SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ (२३७) अट्ठदुहट्टवसट्ट अभिधानराजेन्द्रः। अटुंगणिमित्त षस्य यो ऽघंटो दुःस्थगो दुनिरोधो वशः पारतन्यं, तेनातःपी- नाविप्रयोजने, " अटुं वा हे वा समणस्सल विरहिए कहेमो" डित आतपुर्घटवशातः । असमाधिप्राप्ते, ज्ञा० अ०। व्य०२०। धर्मविषयेऽर्थित्वे, उत्त० ३ ०। कायें, स्था०५ प्रति दुःखार्तवशात-त्रि० । आर्तेन दुःखार्स पार्सदुःखार्तस्त- मा०२ उ० । मोके, तत्कारणनूते संयमे च ।" अ परिहायती था वशेन च विषयपारतन्त्र्येण भृतः परिगतो .वशातः । बहु, अहिगरणं न करेज पंमिए' सूत्र०१ श्रु०अ० १७० । निवृत्ती, ततः कर्मधारयः । क्लिष्टाध्यवसायेन विषययन्त्रणया च झा०१०। सूत्राभिधेये, प्राकृतत्वाद् नपुंसकत्वमप्यर्थशब्दस्या दुखिते, उपा० २० । श्राों मनसा खितः, दुःखातों पा० अनिधेये (वाच्ये), सूत्र०१ श्रु०६० स्था० । वस्तुनि, देहेन, वशार्तस्तु इन्द्रियवशेन पीमितः । ततः कर्मधारयः। " से नूणं कामदेवा अठे समठे हंता! अट्टि" अस्त्येषोऽर्थ इत्यविपा०१७०१० । मनसा, देहेनन्छियवशेन च पीमिते, र्थः । अथवा मयोदितं वस्तु समर्थः संगतः। उपा० २ ० । "जहा णं तुणं अट्टदुहवसट्टे अकाले चेव जीवियाओ ववरो "विहे अ पन्नत्ते । तं जहा-संसयअछे, बुग्गहअद्वे, अणुजोगी, विरजा" उपा०२०। प्राणुसोमे, तहणाणे, अतहणाणे" स्था०६ वा(टीकाऽस्य प?' अट्टदुहट्टियचित्त-भातदुःखादितचित्त-- त्रिआर्तेन पुःखार्दि शब्दे कष्टब्या) अर्थ्यते गम्यत इत्यर्थः । अारोणादिकः थन् । तं चित्तं येषां ते तथा।जिष्टाध्यवसायतोऽखितमनस्केषु,औ०। हेये उपादेये वा वस्तुनि, उन्नयस्याप्यर्थ्यमानत्वात् । उत्स० १ अट्टहहोवगय-आर्तदुर्घटोपगत-त्रि०। पार्तमार्तध्यानं, दुर्घटं अ० प्रा०यू० । नि। विषयनोगादिके, प्राचा० १ श्रु० ३ दुःस्थगनीयं दुर्वाय॑मित्यर्थः, उपगतः प्राप्तो यः स तथा । अ०३ उ०। सूत्र०। (अध्वरूपतामप्राप्तस्यार्थशब्दस्य अर्था 'अदुर्निवासिध्यानवति, विपा० १ श्रु०२०। त्थ' शब्दे वक्ष्यन्ते) अष्टन-त्रि०प० व० । अग्-व्याप्ती कनिन्, तुद च । सस्याअट्टमश्य-आर्तमतिक- पार्सपार्सम्याने मतिर्येषां ते पार्स भेदे, तत्संख्यान्विते च । वाच० । प्रज्ञा० । . मतिकाः । आत्तभ्यानोपयुक्ते, पातु। अटुंग-अष्टान-त्रि०ाअष्टावङ्गानि यस्य तदष्टाङ्गम् । यमनियमाअवस-आर्तवश-पुंगार्सध्यानवश्यतायाम्, झा०१श्रु०१०। दावशङ्गयोगे, वाच। अवसदृह-प्रार्तवशातदुःखात-त्रिकामार्तवशमार्तध्यान अटुंगणिमित्त-अष्टाङ्गनिमित्त-न । भौमम १, उत्पातम् २, वश्यतामृतो गतो, मुखार्तश्च यः स तथा । आर्तध्यानषिवशी. जूतदुःखिते, “ अवसट्टहट्टे काले मासे कालं किच्चा" स्वामः ३, आन्तरिकम ४, प्राङ्गं ५, स्वरं ६, लक्षणं ७, ध्यानम् 0; श्त्येवं नयमपूर्वतृतीयाचारवस्तुनिर्गते सुखःखादिसूचके झा० १६०१०। । निमित्ते, सूत्र। अट्टवसट्टोवगय-आवशालॊपगत-त्रिकामार्तवशारीश्वसनपगतश्चेति समासः । आर्तध्यानसामयेनार्ते, श्रा। संवच्छरं सुविणं लक्खणं च, अस्सर-आर्तस्वर-त्रि०। सुखेन शब्दायमाने,“ अस्सरे ते निमित्त देहं च उपाश्यं च । कमुणं रसते" सूत्र.१ श्रु० ५ ० १ उ०। अटुंगमेयं बहवे आहत्ता, अट्टहास-अट्टहास-पुं० । अट्टनातिशयेन हासः। ३ त। हस लोगसि जाणंति अणागताई ॥ ए॥ घञ् । उनहासे, वाच० " अट्टहासन्नीसणो" आव० ४ सांवत्सरमिति ज्योतिषम्, स्वप्नप्रतिपादको ग्रन्थः स्वप्नः, तमअट्टालग-अट्टालक-पुंन । अट्ट श्व प्रासादगृहमिव अलति धीत्य । लक्षणं श्रीवत्सादिकम् । चशब्दादान्तरबायभेदनिपर्याप्तो प्रवात । अल-अच् । वाचा प्राकारोपरिवाश्रयत्रि- नम् । निमित्तं वाक्प्रशस्तशकुनादिकम् देहे भवं देहम, मषकशेष, प्रश्न.१आश्र द्वा० । जं0 । सः। जी० । ज्ञा० । नि० तिनकादि । उत्पात नवमौत्पातिकमुल्कापातदिन्दाहनिर्घातभूचून प्रज्ञा प्राचा० । रा० । अनु०।प्राकारकोष्ठकोप- मिकम्पादिकम् । तथाऽष्टाङ्गं च निमित्तमधीस्य । तद्यथा-जौमरिवर्तिनि मन्दिरे, “पागारं कारवित्ता ण, गोपुरट्टालगाणि य" मुत्पातमान्तरिकमाझं स्वर लक्कणं व्यञ्जनमित्यरूपम् । नवमपू तृतीयाचारवस्तुविनिर्गतं सुखःखजीवितमरणलानाऽलाभाउस०६० दिसंसूचकं निमित्तमधीत्य लोकेऽस्मिन्नतीतानि वस्तूनि अनाअहि-आर्ति-स्त्री०। शरीरमानस्यां पीमायाम, प्राचा०१ श्रु०१ गतानि च जानन्ति परिच्चिदन्ति । न च शून्यादिवादेष्वेतद् घअ०५ उ० । यातनायाम, ध० २ अधिक। टते, तस्मादप्रमाणिकमेव तैरभिधीयत इति । एवं व्याख्याते अट्टियचित्त-श्रार्तितचित्त-त्रि०। आर्तिना श्राद् वा ध्यान- सति प्राह परः-ननु व्यनिचार्यपि श्रुतमुपलभ्यते । तथाहिविशेषादाकुत्रं चित्तं येषां ते आर्तितचित्ताः । शोकादिपीमिते, चतुर्दशपूर्नविदामपि षट्स्थानपतितत्वमागमे घुष्यते, किं "अट्टा अट्टियचिना" उपा०२०। .. पुनरष्टाङ्गनिमित्तशास्त्रविदाम् । अत्र चाङ्गवर्जितानां निमित्तशा खाणामानुएजेनच्छन्दसा त्रयोदशशतानि सूत्रम, तावन्त्येव सहअट्ट-अर्थ-पुं० । भावकर्मादौ यथायथमच । “स्त्यानचतुर्थार्थे स्राणि वृत्तिः, तावत्पमाणलकणा परिजाषेति । अङ्गस्य त्रवा" =1२१२३ । इति संयुक्तस्य वा प्रा० । प्रयोजने, योदशसहस्त्राणि सूत्रम, तत्परिमाणलक्वणा वृत्तिः, अपरिमित निचू०१४० कल्प० । सूत्रः। उत्त०। प्राचाo/ स्था०। का वार्तिकमिति ॥ आव।" अम्हं अपणो अट्राई वेश्याई नवंति" प्राचा तदेवमष्टाङ्गनिमित्तदिनामपि परस्परतः षट्स्थानपतितत्वेन श्रु०२०१०। प्रयोजन एव, यदा तु धनमुच्यते तदा । व्यनिचारित्वमत दमाह-- वो न स्यात् । अत्थो धनम् । आये तु जवति-" अहा वयं न केई निमित्ता तहिया नवंति, सिक्खिज्जा, वेहाश्यं च णो वए"स्यत्र अर्थ्यत इत्यों धनधान्यहिरण्यादिक प्रति व्याख्यानात् । सूत्र०१ श्रु०३ अ०२ उ० केसि च तं विप्पमिएति गाणं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy