SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ ( २३३ ) अभिधानराजेन्द्रः । अज्जावय 66 स्था०५ ठा० ३ उ० । एषुब् । अध्ययनकारयितरि, वाच० । उपाध्याये च, "अज्झाबयाणं पडिकूलभासी ” उत्त० १२० । श्रा० म० । ०० अज्जावसत - अध्यावसत् - त्रि० मध्ये वर्त्तमाने, “गिहमज्यावसंतस्स " गृहमध्यावसतः गृहे वर्तमानस्य । उपा० १ श्र० । अजावसिता-प्रभ्युष्य य० मध्ये वर्तयित्येत्यर्थे पंच तित्थगरा कुमारवासमज्भावसित्ता अधिष्ठायेत्यर्थे च । वाच० । अज्जासणा - अध्यासना-स्त्री० सहने, उत्त० २ श्र० । (परीपहाणामध्यासहना ' परीसह ' शब्दे ऽष्टव्या ) अज्जाहार - अध्याहार - पुं० । अध्यारुह्यते ज्ञानायाऽनुसन्धीयते । अधि-आ-हृ-घञ् । श्राकाङ्क्षाविषयपदानुसन्धाने, ऊहे, तर्के, अपूर्वोत्प्रेक्षणे च । वाच० । व्याख्याऽङ्गमेषः । श्रचा० १ ० १ ० ४ उ० । अकी-महीयम अर्थिभ्यो ऽनवरतं दीयमानमपि पर्यंत एच, न तु व्रत इत्यीम मधया व्यवनियमन सर्वदेव व्यवच्छेदावलीकयदतीयम् विशे० अ०म० सामयिकचतुर्विधतिस्तयात्मक अध्ययने, अनु०। अस्य निक्केपः अकोयस्य अत्रापि तथैव विचारा, या तु (सप्यागाससेठी ति) सर्वाकाशं लोकालोकनभः स्वरूपम्, अस्य संबन्धश्रेणिः प्रदेशापहारतो ऽपहियमाणाऽपि न कदाचित् क्षीयते श्रतो श शरीरभव्यशरीरव्यतिरिकद्रव्यातणितया प्रोच्यते इव्यता चास्याssकाशव्यान्तर्गतत्वादिति । अत्र वृद्धा व्याचक्षतेयस्माच्चतुर्वपूर्वविद आगमोपयुक्रस्यान्तगृह से मात्रोपयोग काले येऽथोंपलम्भोपयोगपर्यायास्ते प्रतिसमयमेकैकापहारेणानन्ताभिरप्युत्सर्पिणीभिर्नापहियन्ते श्रतो भावाक्षीणतेहा यसेवा नो आगमतस्तु भावाचीता शिष्येभ्यः सामायिकांदिदानेऽपि स्वात्मन्यनाशादित्येतदेवाह (जह दीवा ) यथा दीपादवधिभूताद्दीपशतं प्रदीप्यते प्रवर्त्तते, स च मूलभूतो दीपस्तथापि तेनैव रूपेण प्रवर्तते, न तु स्वयं क्षयमुपयाति । प्रकृते संबन्धयन्नाह एवं दीपसमा आचार्या दीप्यन्ते स्वयं विवतितत्वेन तथैवावतिष्ठन्ते, परं च शिष्यवर्ग दीपयन्ति श्रुतसम्पदं लम्जयन्ति । अत्र नो आगमतो भावाकीणता श्रुतदायका चायोगस्यागमत्वा वाकाययोगयोगमत्यायनीति काव्यायते इति गाथार्थः। अनु यथा दीपा दीपनं प्रदी प्यते ज्वलति सोऽपि च दीष्यते दीपः, न पुनरन्यान्यदीपोत्पत्तावपि कीयते । तथा किमित्याह- दीपसमा श्राचार्या दीप्यन्ते समस्तशाखार्थविनिश्वयंप्रकाश, परच शिष्यं दीपपन्ति शास्त्रार्थप्रकाशन शक्तियुकं कुर्वन्ति या पदेशाचा शोक भावाणस्य प्रस्तुत त्वात्, तस्यैव चाकयत्व संभवादिति गाथार्थः । उत्त० १ ० । अज्जी त्रि० | कंप-मक्षीणऊजाक- बि० अकल " 1 आव० ४ श्र० । अज्जुववष्य-अध्युपपन्न- त्रि० । अधिकमत्यर्थमुपपन्नस्तच्चित्तस्तदात्मकः । विषयपरिभोगायतजीविते, श्राचा० १४० १ ० ७ ४० | स्था० भ० । अधिकं तदेकाग्रतां गते, शा० २ अ० वि० । भ० । जातानुरागे, व्य०२ ३० । मूर्चिते, आचा०२ ०१ ०० o गृद्धे, सूत्र० २ ० ६ श्र० । “मुच्छिए गिद्धे गढिए अज्जुवो य " इति एकार्थाः । वि० । “ अज्जोववक्षा कामेहिं, चोजंता गया गिहं" अभ्युपपन्नाः कामगतिचित्ताः । सूत्र० १ श्रु० ३ ० २ ० | अज्जेोववचा कामेहिं मुनिया " अभ्युपपना गृद्धाः । सूत्र० १० २ श्र० ३ ० । पौनःपुन्येनाभिलषमाणे, सूत्र० १ ०१० अ० । अधिक्येन भोगेषु लब्धे, सूत्र० २ श्रु० १ अ० । स्था० । अज्जुसिर - अशु पिर- त्रि० । न० ष० । ऋणमुपिररहिते, रा० । अज्जुसरं जत्थ कोट्टरं नत्यि " नि० चू० २ ४० । तृणाद्यनव ०३ अधि० कुशवनतृणादी संस्तारकमेनि $6 चू० २ ० । अकुसिरत - अनुरितृ०दनदरि Jain Education International । से कि ? अज्जीने चढविहे पसे । तं जहाणामी, उबी दबी जावीपणे नामत्रवा पुत्रं वमित्राओ । से किंतं दव्त्रज्जीऐ ।। दब्बज्जीणे दुविपचे जड़ा-आगम अयोधागमओ से कि । तं आगमओ दी है। दो जस्त पदं सिमित परिजितं जायचं आगमओ दव्यजी से किं नो आगमओ दी है। नोआ दव्यजीणे तिविहे पत्ते । तं जहा जाएगसरीरदव्वज्जीणे, नवि असरीरदव्वज्जीणे, जाएगसरीरजविसरीरवइरित्ते दव्वश्री से कितं जाएगसरी रदबजी हैं। जाणगसरीरदम्बजी अज्जीणपयत्था हिगारजाणयस्स जं सरीरयं वत्रगयचुअचावित्र्यचतदेहं जहा दव्वज्यो नहा जाणिव्वं जाव सेतं जाएगसरीरदव्वज्जी से किंतं नविसरीदव्वज्भी ० 9 | विसरीरदव्वज्झणेि जे जीवे जोणिजम्मणि निक्खंति जहा दब्बञ्जणे जात्र सेतं नविसरीरदब्बज्जीणे । से किंतं जाणगसरीर नविसरीरवरचे दव्वज्भीले १ । दन्वज्जीणे सव्वागाससेढी सेत्तं जारणगसरीरजवि असरीरहरले दस नो मोदी से दव्वज्जणे । से किंतं नावज्जीणे ? । भावी विदे मष्यते । तं जहा श्रागमओ अ, नो आगमओ अ । से किंतं या गमतो भावज्जीणे। जावरको जाए उपर से । सेचं आ गमओ भावज्जीऐ । से किंतं नो आगमन्त्रो भावज्जीणे ? । जह दीवा दीनसतं, पप्पर दीप्पर सो दीवो दीवसमा म आयरिया, दिव्यंति परं च दीवंति ।। १ ।। सेतं नो आ यमओ नाणे सेचं नाव से अजीऐ ॥ ↑ , " -- च । जीत० । अज्जेमणा- अध्येषणा- स्त्री०। अधि- इष्- यच्-टाप् । सत्कारपूर्वकनियोगे, सम्म० श्रधिका एषणा प्रार्थना । अधिकमर्थने, स्त्री० ॥ For Private & Personal Use Only वाय० । । अज्जो पश्य-अध्यवपूरक-पुं० । अधि अधिकवेनाभ्यवपूर स्वार्थदत्ताधिश्रयणादेः साध्वागमनमवगम्य तद्योग्यभक्तसि वर्थ प्राचुर्येण भरणमध्यवपूरः । स एव स्वार्थिककप्रत्ययविधानादध्यवपूरकः, तद्योगाद्भक्ताद्यप्यध्यवपूरकः । प्रव० ६७ www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy