SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ (२४१) अट्ठगुणोववेय अन्निधानराजेन्डः। अटूजाय चोक्तम्-“पुग्मं रत्तं च अल-कियं च वत्तं तहेव अविपुटुं। महु- वकः पुरुष आलपितः संभाषितः । श्रालप्य च स्वगृहमानीरं समं समलियं, अगुणा होति गेयस्स" ॥१॥ जी० ३ प्रति० । तः। सा अर्थजाता सती तं पुरुषमतिरागेणाऽतिरागवशाअहचकवानपइहाण-अष्टचक्रवाल प्रतिष्ठान--त्रि० । अष्टचक्र- त्प्रणयते प्रसादयति । अन्यदा सा गणिका रूपिणी अतिशयेन प्रतिष्ठिते, " पगमेगणं महाणिही अठचक्कवासपश्ाणे अज रूपवतीति कृत्वा राज्ञा स्कन्धाचारेण कटकेन गच्छता प्रात्मना अह जोप्रणा उहं उच्चत्तणं" जी० ३ प्रतिः। सहानीता । स्तरोऽपि च सेवकपुरुषस्तया गणिकया वियुक्तो अट्ठजाय-यष्टजात-न०। जातशब्दो भेदवाचकः अर्थभेदे, नि० पुःखार्तः । प्रियाविप्रयोगपीमितो निष्क्रान्तस्तथारूपाणामन्तिके चू०१०। धनार्थिनि, प.१०। प्रवज्यां प्रतिपन्नः । सा च वेश्या राज्ञा सह प्रत्यागता तं पुरुषं सूत्रम् न पश्यति स्म, गवेषयितुमारब्धः। ततः कस्यापि पार्वे निष्क्रान्त अट्ठजायं जिक्तुं गिसायमाणं नो कप्पा । तस्स गणाच ध्रुत्वा यत्र स तिष्ठति स्म, तस्यां वसतो गत्वा तान् स्थविरान् व्रते-बहुकं प्रभूतं मम तुजव्यमनेनोपयुक्तमात्मोपयोग नीतम्, - च्छेदयस्स निहित्तए अगिलाए करणिज्ज वेयावाडेय नमित्यर्थः। तद्यदि दीयते ततो विसृजामि ॥ जाव रोगातकातो विप्पमुके, बतो पच्छा अहा लहुस्सगे एवमुक्ते यत् कर्तव्यं स्थविरैस्तदाहनाम ववहारे पट्टवियव्व सिया ॥ सरजेयवस्मन्नेयं, अंतद्धाणं विरेयणं वा वि। साम्प्रतमर्थजातं भिचुं ग्लायन्तमित्यत्र योऽर्थजातशब्दस्त- वरधामयवेस पुस्स-भूती कुसस्रो सुहुमे य झाणाम्मि ।। त्पत्तिप्रतिपादनार्थमाह गुटिकाप्रयोगतस्तस्य स्वरभेदं वर्णभेदं वा स्थविराः कुर्वन्ति, अत्येण जस्स कज्ज, संजातं एस अट्ठजातो य। यथा सा तं न प्रत्यनिजानाति, यदि वा सामान्तरादिपणेनासो पुण संजमभावा, चालिज्जतो परिगिलाई ।। न्तर्कानं व्यवधानं क्रियते । अथवा तथाविधौषधप्रयोगतो विरेअर्थेनार्थितया जातं कार्य यस्य । संबन्धविवक्षायामत्र षष्ठी, चन कार्यते येन स ग्लान इव अक्ष्यते, कृच्छ्रेणैष जीवतीति कायेनेत्यर्थः । सोऽर्थजातः । गमकत्वादेवमपि समासः । उपल त्वा सा तं मुश्चति । अथवा शक्तौ सत्यां यथा ब्रह्मदत्तहिण्ड्यां क्षणमेतत् । तेनैवमपि व्युत्पत्तिरवसातव्या-अर्थः प्रयोजनं धनुःपुत्रेण वरधनुना मृतकवेषः कृतस्तथैव निश्चलो निरुच्चासः जातोऽस्येत्यर्थजातः। पक्षद्वयेऽपि तान्तस्य परनिपातः, सु सदममुच्चसन् तिष्ठति, येन मृत इति ज्ञात्वा तया विसृज्यते । खादिगणे दर्शनात् । स पुनः कथं ग्लायतीति चेदत आह-स यदि वा पुष्पनूतिराचार्यः सूदमे ध्याने कुशल:सन् ध्यानवशाद पुनः प्रथमतः प्रथमव्युत्पत्तिसूचितः संयमभावाद चाल्यमानः निश्चलो निरुच्यासोऽप्यतिष्टत् तथा तेनापि सदमध्यानकुशलेन निष्कास्यमानः परिग्लायति । द्वितीयव्युत्पत्तिपक्षे प्रयोजना तथा स्थातव्यं येन सा मृत इत्यवगम्य विमुश्चति । निष्पत्त्या ग्लायति, तस्योभयस्यापि अगिलया प्रागुक्तस्वरूपया एषां प्रयोगाणामभावेवक्ष्यमाणं वैयावृत्यं करणीयम, यावद् रोगातकादिव रोगात. अणुसिटि उच्चरती, गति णं मित्तणायगादीहिं । कात् संयमभावचलनात् प्रयोजनानिष्पादनाच्च विप्रयुक्तः एवं पि अहजायं, करेंति मुत्तम्मि जं वुत्तं ।। स्यात् । ततः पश्चाद्यत्किमप्याचरितं भीषणादि, तद्विषये यथा तस्या गणिकाया यानिमित्राणि,येच ज्ञातयः, श्रादिशब्दात्तदलघुस्वको व्यवहारः प्रस्थापितः स्यादिति । न्यतथाविधपरिग्रहः। तैः स्थविरास्तां गमयन्ति बोधयन्ति, येनासम्प्रति नियुक्तिकृत् येषु संयमस्थितस्याप्यर्थजातमुत्पाद्यते, नुशिष्टिमुच्चरति, मुत्कलनं करोतीति भावः । एवमपि अतिष्ठतान्यभिधित्सुराह त्यां तस्यां यदुक्तं सूत्रे तत्कुर्वन्ति, “स मोचयितव्यः " सेवगपुरिसो श्रोमे, श्रावन अणत्त बोहिगे तेणे । । इति सूत्रे मोचनस्याभिधानात् । तथा चोक्तम्-"ताहे सो मोएएहि अट्ठजातं, उप्पज्जइ संजमठियरस ।। क्खेयब्यो एवं सुत्ते भणियं" इति । गतं सेवकपुरुषघारम । सेवकपुरुषे सेवकपुरुषविषये, एवमत्रमे दुर्भिते, तथाऽऽपन्ने अधुनाऽवमद्वारमाहदार बं समापन्ने, तथा विदेशान्तरगमने उत्तमर्णेनानाप्ते, तथा मुकुटुंबो निकवतो, अव्वत्तं दारगं तु निविस्वविओ। बोधिकैरपहरणे, स्तेनैरपहरणे च । बोधिकाः-अनार्यम्लेच्छाः , मित्तस्स घरे सो वि य, कालगतो तोऽवमं जायं । स्तेना आर्यजनपदजाता अपि शरीरापहारिणः । एतैः कारण तत्य प्रणादिजतो, तस्स उ पुहि सो तो चेमो। रर्थजातं प्रयोजनजातमुत्पद्यते, संयमस्थितस्यापीति । एष नि. युक्तिगाथासंकेपार्थः॥ घोलतो आवमो, दासत्तं तस्स आगमणं ।। साम्प्रतमेनामेव विधरीतुकामः प्रथममाह मथुरायां किस नगर्या कोऽपि वणिक अव्यक्तं बालं,दारकं पुत्रं, अपरिग्गहगणियाए, सेवगपुरिसो उ कोइ पालत्तो। मित्रस्य गृहे निक्तिप्य सकुटुम्बो निष्क्रान्तः, सोऽपि च मित्रनूसा तं अतिरागेणं, पणयए दु अजाया य॥ तः पुरुषः कालं गतः। (तो त्ति) तस्मासस्य कालगमनादनन्त रमवमं दुर्तिकं जातम् । तत्रच दुर्भिके तस्य मित्रस्य पुत्रः सचसा रूविणि त्ति काऊं, रमाऽऽणीया न खंधवारेण । मोऽनाजियमाणोऽन्यत्रान्यत्र घोलति परिभ्रमति, सच तथा इयरो तीए विनतो, दुक्खत्तो चेय निक्खंतो॥ परिचमन् कस्यापि गृहे दासत्वमापन्नः। तस्य च पितयथातिपञ्चागय तं सोउं, निक्खंतं वेइ गंतु ण तहियं । हारक्रम विहरतस्तस्पामेव मथुरायामागमन जातम् । तेन च वयं मे नवनुत्तं, जइ दिज्जइ तो विसज्जामि ।। सर्व तज्ज्ञातम्। न विद्यते परिग्रहः कस्यापि यस्याः साऽपरिग्रहा, सा चा सम्प्रति तन्मोनने विधिमन्निधित्सुराहसो गरिसका च अपरिग्रहगणिका, तया, कोऽपि राजादीनां से- अणुशासन भीसा ववहार लिंग जे जस्थ । Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy