SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ भाटुकारग अट्टकार - अनर्थकारक - त्रि० । पुरुषार्थोपघातके. प्रश्न २ श्राश्र० द्वा० । अनार्ते, पुं०। श्रार्तध्यानरहिते, उत्त० २ श्र० । पगड - अन्यार्थ प्रकृत- त्रि० । साधुनिमित्ते निवर्तिते, “अ नहं पंगडं लेणं, प्रजसयणासणं " दश०८ श्र० । अण्डा अनर्थदक अर्थ प्रयोजनं गृहस्थस्य क्षेत्र वास्तु धनधान्यं शरीरपरिपालनादिविषयं तदर्थ प्रारम्भो नूतोपमर्दोऽर्थदः। दमो निग्रहो यातना विनाश इति पर्य्याया || श्रर्थेन प्रयोजनेन दण्डोऽर्थदण्मः स चैवंभूत उपमर्दनलकण दण्डः केादियेोजनमपेमाराम उच्यतेनर्थदण्डः । आव० ४ श्र० । निष्प्रयोजनं हिंसादिकरणे, भातु० । इहलोकप्रयोजनमङ्गीकृत्य निष्प्रयोजननृतोपमर्देनात्मनो निग्रहे, पंचा० १ विव० । स च व्यतः यकारणे राजकुले दण्ड्यते । जावतस्तु निष्कारणं ज्ञानादीनां हानिः । वृ० १ उ० । आव ० जो पुण सरडाईणं, थावरकायं च वणलयाई मारेतुि दिऊ ण व मे एसो श्रणाए " ॥ १ ॥ प्रध० २५४ द्वा० । अहावरे दोच्चे दंमसमादाणे अण्डामात्तिए नि आहिज्जड़, से जहाणामए के पुरिसे जे इमे तसा पाला भ बंति ते यो अचार को निहार को मंगाए हो सोलियाए एवं हिययाए पित्ताए बसाए पिच्छाए पुच्छाए बालाए सिंगाए बिसारणाए दंताए दादाए पढ़ाए एडारुणि अटी अमिंत्रा को हिंसंमेति णो हिंसितमेति णो हिंसिस्मतिमेत्ति को पुत्तपोसणाए को पसुपोस 16 यारो अगारपरिवृताए को सपनमा हलवणाहेर्ड को तस्स सरीरगस्स किंचिपिपरिया दिना भवंति से हंता बेता नेता पत्ता विलुंपइसा उद्दवत्ता उज्जिनं बाले वेरस्स आभागी भवंति अण्डादंगे || ६ || से जहालामए केइ पुरिसे जे इमे थावरा पाणा भवति, तं जहाइकडा वा कडाइ वा अनुगाइ वा परगाड़ या मोबाइ बा ताड़ वा कुसाइ वा कुच्छगाइ वा पप्पगाइ वा पलालाई वा ते णो पुत्तपोसणार को पसुपोमलाए को आगारपमियाए पो समएमाहणपोसण्याए णो तस्स सरीरगस्स किंचि विपरिपाइसा जयंति से हंता बेला भेला - पता विलुपता वाले वेरस्स भागी अणद्वाददे ||3|| से जहाणामए के पुरिसे क च्छंसि वा दहंसि वा उदगंसि वा दवियंसि वा बलयंसि वा मंसि वा गहांसि वा गहणविदुग्गंसि वा वसि या विसिया पव्वयंसि ना पन्चयनिवा ताई ऊसविय सयमेव अगणिकायं णिसिरिंति, अक्षेविगणिकार्य णिसिराति पि अगणिकार्य शिसिरिंतं समजा अएकादं मे एवं खलु तस्स तप्पतियं सावज्जैति आदिज्जइ, दोचे दंमसमादाणे अणद्वादंपलिए आहिए ||८|| अयापरं द्वितीयं - समानमर्थवत्यधिकमित्यभिधी Jain Education International - ( २०४ ) अभिधानराजेन्द्रः । - दंडरगा यते । तदधुना व्याख्यायते । तद्यथा नाम कश्चित्पुरुषो निर्निमिलमेव निर्विवेकतथा प्राणिनो दिनशिल देवदर्शनुमा [जे श्मे इत्यादि ] ये केचनामी संसारान्तर्वर्तिनः प्रत्यक्का अम्बष्ठादप्राणिनां हिंस शरीरं नयनिस्त तथाऽजिनं चर्म, नापि तदर्थमेव, नैत्र मांसशोणितहृदय पित्तवसा - पिपुच्छवालात नम दिकं कारणमुपमै सिर्मा हिंसयति मि कारणमुद्दिश्य तथा पुत्रषणायेति पुत्रादिकं पोषविष्यामीत्ये तदपि कारणमुद्दिश्वव्यापादयति तथा नापि पशु पोषणय तथाऽणारं गृहं तस्य परिबृंहणमुपन्यस्तदर्थं वा न निस्ति, तथा न भ्रमणमाह्मणवर्तनाहेतु तथा नेपा शरीरस्य किमपि परित्राणाय तत्प्राणव्यपरोपणं भवति इत्येवमादिकं कारणमनपेक्ष्यैवासौ क्रीमया तच्छं । लतया, व्यसनेन वा प्राणिनां हन्ता भवति दस्मादिभिः । तथा बेत्ता भवति क नासिका विकर्तनतः, तथा नेता गुलादिना तथा पतिम्यतराङ्गावयवविकर्तनतः तथापता युत्पाटन किर्तनकरपादादिच्छेदनतः परमधार्मिकत्प्राणिनां निर्मि मितमेव नानाविधोपायैः पीमोत्पादको भवति, तथा जीवितादप्यपावधिता भवति स च कामा परित्यज्य, बालवद्वालोऽज्ञो ऽसमीक्तिकारितया जन्मान्तरानुबन्धिनो वैरस्य भागी भवति ॥ ६ ॥ तदेवं निर्निमित्तमेवं पञ्चेन्द्रियप्राणिपीनतो यथाऽनर्थदएको भवति, तथा प्रतिपादितम् । अधुना स्थावरामवित्योच्यते से याद) यथा पुरुषो निर्विकः पथि गच्छन् वृकादेः पल्लवादिकं द एलादिना प्रध्वंसयन् फलनिरपेक्कस्तच्चत्रितया व्रजति । एतदेव दर्शयति(जे इमे इत्यादि) ये केचनामी प्रत्यक्काः स्थावरा वनस्पतिकायाः प्राणिनो भवन्ति । तद्यथा शक्कमादयो वनस्पतिविशेषा उत्त नाथः; तरिका ममानया प्रयोजनमित्येवमभिसंधाय न बिमति के तत्पुष्पादिनिरपेक्षता तिरस र्वत्र योजनीयमिति । तथा न पुत्रपोषणाय, नो पशुपोषणाय, नागारप्रतिबृंहणाय, न श्रमण ब्राह्मणप्रवृत्तये, नापि शरीरस्य किं चित् त्राणं जविष्यतीति केवलमेवासौ वनस्पतिहन्ता बेलेत्यादि याच जन्मान्तरानुबन्धिनो वैरस्य भागी भवति । श्रयं वनस्प त्याश्रयो ऽनर्थइ एकोऽनिहितः ॥ ७ ॥ सांप्रतमग्न्याश्रितमाद( से जहेत्यादि ) तद्यथा नाम कचित्पुरुषः सदसद्विवेकाधिक लतया कच्त्रादिकेषु दशसु स्थानेषु वनदुर्गपर्वतेषु तृणानि कुशेपकादीनि पीनाकार्य हुतभुजं निस्सृजति प्रक्केपयति, अन्येन वाऽग्निकार्य बहुसथापकारी दवानियति यति पनि समनुज्ञाते त देवं योगणितकारितानुमतिभिस्तस्य यत्किंचनकारिण स्तत्प्रत्ययिकं दवदाननिमिष्ठं सावधं कर्म महापातकमाख्यातं, द्वितीयमनर्थदकसमादानमाख्यातमिति ॥ ८ ॥ सूत्र० २ ० २ श्र० । श्रा० चू० । अण्डादंडवेरमण - अनर्थदमविरमण-म० श्रर्थः प्रयोजनम, तत्प्रतिषेधो ऽनर्थः घरमा कोहिन न दामोऽनर्थदएकः । इह लोकप्रयोजनमङ्गीकृत्य निष्प्रयोजनभूतोपमर्देनात्मनो निग्रह इत्यर्थः । तस्मात्तस्य वा विरमणं विरतिः । तृतीये गुणवते, पंचा० १ विव० । उपा० । “तया गतरं व णं श्रत्थदंडे चउब्धिहे पते । तं जहा श्रवज्जाणायरिए पमायायरिए दिसप्पयारो पावकम्मोवपसे । तस्स रां अण For Private & Personal Use Only 9 www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy