SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ (२०) प्रणात अभिधानराजेन्धः। प्रणभिवंतसंजोग धणितो सम्वम्मि अदिने तण विसज्जितो पन्चाविज्जति, सेसं| यति । विष्णौ, शशवे हि विष्णुना चरणेन शकटं पर्यस्तमिति कं। अणत्ते गतमिति । नि० चू० ११०० । श्रुतेः । " धियो योऽनः प्रचोदयात् " जै० गा० । श्रणतं-देशी। निर्माट्ये, दे० ना०१ वर्ग । अणप ( प ) ज-अनात्मक-त्रिकाममात्मयशे ग्रहगृहीते, अणत्तट्टिय-अनात्मार्थिक-त्रि०। नात्मार्थ एव यस्यास्त्यसाव-| क्षिप्तचित्तादौ च । नि० चू० १ उ०। नात्मार्थिकः । परमार्थकारिणि, प्रश्न०१ सम्ब० द्वा० । |अणधिकारि(ण)-अनधिकारिन-पुं० अधिकारिविरुद्ध, लगा अणत्तपएण-अनात्मप्र-त्रिका भात्मने हिताय प्रक्षा येषां ते अपक-अनई-त्रि० । न विद्यतेऽई येषामित्यनर्धाः । निर्विअनात्मप्रशाः । व्यर्थवुफिषु, "एगे विसीयमाणे अगत्तपणे" | भागेष, “समयः प्रदेशः परमाणव एते अनर्धाः" स्था०३ प्राचा० १ श्रु० ५०६उ01 ठा०२ उ०॥ अणत्तव-अनात्मवत-वि० अकषायो ह्यात्मा भवति, स्वस्व अणपनिय-अप्राप्तिक-पुं० । व्यन्तरनिकायोपरिवर्तिनिव्य. रुपावस्थितत्वात् , तद्वान भवति यः सोऽनात्मवान् | सकपा- न्तरमेदे, प्रश्न०१ आश्र द्वा० । स्था। औ० । ते च रत्ननये, स्था०६ ग०। भाया उपरितने रत्नकाण्डसपे योजनसहने अध उपरि च आपत्तागमण-अनातागमन-नाअनानाअपरिगृहीता-वेश्या, शयोजनशतरहिते वसन्ति । प्रव०१९४ा । स्वैरिणी, प्रोषितनर्तृका, कुलाङ्गना वाऽनाथा, तस्यां गमनम। अणप्पग्गंथ-अनर्यग्रन्य-त्रि०ाअनोऽनर्पणीयोऽढीकनीयः अपरिगृहीतागमने स्वदारसन्तोषातिचारे, ध०२ अधि०। । परेषामाध्यात्मिकत्वाद् ग्रन्थवद् द्रव्यवत् ग्रन्थो ज्ञानादिर्यस्य श्रणत्य-अनर्य-पुं० । अनर्थहेतुत्वान् गौणे एकविंशे परिग्रहे, सोऽनर्यग्रन्थ इति । परेभ्योऽदातव्यज्ञानादिके,स्था ठा। प्रश्न० ५ प्राश्र0 द्वा० ।। अनल्पग्रन्थ-त्रि० । न० ब० । बबागमे, औ०। मणत्यक-अनर्यक--पुं० । परमार्थवृत्या निरर्थके अष्टाविंशे अनात्मग्रन्थ-त्रि० । अविद्यमानो वा आत्मनः सम्बन्धी गौणपरिग्रहे, प्रश्न ५ श्राश्र द्वानिष्प्रयोजने, पंचा०६विव०। प्रन्थो हिरण्यादिर्यस्य । अपरिग्रहे, औ० । सूत्र। अगत्यकारग-अनर्यकारक- त्रि० । पुरुषार्थीपघातकारके , अगप्पिय-अनर्पित-न० । अविशेषिते , यथा जीवाव्यं संप्रश्न. ३ आश्र0 द्वा०। सारी,संसार्यपि त्रसरूपं, सरूपमपि पश्चेन्द्रियं, तदपि नररू. अणत्यंतर-अनर्थान्तर-न०। अन्योऽर्थोऽर्थान्तरम, न विद्यतेऽ पमित्यादि तु अर्पितं विशेषितं विशेषः । स्था० १० ठा। र्थान्तरं यस्य पर्याये। एकार्थे शब्दे, “योग्यमहमित्यनान्तरम्" | अणप्पियणय-अनर्पितनय-पुं० । अनर्पितमविशषितं सामाप्रा० म०द्वि० । न्यमुच्यते, तवादी नयोऽनर्पितनयः। सामान्यमेवास्ति न वि. अणत्यगंय-अनर्यग्रन्य-पुं० न० त० नावधनयुक्ते, प्रौ० । शेष इत्येवं वादिनि आगमप्रसिद्ध नयभेदे, विशे० प्रा०चू। अपत्थचूल-अनर्यचूम-पुं० । निजगुणोपार्जितनामके रत्नव अगवल-ऋणबल-पुं०। ऋणे ग्रहीतव्ये बलं यस्येति । बलवस्याः सुते, दर्श। त्युत्तमणे, प्रश्न०२ आश्र द्वा०। अपत्यदंडाण-अनर्थदएमध्यान-न०। अनर्थदएको निष्ण अणवलनणिय-ऋणबलभणित-पुं० । उत्तमणेनास्मद द्रव्यं योजनं हिंसादिकरण तस्य ध्यानम् । पुर्दान्तमत्ततया द्वापायनं देहीत्येवमभिहिते अधमणे, प्रश्न०२ श्राश्र0 द्वा। रुष्टीकुर्वतां शाम्बादीनामिव, वक्रमएडनी सर्पविशेषरूपां नतो गङ्गादत्तस्येव, विष्णुश्रीदेवीस्वर्गसंदेशकथननिपुणस्य वा बाल अपन-अनभ्र-त्रि० । अभ्ररहिते. द्वा० २४ द्वा०। स्येव, ध्यान, पातु। अणब्भय-अनभ्रक-त्रि० । अभ्रकरहिते, तं० । अणत्यफलद-अनर्थफलद-त्रिका स्वपरयोरपकाररूपफलदा अणब्भुवगय-अनभ्युपगत-त्रि० । श्रुतसंपदानुपसंपन्ने अनि यके, पञ्चा० ३ विवः । वेदितात्मनि, प्रा० म०प्र०। अणथमियसंकप्प-अनस्तमितसंकल्प-पुं०। अनस्तमिते सूर्ये अणभंजग-ऋणजनक-पुं०। ऋणं देयं द्रव्यं भजन्ति न ददति संकलपो भोजनाभिलाषी यस्य । अनिष्टरात्रिभोजने दिवानो | ये ते। उत्तमणेभ्य ऋणं गृहीत्वाऽदायकेषु, प्रश्न०३ आश्रद्वारा जिनि, वृ०१ उ०। अणनियोग-अनभियोग-पुं० । न अभियोगोऽनभियोगः । अगत्यवाय-अनर्थवाद-पुं० । निष्प्रयोजने जल्पे, प्रश्न अनभियोक्तव्ये, औः। २ सम्बद्वा। अणजिकंत-अननिक्रान्त-त्रि० । न अभिक्रान्तो जीवितादमात्थादम-अनर्यदएड-पुं०। निष्प्रयोजनहिंसाकरणे, पातु।। नभिक्रान्त इति। सचेतने, प्राचा०२श्रु०१ १०१०। अनतिल। 'अणाडंड' शब्दे त्रैव भागे २८४ पृष्टे चास्य विवृतिः), प्राचा १००० अन्यरनभित्र अणत्थादंडवरमण-अनर्थदण्डविरमण-नः । तृतीये गुणवते, क्लायां दोषविशेषविशिष्टायां वसतो,स्त्री|ग०१अधिप्राचा पंचा०विव० ( 'अणट्ठादंडवरमण' शब्देऽत्रैव जागे २८५ अणभिकंतकिरिया-अननिक्रान्तक्रिया-स्त्री०। चरकादिनिरपृष्ठेऽस्य विस्तरः) नवसेवितपूर्वायां वसतौ , सा चाननिकान्तत्वादेवाऽकल्पनीअणधारग-रणधारक-पुं०। ऋणं व्यवहारकदयं द्रव्यं, तद्यो| या। प्राचा० २ श्रु.२ अ० २२० । धारयति । अधमणे, शा० १७ श्र) । अगानिससंजोग-अनजिक्रान्तसंयोग-पुं० । अननिकान्तोऽनअशाप्पचीद-अनःप्रचोद-पुं० । अनः शकटं प्रचोदयति प्रेर- | तिमलितः संयोगो धनधान्यहिरण्यपुत्रकअत्रादिकृतोऽसंयम. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy