SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ( २६४ ) निधानराजेन्द्रः | मतजीव कायस्तीर्थकरगणधरैर्भणितः । स एव किसलयरूपः अनन्तकायिकः प्रवृद्धिं गच्छन् अनन्तो वा भवति परीतो वा । कथम ? । उच्यते-यदि साधारणं शरीरं निर्वर्त्यते तदसाधारण एव भवतिच प्रत्येकशरीरं ततः प्रत्येक इति कियतः प्र त्येको भवति इति तेन्दुः तथाहि निगोदानामुत्कर्षतोऽप्यन्तर्मुहूर्त्त कालं यावत् स्थितिरुक्ता, ततोऽन्तर्मुहूर्त्तात्परतो विवर्त्तमानः प्रत्येको भवतीति । प्रा० १ पद । निमोदादिशन्देः सहास्य साविषयत्वादनन्तजीवस्य च अनन्त जन्तुसन्ताननिपातननिमित्बाद भवतः नृज्यो नैरयिकाः सुराश्च निखिलाः पञ्चाकतिर्यग्गणो, द्वाक्काया ज्वलनो यथोत्तरममी संख्यातिगा भाषिताः। तेज्यो नूजलवायवः सअधिकाः प्रोक्ता यथानुषर्म सर्वेभ्यः शिवमा अनन्तगुणितास्तेज्योऽप्यनन्ता नगाः ॥ १ ॥ तानि श्रार्यदेशप्रतिकानि द्वात्रिंशत् । तदाहु: 99 | सच्चा य कंदजाई, सूरणकंदो अवज्जकंदो छ । अहलिदा पता अनंत अकच्चू ॥ १ ॥ सत्तावरी विराली, कुँआरि तह थोहरी गलोई अ । लसुणं वंसकरिल्ला, गज्जर लूणो अ तह लोढा ॥ २ ॥ गिरिकणि किसलिपत्ता, खरं येग अन मुत्या य तह सूक्खबल्ली, खिल्लह को अमयवल्ली य ॥ ३ ॥ मूला तह भूमिरुहा विदा तह पत्यु पदमो सूरवल्लो तहा, पल्लंको कोपलंबिसि ॥ ४ ॥ आलू न पिंडालू इति एए अर्थतनामे त्र्यन्नमतं नेयं, लक्खणजुत्तीइ समयाओ ॥ ए ॥ सर्वे कन्दजातिरनन्तकायिका इति सम्बन्धः । कन्दो नाम भूमध्यगोवृक्कावयवः । ते चात्र कन्दा अनुष्का एव ग्राह्याः, शुकाणां तु निर्जीवत्वादनन्तकानि सम्यति । श्रीम रिरप्येवमेव 'आर्द्रः कन्दः समग्रोऽपि, आर्द्राऽशुष्कः कन्दः शुष्कस्य तु निर्जीवत्वादनन्तकायित्वं न सम्भवति' इति योगशास्त्रसूवृत्योराह । श्रथ तानेव कांश्चित्कन्दान् व्याप्रियमाणत्वानामत आदरणकन्द कविशेषः १ वज्रकन्दोपकन्दवि शेष एव २, आफ अशुष्का, हरिद्रा प्रतीतैव ३, आईकं शृङ्गवे रम् ४. आईच्यूरस्यषिषः प्रतीत व ५ शतावरी ६ रात्रि 9 वल्लीभदौ । कुमारी मांसल प्रणानाकारपत्रा प्र तीतैव, शोहरी स्नुहीतरुः ६, गुरुची वलीविशेषः प्रतीत एव १० विशेषः ११. वंशकरला कोमलशावयवविशेषाः प्रसिका एव १२, गर्जरकाणि सर्वजनविदितान्येव - १३, लवणको वनस्पतिविशेषः-येन दग्धेन सर्जिका नि१४ मोडक पनि १४ गिरिकर्णिका१६ किलरूपाणि पत्राणि मेंढपादक बीजस्योच्छूनावस्था कणानि सर्वाण्यप्यनन्तकायिकानि, न तु कानिचिदेव १७, खराः कन्दभेदा १०, गोप कन्दविशेष एव १६, आर्द्रा मुस्ता प्रतीता २०, सवणापरपर्यायस्य भ्रमरनाम्नो २१डो लोक कन्दः २२, अमृतवली वझीविशेषः २३, मूखको लोकप्रतीतः २४ महाणि जाकाराणि वर्षाकालभवानि भूमीस्फोटकानीति प्रसिद्धानि २४, विरुदारितानि धान्या नि २६, ढङ्कवास्तुलः शाकविशेषः, स च प्रथमोद्गत एवानन्त 3 Jain Education International प्रांतजीव कायिको न तु च्छिन्नप्ररूढः २७, शूकरसंशको वलः, स एवानन्तकायिको न तु धान्यवज्ञः २८, पल्ल्यङ्कः शाकभेदः २६, कोमलाम्लिका श्रबद्धास्थिका विश्चिणिका ३०, आलुक ३१, पि३२ कन्दभेदी। एते पूर्वोका पदार्था द्वात्रिंशत् क्याका अनन्तकायनामभिर्भवन्तीत्यर्थः । न चैतावन्येयानन्तकायिकानि किन्त्वन्येऽपि तथाऽऽह- 'अन्यदपि' पूर्वोक्तातिरिक्तमनन्तकायिकम, लक्षणयुक्त्या वक्ष्यमाणलक्षणविचारणया, समयात् सिद्धान्ततः ज्ञेयम् । तान्येवानन्तकायानि यथा घोसकरीरंकुर विंदुयं कोमलंरगाईरिण । बरुणनमानंबाई- अंकुराई अर्थताई ॥ १ ॥ घोषातकीकरयोरङ्गराः, तथाऽति फोम साम्यच द्वास्थिकानि तिन्दुकाफलानि तथा स्वादीनामरा अनन्त कायिकाः । श्रनन्तकायलक्षणं वेदम- "गूढासरसंधिपव्वं, स मभंगमहिरुहं च छिनरुहं । साहारणं सरीरं, तव्विवरीचं व पत्तेनं ॥ १ ॥ एवं लक्षणयुक्ता अन्येऽपि अनन्तकायाः स्युः, ते हेयाः। यतश्च - "चत्वारो नरकद्वाराः, प्रथमं रात्रिभोजनम् । परस्त्रीसंगमचैव, संधानानन्तकायिके " ॥ १ ॥ उक्तमनन्तकायिकम् । ध० २ अधि० । ( अनन्तकायिकस्यादाने प्रायश्वितं 'पलंच शब्दे प्रदर्शयिष्यते । 3 ! यह जैसे आए मूलए सिंगवेरे हरिल सिरिली सिसिली किट्टिया निरिया बीरविरालिया कएह कंदे वकंदे सूरणकंदेखेछूटे अमुल्य मिलिए लोहाणि हूथिहूविजागा अस्सकपी सीहकली सादगी मुसुंमी जे याऽत्रणेतहप्पगारा सव्वे ते अांतजीवा विविहसत्ता ? | हंता गोयमा ! आलुए मूलए जाव प्रांतजीवा विहिता ॥ भ० ७ ० २ उ० । मज्ञा० । जे भिक्खू प्रांत काय संमिस्सं जुत्तं प्रहारं आहारेर, आहारतं वा साइज्जइ ए । जे निक्खु श्रणंतिकातो मूलकंदो अलगफमादि वा एवमादि संमिस्सं जो भुंजति तस्स चउगुरु ॥ जे भिक्खू सणादी, भुंजेज्ज प्रांतकायसंजुतं । सो आणा अणवत्थं, मिच्छत्तविराहणं पावे ॥ ५३ ॥ श्राणादिया दोसा हवंति इमे दोसातं कायपरिव्यय, तेण य वत्तण समं वयति । प्रतिस्वकं आए चित्ते, ह य विसूतिकादीणि आधार | ४५ ॥ मा भायविराहणारा अति वि सूतिकादी भवेमरेज वा भजीरंतो या अक्षत रोगको भये ज एवं श्रायविराहणा, जम्हा एते दोसा तम्हा ण भोतव्यं; कारणे तु सिवे प्रोमोरिए, राहुडे भए च गेलले । प्राण रोहए वा, जयला इमा तत्थ कायन्वा ||२५|| पूर्ववत् इमे वक्खमाणजयणाप्रोतिभागम विभाग आयंबिले चढत्यादी । निम्मिस्से मिस्सेया, परित्तणं ते य जा जतणा ॥ ५६ ॥ जह णव सुप्ते वक्खमाणो जड़ा वा पेढे भणिया तहा वन्तन्वा । For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy