SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ ( २०७ ) अभिधानराजेन्द्रः । अग क्षेत्रकाल पराभिप्रायवित्यपरिज्ञानशून्यो यो पनि तस्य वचनामनुयोगः वस्तु अन्य केचित् तस्य तदनुयोग इति । भावाननुयोगानुयोगयोः सप्तोदाहरणानि - प तत्र धावकमायोदाहरणमाह-एकेन गृहीतवतेन तरुणआवकेवकार्यात कृपा या पत्र सखी कदाचिदू दृष्टा । गाढमभ्युपपन्नश्च तस्यां परं जादिना किमपि वक्तुमशक्नुवंस्तत्प्राप्तिचिन्तया च प्रतिदिनम सर्बलो भगवे पूर्व कारणं स्वनायकथितं क कथमपि तेन । तया चातीवदकतया प्रोक्तम् एतावन्मात्रे ऽप्यर्थे किं खिद्य से? प्रथममेव ममैतत्किं न कथितम् ?, स्वाधीना हि मम सा, श्रानयामि सत्वरमेवेति । ततोऽन्यदिने भणितो भर्ता तया श्रज्युपगतं सहर्षया तथा युष्मत्समीहितं, प्रदोष एवागमिष्यति, परंलजामुतयावास भवनप्रविष्टमात्राऽपि प्रदीपं विध्यापयिष्यति । तेनोकम्-एवं जवतु, किमित्थं विनश्यति, ततो वयस्यायाः सकाशार्तिकनिािप्य पावितानि तथा निर्याण प्रधानवस्त्राण्याभरणानि च ततो गुटिकादिप्रयोगतो विहितसस्वीसदृशस्वरादिस्वरूपा तथैव कृतशृङ्गारा तत्सदृशवलितेन विनासैश्वान्विता तस्यैव श्राकस्य भार्या सन्निहितवर कुसुमताश्रीगुरुप्रेर कस्तूरिकादि समस्त मांगा विहिताम प्रदीप मी वासवने सविता सोत्कण्ठविस्फारितशा त्रिदशकल्लोलिनीपुलिनप्रतिस्पर्धिपस्योपविष्टेन ऊमित्येव नयनमनसोऽमृतवृष्टिमिवादधाना तेनैपा । तया च दृष्टमात्र या विध्यापितः प्रदीपः । क्रीमितं विविधगोप्रबन्धपूर्वकं तथा सह निर्भरं तेन । गतायां च तस्यां प्रत्युषसि चिन्तितमनेन - "सयलसुरासुरपयमिय चलगोहिं जिरोहि जंहियं खियं । तं परजव संचलयं, अहह ! मए हारियं सीलं " ॥ १ ॥३स्यादिसंवेगवशोत्पन्नपश्चात्तापमहानलप्लुष्यमानान्तःकरणः प्र तिदिनमधिकतरं दुर्बली अपत्यखी तो विना यस्यसमेत बितरालानुपार्जितखर्गाप वर्गनिबन्धनमनेनामुना कृतं मया तदप नामप्यविधेयम् । ततः कृशी भवाम्यहमनया चिन्तया । ततो भार्यया संवेगवशीभूतं व्यावृत्तंच तच्चेतो विज्ञाय कथितः सर्वोऽपि यथा सः सद्भावनिहानपनादिभिश्व समुत्पादिततत स्य, ततः स्वस्थीको ऽयमिति । तदेवं स्वकलत्रमपि परकलत्राभिप्रायेण नस्य तस्य प्राचाननुयोग याताय जावानुयोगः । एवमौदयिका दिभावान् स्वरूप वैरीत्येन प्ररूपयसो प्रायानुयोग यथावस्थितपणे तु भावानुयोग इति । सप्तभिः पयवहरति साम्रपदिकस्तदुदाहरणमुच्यतेएकस्मिन्प्रत्यन्तग्रामे कोप सेवकपुरुषो वसति स्म । स च साध्यादिदर्शनियां संबन्धि कदाचिदन गुणोति म न च तदन्तिके काचिदपि न कस्याप्युपादा ति तदा परपरागुणप्रति चैते उपदेश्यन्ति, नत्र पात्रयितुमहं शक्नोमीति । अन्यदा व वर्षा सन्नसमायातास्तत्र कथमपि साधवः, तेषां च तत्र वसतिमन्वेषयसेतो म त्यादिना कि क्रुष्यं करिष्यति तच्छत तत्रेतिः कृतं तत्तथैव तैः। स च तेषां पुर तो स्थानमा सा धुना शेषसाधूनामानमुखमुक्तम् स एष न भवति, प्रवञ्चिता वा तैप्रमेय कैर्ययम् । ततस्तेन संभ्रान्तेनोक्तम्- किं किं भणथ यूगम् ? । चतात Jain Education International ततस्तैः कथितं सर्वमपि भाषितम ततस्तेन चिन्तितम दो ! ये तमाम म चतदुपहासपात्रम् अतोऽनिष्टमपि करोम्येतदिति विचिन्त्यो कम्तिष्ठत मन निराकुप्रशालायामेतस्याम परं मम धर्मान थनीयम् | प्रतिपन्नमेत तैः स्थिताश्च सुखेन तत्र चतुर्मासकात्ययं यावत्। ततो विजिडी मिस्तैरनुवजनार्थमागतस्य शय्यातरस्य कल्पोऽयमिति मनुशास्ति ततो मद्यमांसीवादिविरति कर्तुमशक्नुवतस्तस्यातिशयज्ञानितयाऽग्रे प्रतिवोधगुणं प गुरुः सातपदिकं व्रतं दत्तम् । किंचित्प जिघांसुना यावता कालेन सप्तपदान्यवप्वष्यन्ते तावन्तं कालं प्रतीक्ष्य हन्तव्योऽसाविति । प्रतिपन्नमेतत्तेन । गताश्च साधवोऽन्यत्र । अन्यदा चासौ सेवकनरवीर्यार्थ गतः कापि ततोऽपशकु मादिकारनस्वययेनैव कालेन प्रतिनिवृतः क मदीयगृढे समाचार इति जिज्ञासुनिशीथे प्रच्छन्न एव प्रविष्टो निजगृहे, तस्मिंश्च दिने तदीयजगिनी ग्रामान्तरादागता, तथा " केनचि हेतुनाविदितपुरुषनेपथ्यया नटा यस्तो निरीक तातो प्रचलनिकृतपुरुषयेचैव प्रातृजायायाः स मीपे प्रदीपालोकादिरस्यवासभवनगत पल्यङ्क एव निर्भरं प्रसुप्ता । तेनाऽपि च तद्बन्धुना अकस्मादेव गृहप्रविष्टेन दृष्टं तत्तादृशम् । ततश्चिन्तितमनेन श्रहो ! विनष्टं मद्गृहम् । विटः कोऽप्ययं मद्भा समीपे प्रसुप्तस्तिष्ठतीति कोपावेशादात्तकृपाणः, ततः स्मृतं व्रतं विलम्बितं च सप्तपदापसरणकालम् । अत्रान्तरे तद्भगिनीबालिका विद्रावशेन तद्भायेचा मस्तकेनाकामता ततः पी यमानया तद्भगिन्या प्रोक्तम-हल्ले! मुञ्च मम बाहूं, दूयेऽत्यर्थमदम्। ततः श्रविशेषज्ञानेन भगिनी हो मनागेव मया न कृतमिदमकार्यम् । तत उत्थिते ससंभ्रमं भगिनीभायें। कथितश्च सर्वैः स्वव्यतिकरः परस्परम् । ततो यधोकादिमात्रस्याप्येवं फलसाविति स्वभगिनीमपि परपुरुषाभिप्रायेण जिघांसोत प्राचाननुयोगः यथाप्यस्थितावगमे तु भावानुयोगः प्रस्तुतयोजना तु श्रावकभार्योदाहरणवदिति । कोकदारकोदाहरणम् ६ For Private & Personal Use Only यथा कोणकविषये एकस्य पुरुषस्य प्रघुदारको मा तुमृतायां परिणेतुमिच्छतोऽपि सपानास्तीति न कोपि ददाति स्म । श्रन्यदा च सदैव तेन दारकेणासावरण्ये का ष्टानां गतः, तत्र च कस्यापि पित्रा काण्डं मुक्तं, तदानयनाय न दारकः प्रेषित गतधाम अत्रान्तरे दुष्पि यदस्य दारकस्य सत्ककारणेनान्यां जार्यो मम न कोपि ददाति । ततोऽन्यत्काण्डं किवा विकोऽसौ दारकः, ततो महता स्वरेणोकं बालकेन तात ! किमेतत्काएवं त्वया मुक्तम, विको नेनादम् । ततो निर्घृणेन पिनाऽन्यत् काएक मुक्तम् । ततो ज्ञातं दा रकेण दन्त मारयत्येष मामिति विस् मारितोऽसाविति पूर्वमन्यस्वा मुखापिनोगत वा वि त्येवमवयुज्यमानस्य नानाननुयोगः पचाद्यथावस्थिता वगमे तस्य जावानुयोगः अथवा संरामपि तं बालकं मारया मध्यस्थतः पितुर्भवाननुयोग साध्यवसायेावायोगा एवं विपरीतपणे भवाननुयोग अधिपरीतभावप्ररूपणे तु भाषानुयोग इति । अथ नकुत्रोदादरणय यथा पदातेः कस्यचिद् भार्या गुर्बिणी जाता, नकुमिका व www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy