SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ (२३) अणवठ्ठप्प अन्निधानराजेन्धः । अगावट्टप्प एते आसादेते , पच्चित्ते मग्गणा होई ॥ अथ 'सेहे मून' इत्यादि पश्चाधं व्याख्यानयतितीर्थकरप्रवचनं श्रुतम, प्राचार्यः, गणधरः, महर्द्धिकश्चेति। | अंतो वहिं निवेसण-वामगमज्जाएसीमतिकते । पतानाशातयतः प्रायश्चित्तमार्गणा भवति । अमीषां चाशातनाः मास चन च्छ लहु गुरू, छेदो मूखं नह गं वा ।। पाराश्चिकवद्भावनीयाः। अन्तः प्रतिश्रयाच्यन्तर साधर्मिकाणामुपधिमाएं शैकः स्तेनप्रायश्चित्तमार्गणा पुनरियम् यति तदा मासलघु, घसतेबहिरदृष्टमेव स्तेनति तदा मास. पढमवितिएम नवम, सेसे एक्कक्क चनगुरू होति । गुरु, निवेशनस्यान्तर्मासगुरुकं,बहिश्चतुर्वघुकं, वाटकस्यान्तश्च. सव्वे आसादेतो, अव उप्पो उ सो होइ ॥ तुलघुकम, बहिश्चतुर्गुरुकम, उद्यानस्थान्तः पट्यघु, बहिः परप्रथमद्वितीयायास्तीर्थकरसहाशातनायारुपाध्यायस्य नवम | गुरु, सीमाया अन्तः षट्गुरु , अतिक्रान्तायां तु तस्यां बहि: मनवस्थाप्यं भवति , शेषेषु श्रुतादिषु प्रत्येकमेकैकस्मिनाशा. नेदः (मूलं तह दुर्ग व त्ति) मृलं, तथा द्विकं वा-अनवस्थाप्यत्यमाने चतुर्गुरवो भवन्ति । अथ सर्वाणि चतुर्थेष्वपि श्रुतादी पाराश्चिक युगम्। नि आशातयति, ततोऽसावनवस्थाप्यो नवति । उक्त आशात एतदेव भावयतिनाऽनवस्थाप्यः। एवं तात्र अदिटे, दिढे पढमं पदं परिहवेत्ता। अथ प्रतिसेवनाऽनवस्थाप्यमाह तं चेव असेहे बी, अदिड दिढे पुणो एकं ॥ पमिसेवणअणवट्ठो, तिविहो सो होइ आपुबीए। । एवं तावदष्टे स्तन्ये क्रियमाण शैक्कस्य प्रायश्चित्तमुक्तम् । रष्ट साहम्मियऽमधाम्मय, हत्थादालं वदलमाण ।। तु प्रथमं मासस घुलवणं पदं परिहाप्य परिहत्य मासगुरुकायः प्रतिसेवनाऽमवस्थाप्यः सूत्रे साकादुक्तः स प्राडा त्रि दारब्धं मूलं यावद्वक्तव्यम् । अशक उपाध्यायस्तस्यापि अर विधो भवति-साधर्मिकस्तैन्यकारी, अन्यधार्मिकस्तैन्यकारी, तान्येव मासगुरुकादीनि मूलान्तानि प्रायश्चितस्थानानि जबहस्तातालं ददत् । न्ति । दृष्ट पुनरकं मासगुरुलकणं पदं हसति, चतुर्वघुकादारतत्र साधर्मिकस्तैन्यं तावदाह ग्धमनवस्थाप्य निष्ठां यातीत्यर्थः । प्राचार्यस्याप्यरऽनवस्थासादम्मि तम उवधि-वावारणकामणा य पट्ठवणा । प्यान्तमेव । दृष्ट तु चतुर्गुरुकादारब्धं पाराश्चिके तिष्ठति । गतं साधर्मिकोपधिस्तैन्यद्वारम् । सेहे आहारविही, जा जहि आरोवणा जणिता ॥ अथ व्यापारणाद्वारमाहसाधर्मिकाणामुपधेर्वरपात्रादिलक्वणस्य स्तैन्यं करोति [वा- वावारिय अण्हा, बाहिं घेदुण उबहि गिएहति । वारण त्तिगुरुनिरुपधेरुत्पादनाय व्यापारणा प्रेषणा कृता, अत लहु णा आदात लहगा, अगवट्ठप्पो य आदमा ।। स्तमुत्पाद्य गुरूणामनिवेद्यान्तराख्ने स्वयमेवाधितिष्ठति [कामणा व्यापारिता नाम गुरुभिः प्रेषिताः, यथा-[ आणेह त्ति] चपयत्ति ] उपकरणं सद्भावनाऽसद्भावन वा ध्यामितं दग्धं भ धिमुत्पद्यानयत । ते चैवमुक्ता अनेकविधमुपधि गृहियो गृह।वेत, तव्याजेन श्रावकमन्ययं वस्त्रादिकं गृहीत्वा स्वयमेव स्वोत्पाद्य बहिरेवाचार्यसमीपमप्राप्ता उपधि गृहन्ति-दंतव,दं तुङ्ग [पवण त्ति ] कनाप्याचार्येण कस्यापि संयतस्य हस्ते ममेति विजज्य स्वयमेव खं कुर्वन्तीत्यर्थः । एवं गृहतां मासलउपराचार्यस्य ढोकनाय प्रतिग्रहःप्रेषितस्तमसावन्तगस्वयमेव घु, आगता आचार्यस्य न ददति, तदा चतुर्लघवः। प्रस्तुतसूत्रास्वीकरोति [ सेह ति] शैक्षविषयं स्तैन्यं करोति [आहारवि देशाद्वा स स्वच्छन्दवस्तुग्राहकः साधुवाँऽनवस्थाप्यो भवहित्ति दानश्रमादिषु स्थापनाकुलेषु गुरुनिरननशात पाहार तिगतं व्यापारणाद्वारम् । विधिमशनादिकमाहोरेप्रकरं गृह्णाति । एतेषु स्थानेषु साधर्मि अथ ध्यामनाद्वारम-सा च ध्यामना द्विविधा-सती, असती कस्तैन्यं जवति। अत्र च या यत्र स्थाने आरोपणा प्रायश्चिसाप च । तत्र सती तावदाहरपाया भणिता,सा तत्र वक्तव्या। एष नियुक्तिगाथासंकेपार्थः। दछ निमंतण लुचो-ऽणापुच्छा तत्थ गंतु तंजणति । साम्प्रतमेनामेव विवरीषुराहउबहिस्स आसियावण सेहमसे हे य दिढदिढे य । कोमिय उवधी अहमर, तेहिँ पेसितो गहित जातो य ।। सेह मूलं जणितं, अणवट्टप्पा य पारंची। आचार्याः केनापि विरूपरूपैर्वस्वैर्निमन्त्रितास्तैश्च तानि प्रति षिद्धानि, एकश्च साधुस्तां निमन्त्रणां श्रुत्वा तानि च सुन्दहोपधेः, 'आसियावणं' स्तैन्यमित्यकार्थातच शैको वा कुर्या राणि वस्त्राणि दृष्ट्वा लुब्धो लोभं गतः । तत श्राचार्यमनादशैको वा। सनावपि-दृष्टं वा स्तन्यं कुर्यात्, अदृष्टं वा। तत्र शैक्के पृच्छय (तमिति ) तं श्रावकं तत्र गत्वा भणति-अस्माकमुलं यावत्प्रायश्चित्तं भाणतम् । उपाध्यायस्यानवस्थाप्यपर्यन्त मुपधिामितो दग्धः, ततोऽहं तैराचार्ययुष्माकं सकाशे म् ; आचार्यस्य पाराश्चिकान्तम् । वस्त्रार्थ प्रेषितः, एवमुक्ते दत्तस्तेनोपधिः, स च गृहीत्वा गतः, एतदेव भावयति अन्ये च साधव आगताः। श्राद्धन भणितम्-युष्माकमुपधिसेहो त्ति अगीयत्थो, जो वा गीतो अणिसिंपन्नो। दग्ध इति कृत्वा यो भवद्भिः साधुः प्रेषितस्तस्य नूतनोपधिउवही पुण वत्थादी, सपरिग्गह एतरो तिविहो । दत्तो विद्यते, यदि न पर्याप्तं ततो भूयोऽपि ददामीति । साशैक्क तिपदनागीतार्थो नण्यते । यो वा गीतार्थाऽपि अनृ. धवो ब्रुचते-नास्माकमुपधिर्दग्धः, नवा वयं कमपि प्रेषयामः, हिसंपन्न प्राचार्यपदादिसमृफिमप्राप्तः, सोऽपि शैक होच्यते। एवं स लोभाभिभूतः साधुस्तेन श्रावकेण शातः यथा-गुरुणां नपधिः पुनर्वस्त्रादिकः, श्रादिशब्दात्पात्रपरिग्रहस्ततूपरिगृहीतः पृच्छामन्तरेणायं गृहीतवान् । स्यात, इतरो वाऽपरिगृहीतः स्यात् । पुनरेकैकस्त्रिविधः ततश्च किं भवतीत्याहअघन्यो माया बकाश । बहुगा अणुग्गहम्मी, गुरुगा अप्पित्तियम्मि कायव्बा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy