SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ (१६) अणंतग अनिधानराजेन्डः। अणंतजीव राशय एकैकस्मिन् रूपे निविते मध्यमाः संपद्यन्ते, तदनु चै- जस्स मूलस्स भग्गस्स, समो भंगो य दीसए । कैकरूपवृद्ध्या तावामध्यमा अवसेया यावत् स्वस्वमुत्कृष्टपद अपंतजीवे उसे मूले, जे यावर तहाविहा ॥१॥ नासादयन्तीति। तोते षमपि किंस्वरूपाःसन्त उत्कृष्टा भवन्तीत्याह-(रूवेण गुरुपच्छत्ति) रूपेणककवकणेनोना न्यूना रूपोनाः जस्स कंदस्स भग्गस्स, समो भंगो य दीसई। सन्तस्ते पव प्रागभिहिता जघन्या राशयः, तेशब्द आवृत्येहा- अर्थतजीवे ज से कंदे, जे यावन्ने तहाविहा॥ ॥ पि संबन्धनीयः । किं भवतीत्याह-गुरव उत्कृष्टाः, पाश्चात्याः जस्स खंदस्स भग्गस्स, समो भंगो य दीसई । पश्चिमराशय इत्यर्थः । इयमत्र नावना-जघन्ययुक्तासंख्यात. अणंतजीवे उसे खंधे, जे यावन्ने तहाविहा ॥ ३ ॥ कराशिरेकेन रूपेण न्यूनः, स एव पाश्चात्य उत्कृष्टपरीत्तासंख्येयकस्वरूपो भवति । जघन्यासंख्यातासंख्यातकराशिस्तु एकेन जस्स तयाए भग्गाए, समो भंगो य दीसई। रूपेण न्यूनः सन् पाश्चात्य उत्कृष्टयुक्तासंख्यातकस्वरूपोभवति । अणंतजीवा तया सा उ, जे यावन्ना तहाविहा ।।४।। जघन्यपरीत्तानन्तकराशिः पुनरेकेन रूपेण न्यूनः पाश्चात्य उ- जस्स सामस्स भग्गस्स, समो नंगो य दीसई । कृष्टसंख्यातकस्वरूपो भवति । जघन्ययुक्तानन्तकराशिस्त्वेक- अणंतजीवे उसे साले, जे यावरे तहाविहा ॥५॥ स्पोनः पाश्चात्य उत्कृष्टपरीत्तानन्तकस्वरूपो भवति । जघन्यानन्तानन्त्रकाशिरेकरूपरहितः पाश्चात्य उत्कृष्टयुक्तानन्तकस्वरूपो जस्स पबालस्स जग्गस्स, समो नंगा य दीसई । भवतीति ॥ ७ ॥ अणंतजीवे पवाले से, जे यावन्ने तहाविहा ॥ ६ ॥ श्वं च संख्येयकानन्तकभेदानामित्थंप्ररूपणमागमाभिप्रायत जस पत्तस्स भग्गस्स, समो नंगो य दोसई। उक्तम् । कैश्चिदन्यथाऽपि चोच्यते, अत एवाह अणंजीवे उ से पत्ते, जे यावने तहाविहा ॥७॥ इय सुनुत्तं अने, वग्गियमिकसि चउत्थयमसंखं । जस्स पुप्फस्स भग्गस्स, समो भंगो य दीसई । होइ असंखासखं, लहु रूवजुयं तु तं मऊ || G०॥ अणंतजीवे न से पुप्फे, जे यावन्ने तहाविहा ॥ ७॥ इति पूर्वोक्तप्रकारेण यदसंख्यातकानन्तकस्वरूपं प्रतिपादितं,त जस्स फलस्स जग्गस्स, समो भंगो यदीसई। सूत्रेऽनुयोगद्वारबकणे सिद्धान्ते उक्तं निगदितम्। कर्म०४कर्म (अत्र मतान्तरम 'असंखिज' शब्दे व्याख्यास्यते) मृताच्गदनसमर्थे अणंतजीवे फले से ज, जे यावन्ने तहाविहा । ए वस्त्रे, आव०४अा नवप्रवचनप्रसिके अनन्तकाये, पंचा०४ विव०॥ जस्स बीयस्स भग्गस्स, समो भंगो य दोसई । अनन्तग-त्रि० । अन्तं गच्छतीत्यन्तगः , नाऽन्तगः अनन्तगः । अणंतजीवे उसे बीए, जे यावने तहानिहा ॥ १० ॥ भविनाशिनि, “चिचा अणंतगं सोयं, निरवेक्खो परिव्वए" तृणमूलं कन्दमूलं यच्चापरं वंशीमूबम, एतेषां मध्ये क्वचिसत्र०१ श्रु० अ०। ज्जातिभेदतो देशभेदतो वा सहयाता जीवाः, कचिदसंख्याताः, अणंतगुणिय-अनन्तगुणित-त्रि० । अनन्तगुणिते, विशे०। । कचिदनन्ताश्च ज्ञातव्याः । (सिंघामगस्सेत्यादि) शुकाटकस्य प्रणतघाइ (ए)-अनन्तघातिन्-पुं०। अगन्तविषयतया अन- | यो गुच्चः सोऽनेकजीवो नवतीति ज्ञातव्यः; त्वक्शावादीन्ते शानदर्शने हन्तुं विनाशयितुं शीतं येषां तेऽनन्तघातिनः । नामनेकजीवात्मकत्वात् । केवलं तत्रापि यानि पत्राणि तानि प्रकानदर्शनविनाशनशीलेषु ज्ञानावरसीयादिकर्मपर्यवेषु, “पस त्येकजीवानि,फले पुनः प्रत्येकमेकैकस्मिन् द्वौ जीवौ भणिती। त्थजोगपमिवने यणं अणगारे अणंतघाश्पज्जवे स्ववे" उत्त. (जस्स मूखस्सेत्यादि) यस्य मूलस्य नमस्य सतः सम पका२६ अा न्तरूपश्चक्राकारो भङ्गः प्रकर्षेण रश्यते, तन्मूलमनन्तजीवमवअणंतचकावु-अनन्तचक्षुष-पुंग अनन्तं रेयानन्ततया नित्यतया सेयम् । (जे यावन्ने तहा इति) यान्यपि चान्यानि अभमानि पाचकुरिव चनुः केवलं ज्ञानं यस्य, अनन्तस्य वा लोकस्य पदा तथाप्रकाराणि अधिकृतमूलभग्नसमप्रकाराणि तान्यप्यनन्सजीयंप्रकाशकतया वा चकुर्भूतो यः स भवत्यनन्तचक्षुः । सुत्र० यानि ज्ञातव्यानि । एवं कन्दस्कन्धत्वक्शाखाप्रबालपत्रपुष्पफल१४०६ अग अनन्तमपर्यवसानं नित्यं शेयानन्तत्वाद्वाऽनन्तं बीजविषया अपि नव व्याख्येयाः ॥१०॥ प्रज्ञा०१पद । चक्षुरिव केवलज्ञानं यस्य स तथा। केवलज्ञानिनि, "तरिडं स. अधुना मूलादिगतानां वल्कसरूपाणां छल्लीनामनन्तमुहंचमहाभवाघ,अन्नयंकरवीर अणंतचक्खू" सूत्र०१ भु०६अ। जीवत्वपरिकानाथै बकणमाहप्रणंतजिण-अनन्तजिन-पुं० अनन्तश्चासौ कानात्मतया नित्य- जस्स मूलस्स कट्ठामो, छल्ली बहलतरी नवे । तया वा जिनश्च रागद्वेषजयनादनन्तजिनः। अवसर्पिण्याश्चतु अणंतजीवा उ सा छबी, जा याऽवमा तहाविहा ॥२॥ दशे तीर्थकरे, आचा। कल्प० । प्रव०। जस्स कंदस्स कहाओ, बड़ी बहलतरी भवे । अणंतजीव-अनन्तजीव-पुं० । अनन्तकायिके वनस्पतिजेदे, खा० ३०१०। अणंतजीवा उ सा बबी, जा याऽवमा तहाविहा ॥२॥ अनन्तजीवस्य भेदास्तबकणं चेत्थम् जस्स खंधस्म कहाओ, गल्ली बहलतरी नवे । तणमूलकंदमूलो, वसीमृति त्ति याऽबरे उ। अणंतजीवा उसा नही, जा याऽवमा तहाविहा ॥३॥ संखेजमसंखिज्जा, बोधब्बा एंतजीवा य ॥ । जस्स सालाइ कट्ठामो, छबी बहलतरी भवे । सिंघाडगस्स गुच्छो, अणेगजीवो न हीति णायचो। । प्रांतजीवा उ सा गल्ली,जा याऽवमा तहाविहा॥ ४॥ पत्ता पत्तेय जीवा, दोणि य जीवा फले भणिया ॥२॥ | यस्य मूलस्य काष्ठाद् मध्यसारात ग्ली बल्कमरूपा बहसतरा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy