SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ (२४) प्रहपुप्फी अन्निधानराजेन्षः। अट्टमी उसनता, धर्मोपकरणातिरिक्तपरिग्रहपरिवर्जनम, धर्मोपकरण- प्रकर्षः पुमान कदाचिदकल्याणमामोति, एते च बुरुिगुणा यथा स्यापरिप्रहत्वात् । यदाह- "जं पि यत्यं व पायं वा, कंबल | सम्नवं ग्राह्याः। ध०१ अधि०। पायपुंग्णं । तं पि संजमलज्जा , धारंति परिहरति य ॥१॥न अनाध्या-अष्टभागिका-स्त्री०। अष्टमे भागे वत्तेत श्त्यष्टनासो परिगहो खुत्तो, नायपुतण ताश्णा । मुच्चा परिगहो वुत्तो, । पुतण ताश्णा । मुच्चा पारगहा कुत्ता, गिका । षट्पञ्चाशदधिकशतवयपलमानायां माणिकायाम, मा. इवतं महेसिणा ॥२॥" इतरथा शरीराहारायपि परिग्रहः याया सभागवन्तिात .. स्यादिति पञ्चमम् । तथा गृणाति शास्त्रार्थमिति गुरुः । श्राह त्पलप्रमाणे रसमानविशेषे, अनुभ०। च-“धर्मको धर्मकर्ता च, सदा धर्मपरायणः। सत्त्वेन्यो धर्मशास्त्रार्थ-देशको गुरुरुच्यत" ॥१॥ तस्य भक्तिः सेवा, बहुमान अट्ठमश्य-अष्टमदिक-त्रि० । अष्टौ मदस्थानानि येषां तेऽएमभ, गुरुभक्तिरिति षष्ठम् । तथा तापयतीति तपाऽनशनादि ।। दिकाः । अष्टसु मदस्थानेषु प्रमत्तेषु, "जे पुरण अहमईओ, प. प्राह च-" रसरुधिरमांसदो-ऽस्थिमज्जशुकाएयनेन तप्यन्त ।। नियपसमाऽपसमा य" प्रातु। कर्माणि वा शुभानीत्यतस्तपोनाम नरुक्तम" इति सप्तमस अट्ठमंग-अष्टमङ्गल-न०। अपगुणितानि अष्ट वा मनमानि । तथा शायन्तऽ अननेति शानम, सम्यक्प्रवृत्तिनिवत्तिहेतजता स्वनामख्यातेषु श्रीवत्सादिषु, " तस्स ण असोगवरपायवस्स बोध इत्यएमम् । इह समुच्चयानिधायी चशब्दो व्यः । नवरि बहवे अट्ठमंगनगा पम्मत्ता तिं जहा-सोचत्थिय१सिरिसतपुष्पाणि अत्यन्तमेकान्तेन च विवक्तितार्थसाधकतया व्य वत्था २ दियावत्त ३ बरूमाणग ४ जहासण ५ कसस ६ पुष्पापेक्कया सन्ति शोभनानि पुष्पाणीव पुष्पाणि, भावपुष्पा मच्छ ७ दपण ।" तत्र अष्टावष्टाविति वीप्साकरणात प्रत्येक णीत्यर्थः प्रचक्वत शुद्धाष्टपुप्पीस्वरूपशाः प्रतिपादयन्तीति॥६॥ तेऽष्टाविति वृद्धाः। अन्ये त्वष्टाविति संख्या, अष्टमङ्गलानीति उनमेषार्थ वाक्यान्तरेणाह च संझा । भी।का। प्रा००। आ० म०प्र० भ० ज०। एभिर्देवाधिदेवाय, बहुमानपुरस्सरा। रा०। लोकेऽपि च-"मृगराजो वृषो नागः, कलशो व्यजनं तथा।वैजयन्ती तथा भेरी,दीपश्त्यष्टमङ्गलम् ॥१॥लोकेऽस्मिन् दीयते पालनाद् या तु, सा वै शुक्षेत्युदाहृता ॥ ७॥ मङ्गलान्यप्टौ, ब्राह्मणो गौर्हताशनः । हिरण्यं सर्पिरादित्यएभिरनन्तरोदितै वपुष्पैः, देवानां पुरन्दरादीनामधिको देवः पापो राजा तथाऽष्टमः" ॥२॥ वाच०। पूज्यत्वाद् देवाधिदेवः प्रागुक्तो महादेवस्तस्मै,बहुमानःप्रीतियोगः पुरस्सराप्रधानो यत्र सा बहुमानपुरस्सरा, दीयते वितीयते। अट्ठमभत्त-अष्टमजक्त-न। एकैकस्मिन् दिने द्विवारं भोजनाकथमित्याह-पालनादहिंसादिपुष्पाणां परिरक्षणहारेण, तत्पा चित्येन दिनत्रयस्य षमा जक्तानामुत्तरपारणकदिनयोरेकैकस्य लने हि देवाधिदेवाज्ञा कृता भवति । आज्ञाकरणमेव च सर्व. भक्तस्य च त्यागेनाष्टमनक्तं त्याज्यं यत्र तत्तथा, इति व्युत्पत्त्या था कृतकृत्यस्य तस्य पूजाकरणम्; नह्याझा विराधयता शे समयपरिजाषया वा उपचासत्रये, "तएणं से जरहे राया अट्टपपूजोचतेनाप्यसाचाराधितो नवति, आक्षेश्वरमहाराजवदिति । ममतंसि परिणममाणंसि पोसहसालाओ पडिणिक्षम" या तु यैवाष्टपुष्पी, सावै सैव, शुधा निरवद्या, इतिरेवंप्रकारा जं०३ वक० । पंचा०।। र्थः, उदाहृता तत्त्ववेदिनिरनिहितेति ॥ ७॥ अट्ठमन्नत्तिय--अमनक्तिक-त्रिका दिनत्रयमनाहारिणि, जं. अथ शुरूाया एव मोकसाधनीयत्वं दर्शयन् विशेषण ३ वक्षः। सत्संमतत्वं प्रतिपादयन्नाह अट्ठमयमहण-अष्टमदमथन-त्रि० । अष्टमदस्थाननाशके, प्रभा प्रशस्तो ह्यनया भाव-स्ततः कर्मयो ध्रुवः । ५ सम्ब० द्वा०। कर्मक्षयाच निर्वाण-मत एषा सतां मता ।। ८॥ अट्ठमहापामिहेर-अष्टमहापातिहार्य-1०।अर्हतां पृजीपयिकेप्रशस्तः प्रशस्यः शुद्धः, हिशब्दो यस्मादर्थे, ततश्च यस्मात्प्र- षु अशोकवृकादिषु, "अशोकवृत्तः सुरपुष्पवृष्टि-दिव्यध्वनिशस्तोऽनयाऽनन्तरोदितत्वेन प्रत्यक्कासन्नया शुद्धायपुण्या, भाव चामरमासनं च । जामएमलं दुन्दुभिरातपत्रं, सत्यातिहायोणि आत्मपरिणामो भवतीति गम्यते, न पुनर्डब्याटपुष्प्या जीवो जिनेश्वराणाम् ॥१॥ नं0। पमर्दाश्रितत्वात्तस्याः। ततः प्रशस्तनावात, कर्मक्कयो ज्ञानाव- अहमिपोसहिय-अष्टमीपौषधिक-त्रि० । अष्टम्याः पौषध उपरणादिकर्मविलयो जवति, ध्रुवोऽवश्यंभावी, कर्मक्कयाञ्चोक्त- वासादिकोऽहमीपौषधः, स विद्यते येषां तऽमीपौषधिकाः। स्वरूपात् । चशब्दः पुनरर्थः । निर्वाणं मोक्षो भवतीति मोक्का अष्टम्याः पौषधव्रते क्रियमाणेषत्सवेषु, आचा० ५ श्रु० १ साधनीयमतः प्रशस्तनावजन्यकर्मवयसाध्यनिर्वाणसाधनत्वा. अ० २ उ०। देषा शुझाउटपुष्पी, सतां विदुषां, यतीनामित्यर्थः, मता विधेयत्वे अट्ठमी-अष्टमी-स्त्री० । अष्टानां पूरणी पोमशकलात्मकचन्छनेष्टा, न पुनर्जन्याष्टपुष्पी । ततो हे कुतीर्थिकाः! यदि यूयं यत स्याटमकला। क्रियारूपायां स्वनामख्यातायां तिथी, वाच । यस्तदा नावपूजामेव कुरुतेत्युक्तं नवति । अथवा यतो अन " चाउहसि पनरसिं, बज्जेज्जा अछाम च णवर्मि च । ग₹ च या निर्वाणमतः सतां विदुषामेषा संमतेति ॥ ७॥ इति तृतीया चउस्थि बा-रसिंच सेसासु देजाहि॥१॥"विशेष वृद्धवैयाकरणप्रकविवरणम् । हा० ३ अष्ट । संमते विभक्तिभेदे, "अहमी आमंतणी भवे" अटमी संबुकिअबाकिगुण-अष्टवुछिगुण-पुं० ।क० स० । शुश्रुषादिषु अ- रामन्त्रणी भवेत,आमन्त्रणा) विधीयत इत्यर्थः । अनुoा"एम्या सु बुद्धिगुणेषु, तैरष्टबुद्धिगुणैर्योगः समागमः कर्तव्यः । मन्त्रणी भवेत्" इति । सु औ जसिति प्रथमाऽपीय विभक्तिरामना. (एष सामान्यगृहिधर्मः ) बुद्धिगुणाः शुश्रूषादयः, ते स्व- णकस्यार्थस्य कर्मकरणादिवत् लिङ्गार्थमात्रातिरिक्तस्य प्रतिमी-"शुश्रूषा श्रवणं चैव, ग्रहणं धारणं तथा । उहोऽपोहोऽर्थ-| पादकत्वेनाप्टम्युक्ता। स्था०1०1"आमंतणे भावे अट्टमी उजडा विज्ञानं, तत्वज्ञानं च धीगुणाः" ॥१॥ शुश्रूषादिनिर्हि पहित- हे जुवाण!ति" आमन्त्रणे भावे अष्टमी तुयथा-हे युवन्निति,. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy