलिङ्गस्य भावलिङ्गस्य वा तत्र केत्रे स्थाप्यमेव दीयते, न पाराश्चिकम् , गुरोराचार्यस्य पुनस्तदेव पा. प्रदानम् , कारणं तु भक्तप्रत्याण्यामप्रतिपत्तिलकणे अन्यत्र पा राश्चिकं दीयते, ततो यद्यपि सूत्रे सामान्य नानवस्थाप्यमुक्तं ततत्र वा अनुज्ञातमेव । एषा पुरातनी गाथा ॥ थापि तत् पुरुषविशेषापेकं प्रतिपसव्यम, यता-अभीक्षणसेषाअत एनां विवरीषुराह निष्पन्नम् । तथा चाहहत्थातालो जणिओ, तस्स उ दो आइमे पदे मोत्तुं। । अहवा अजिक्खसेवी, अणुवरयं पावई गणी नवमं । अत्यायाणे लिंगं न दिति तत्थेव विसयाम्म । पावंति मूलमेव उ, निक्खपमिसेविणो सेसा ।। हत्थातालमूत्रक्रमप्रामाण्यात् तृतीयम, अर्थात् तस्य द्वे आदिमे अथवा साधर्मिकस्तैन्यादरभीक्ष्णसेवी पुनः २ प्रतिसेवां यः हस्तातालहस्तालम्बसवणे पदे मुक्त्वा यदर्थादानाख्यं पदं करोति स ततः स्थानादनुपरमन् अनिवर्तमानो गणी उपाध्यातत्र वर्तमानस्य तत्रैव विषये देश लिङ्गं न ददति । सच यो नवमं प्रानोति । शेषास्तु ये उपाध्यायत्वमाचार्यत्वं या न अर्थादानकारी गृही लिङ्गी वा । तत्र-- प्राप्तास्ते अभीक्ष्णप्रतिसेविनोऽपि मूलमेव प्राप्नुवन्ति, नानवगिहिलिंगस्स उ दो वि, आसन्नेन दिति जावलिंगंतु। स्थाप्यम् । दिति दोवि लिंगा, ओवत्यि य उत्तमट्ठस्स ॥ अत्थादाणो ततिओ, अणवट्ठो खेत्तओ समक्खायो । यो गृहिलिङ्गी प्रवज्यार्थमन्युत्तिष्ठति तस्य द्वे अपि-व्यन्नाव- गच्चे चेव चसंतो, निज्जूहजंति सेसाभो॥ . लिने तास्मिन्देशे न दीयते । यः पुनरवसन्नस्तस्य व्यलिङ्गं अपाङ्गनिमित्तप्रयोगेणार्थ अव्यमादत्त इति अर्थादानाख्यो य. विद्यत एव , परं भावलिङ्गं तत्र तस्यैव ददति । यदा पुन-1 स्तृतीयोऽनवस्थाप्यः,स केत्रतः समाख्यातः, तत्र के नोपस्थारसावृत्तमार्थस्य प्रतिपत्त्यर्थमुपतिष्ठते तदा तस्मिन्नपि देशे द्व- प्यत इत्यर्थः। शेषास्तु हस्तातालकारिप्रभृतयोगच्च एष वसन्तो योरपि गृहस्थावसन्नयोर्दै अपि बिङ्गे दीयेते । निर्गृह्यन्ते आलोचनादिभिः पदेबहिः क्रियन्ते इत्यर्थः। पृ०४० अथवेदं करणम् उक्कोसं बहुसो वा, पउदृचित्तो व तेणियं कुणा । ओमासिवमाईहि व, सप्पिस्सति तेण तस्स तत्येव । पहर जोय सपक्खे, निरवेक्खो घोरपरिणामो ॥ न य असहायो मुच्चइ, पुट्ठो य भणिज वीसरियं ।। अनिसेमो सव्वेसु वि, बहुसो पारंचियाऽवराहेस । अवमाशिवराजद्विादिषु वा समुपस्थितेषु गच्चस्य प्रतिस अणवढप्पावत्तिमु, पसज्जमाणो अणेगासु ।। पिंष्यति नपग्रहं करिष्यति, तेन कारणेन तत्रैव केत्रे तस्य विज उत्कृष्ट वस्तुविषयं बहुशो वा पौनःपुन्येन प्रदुधचित्तो या संकिप्रयच्छन्ति । तत्रचेयं यतना-[नय असहाओ इत्यादि] स तत्रा टमनाः क्रोधलोभादिकलुषितमनसो यतस्तैन्यं साधर्मिकस्तैन्यरोपितमहावतः सम्नसहाय एकाकीन मच्यते, लोकेन च नि मन्यधार्मिकस्तैन्यं वा करोति। जीता एवंविधार्थीपादानका। मित्तं पृटो जणति-विस्मृतं मम सांप्रतं तन्निमित्तमिति । प्राचार्यः स्वस्य महावतान्यारोपयितुमभ्यर्थयमानो तहोषकरणअथ साधर्मिकादिस्तैन्येषु प्रायश्चित्तमुपदर्शयति-- निवृत्तोत्रिवेन महामतेषु स्थाप्यते,तथा हस्तालम्बाइप साहम्मिय अप्पधम्मिय-तेणेमु उ तत्थ होति(s)मा जयणा । हस्तासम्बस्तं ददानः, अशिवे पुररोधादौ तत्पशमनार्थमनिचाचउलढुगा चन गुरुगा, अपवढप्पो य आएसा ॥ रमन्त्रादीन्प्रयुआन इत्यर्थः। तथा हस्तेन तामनं हस्ततालस्तं साधर्मिकस्तैन्यान्यधार्मिकस्तैन्ययोस्तावदियं नजना प्रायश्चि- ददानः यएिमुष्टिबगुडादिनिरात्मनः परस्य च मरणभयनिरपेतरचना भवति-श्राहारं स्तेनयतश्चतुर्लघु, सचित्तं स्तनयतश्च- कः,स्वपके,चशब्दात्परपके च, घोरपरिणामो निर्दयो यःप्रहरतुर्गुरवः; श्रादेशेन वा अनवस्थाप्यम् । ति । एते त्रयोऽप्यनवस्थाप्याः क्रियन्ते । यदि वाऽऽचार्यादीन् अहवा अणुवकाओ, एएसु पएम पावती तिविहं । कोऽपि हिनस्ति ततस्तन्मारणेनापि तान् रक्षेत् । यदाह-"श्राय रियस्स विणासे, गच्छे अहया बि कुझगणे संघे । पंचिंदियव. तेसुं चेव पएसुं, गणिप्रायरियाण एवमं तु ॥ रमणं, का नित्थारणं कुज्जा ॥१॥ एवं तु करितेण, अअथवा अनुपाध्यायो य उपाध्यायो न भवति किंतु सामान्य- व्युच्चित्ती कया उतित्थं म्मि । ज विसरीराघाओ, तहविय भिक्षुः स पतेषु आहारोपधिसचित्तरूपेषु यथाक्रमं त्रिविधं स- आराहो सो उ ॥२॥" यस्तु समथे। ऽप्यामाढेऽपि प्रयोजन घमासं चतुघु चतुर्गुरु वक्ष्यमाणं प्रायश्चित्तं प्राप्नोति । तेष्वेव | न प्रगल्भते स विराधका श्हाजिषेक उपाध्यायः स येषु येवचाहारादिषु पदेषु गणिन नपध्यायस्याचार्यस्य च नवममनव- पराधेषु पाराश्चिकमापद्यते तेषु बहुशः पाराश्चिकापराधेषु सस्याप्यं भवति । अत्र परः प्राह-ननु सुने सामान्येनानवस्थाप्य बेष्वपि शुद्धिनिमित्तमनवस्थाप्यः क्रियते । यथा भिकारनवएव भणितो न पुनर्लधुमासादिकं त्रिविधं प्रायश्चित्तं, तत्कथ स्थाप्यपाराश्चिकेऽपि प्राप्तस्य सूबमेव चरमं प्रायश्चित्तं भवति, मिदमथेनानिधीयते । उच्यते-आईतानामेकान्तवादः क्वापि एवमुपाध्यायस्याप्यनवस्थाप्यमेव परमं, तथा अनवस्थाप्यापननवति । तथाहि त्तिषु उपचारादनवस्थाप्याख्यप्रायश्चित्तापत्तिकारिणीष्वतितुचम्मि वि अवराहे, तुक्षमतुलं व दिज्जए दोएहं। चारप्रतिसेवाग्वनेकासु प्रसज्जनं प्रसक्ति कुर्वाणाऽनवस्थाप्यः पारांचके पि नवम, गणिस्स गुरुगो न तं चेव ।। क्रियते। तुल्यः सदृशोऽपराधो द्वाच्यामपि प्राचार्योपाध्यायान्यां से स चानवस्थाप्यः क्रियमाणः कस्मिन्क स्मिन्विषये क्रियते इत्याह-- वितः, तत्र वयोरपि तुल्यमतुल्यं वा प्रायश्चित्तं दीयते,तत्र तुल्यः | दानं प्रतीतमेव । अतुल्यदानं पुनरिदम-पाराश्चिके पायश्चिकाप कीर अणवढप्पो, सो लिंगखित्तकालो तवतो।। तियोग्येऽप्यपराधपदे सेविते गणिन उपाध्यायस्य नवम्मानव- लिंगण दबजायो, जणि ओ पव्वावणावारिहो।। एह। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy