SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ (२१६) अज्जव अजिधानराजेन्धः । अज्जवइर चत्वारोऽपि ययुः सिद्धि-मेवं कर्त्तव्यमार्जवम् । प्रा०क०। तपःकृया अपि वयं, न शक्नुम इतः परम्। श्रा०चू० । आव। गौतमस्तावदोशू-निश्रां कृत्वाऽऽरुहोह तम् ॥२१॥ अज्जवइर-आर्यवजू-( वैर )-पुं० श्रारात्सर्वहेयधर्मेभ्यो यातः तवृत्तविस्मितास्तेऽथ, दध्युर्यद्येवमेष्यति । प्राप्तः सर्वैरुपादेयगुणरित्यर्थः, सचासौ वजश्च प्रा०म०वि०। ततोऽमुष्य वयं शिष्याः, नविष्यामो महाऋषेः ॥२२॥ धनगिरेःसुनन्दायां नार्यायामुत्पादितेपुत्रे आसिंहगिरेः शिष्ये। नत्वाऽईतः प्रजुश्चैश्यां, दिश्यशोकतरोस्तले । के ते आर्यवैरा ति स्तवद्वारेण तदुत्पत्तिमाह तत्र पृथ्वीशिलापट्टे, तामवात्सीविनावरीम् ॥ २३ ॥ तुंबवणसंनिवेसा-न निग्गयं पिनसगासमझीणं । आगादष्टापदं नन्तुं, तत्र वैश्रवणस्तदा। उम्मासि उसु जुधे, माक असमत्रि बंदे ॥१॥ जम्नकेण समं सख्या, नत्वा सर्वान् जिनानथ ॥ २४ ॥ नुम्बधनसनिवेशानिर्गत पितृसकाशमालीनं पाएमासिकं षट् स्वाध्यायध्वनिना ज्ञात्वा-उज्येत्य गौतममानमत् । सु जीवनिकायेषु युतं प्रयत्नवन्तं मात्रा च समन्वितं वन्दे । एष. कुर्वाणः स्वाम्यपि व्याख्यां, सुधामधुरगीयधात् ॥२४॥ गाथाऽक्षरार्थः। भावार्थस्तु कथाdोऽवगन्तव्यः । अन्ताहारपन्ताहारे-त्यादिकं साधुवर्णनम् ।। कथा चेयम् तच्छ्रुत्वा मुखमालोक्य, मिथस्ता हसितौ सुरौ ॥ २६ ॥ शक्रस्य लोकपः श्रीद-स्तस्य सामन्तिकः पुनः । एवं साधुगुणानाह, स्वयमीटक पुनः प्रभुः। अनूद्वज़विभोर्जीवः, प्राग्भवे ज़म्भकामरः ॥२॥ झात्वाऽऽर्यस्तन्मनः पुएम-रीकाध्ययनमृचिवान् ॥२७॥ इतश्च पृष्ठचम्पायां, श्रीवीरः समवासरत् । न दौर्बल्यं बलित्वं वा, सात्य किंतु नावना । सुभूमिभाग उद्याने, शालस्तत्र नृपः पुरि ॥ ३॥ श्रीदोऽथ ध्यानविज्ञानात्, प्रीतो नत्वा प्रतीयवान् ॥ २८॥ युवराजो महाशाल-स्तयोर्यामिर्यशोमती । जम्नकस्तु प्रतिबुद्धः, शुरूं सम्यक्त्वमाददे। पिरो रमणस्तस्याः, गागलिस्तनयः पुनः॥४॥ सर्वच प्रज्ञया पुएक-रीकाध्ययनमग्रहीत् ॥२६॥ शालः श्रुत्वा प्रनोधर्म, व्रतायानुजमूचिवान् । गौतमस्तु द्वितीयेऽध-टापदारवातरत् ।. राज्ये त्वं विश सोऽवादीद् , न व्रतेऽप्यस्मि ते नु किम् ? ॥ ५॥ भीतास्ते प्रनुमाहुर्नः, शिष्यं कुरु गुरुर्भव ॥ ३० ॥ समानीयाथ काम्पिल्या, गागझिं स्वस्वसुः सुतम् । स्वाम्यथादाद् व्रतं तेषां, वेशान् शासनदेचताः । राज्ये ऽभिषिच्यते तो द्वी, पाश्वे प्रावजतां प्रजोः ॥६॥ पारणे वोऽस्तु किं वस्तु, पृष्टास्ते प्रतुमच्यधुः ॥ ३१॥ साऽपि तद्भगनी जाता, श्रमणोपासिका ततः । इष्टाप्तिश्चेत्तदस्त्वद्य, पायसं घृतखएमयुक । तावप्येकादशाङ्गान्य- ध्यगीषातां महाऋषी ॥७॥ तदेवानीय तत्स्वामी, तानूचे जोक्तुमास्यत ॥ ३२ ॥ विहरन्नन्यदा स्वामी, ययौ राजगृहे पुरे । दध्युस्ते नो भविष्यन्ति, नेयतां तिलकान्यपि । ततोऽपि चम्पां नगरी, प्रति प्रातिष्ठत प्रनुः ॥ ८॥ परं गुरुवचः कार्य, न विचार्य नृपोक्तवत् ॥ ३३॥ मुनी शालमहाशाली, प्रर्नु पप्रच्छतुस्तदा । आसीनास्तेऽथ सर्वेऽपि, स्वाम्यक्तीणमहानसः । आवां यावः पृष्ठचम्पां, कोऽपि स्यात्तत्र धर्मवान् ॥९॥ मातृप्तिं नोजयित्वा ता-ननाति स्म स्वयं ततः ॥ ३४॥ झात्वाऽववोध तौ तेत्र, त्रैषयगौतमान्वितौ । शतानां तेषु पञ्चानां जुञ्जानानां महाशिनाम् । ततः स्वामी यया चम्पा, पृष्टचम्पां च गौतमः ॥१०॥ ध्यायतां गौतमी लब्धि, जो केवलमुज्ज्वलम् ॥ ३५ ॥ समातापितृकस्तत्र, गागलिौतमान्तिके । गच्चतां च प्रनुपान्ते, विलोक्य प्राभवीं श्रियम् । श्रुत्वा धर्म सुतं राज्ये, निवेश्य व्रतमग्रहीत् ॥११॥ पञ्चशत्या द्वघहशुजां, समजायत केवलम् ॥ ३६॥ यातां मार्गेऽथ चम्पायां, स्वजनवतहर्षतः। एकान्तनुजां चासोत्, श्रीवीरजिनदर्शने । प्राप्ती शालमहाशाली, निधानमिव केवलम् ॥१२॥ गौतमस्तैः समं भर्तु-र्ददौ तिम्रः प्रदक्षिणाः ॥ ३७ ॥ समातापितृकस्याथ, गागलेराप केवलम् । नवीनाः साधवस्तेऽथ, जग्मुः केवलिपर्षदम् । अत्रामुत्रार्थदावेतो, ममेति ध्यायताऽभवत् ॥ १३ ॥ गौतमः स्माह तानेवं, नमत त्रिजगत्पतिम् ॥ ३८ ॥ अथ चम्पां ययौ स्वामी, गौतमस्तत्परिच्छदः । स्वाम्याहाशातनामिन्द्र-नूते ! केवनिनां व्यधाः। . प्रचुं प्रदक्विणीकृत्य, प्रणिनंसुः पुरोऽनवत् ॥ १४ ॥ नत्वा प्रतुं ददौ मिथ्या-दुष्कृतं तेषु गौतमः ॥ ३५ ॥ श्त एव प्रतुं नन्तुं, तानित्याचष्ट गौतमः। गौतमेऽथाधृति सुष्टु, प्रपन्ने स्वाम्यवोचत । प्रन्नुर्गीतममूचे मा, केवळ्याशातनां कृथाः॥ १५ ॥ अन्ते तुल्या भविष्यामो, मा कार्षीगौतमाऽधृतिम् ॥ ४० ॥ गौतमोऽथ प्रजें नत्वा, कमयामास तान् क्षमी। तृणद्विदनचर्मोर्णा-कटवत्कस्यचित्पुनः। गौतमं केवलाऽऽनाप्ति-खिन्नं मत्वाऽदिशत्प्रनुः॥१६॥ कोऽपि क्वापि भवेत्स्नेहो, मेषोर्णाकटवतु ते ॥ ११ ॥ अष्टापदं तपोलण्या-रोहेद्यः स्यात्स केवली। तत्र स्नेहे चिरजवे, प्रावृषीव व्यपेयुषि । नगच्छदार्सयदेव-मुखात् श्रुत्वाऽथ तां गिरम् ॥१७॥ केवलज्ञानहंसस्ते, हृत्सरस्यां स रंस्यते ॥ ४५ ॥ अष्टापदोपकारस्था-स्तापसास्तपसा कृशाः।' उद्दिश्य गौतम लोक-प्रतिवोधकृते तथा। कौधिमन्यदत्तशवाला, एकद्वियन्तरेऽहनि ॥ १८॥ आदिशट्ठमपत्रीया--ध्ययनं भगवांस्तदा ॥४३॥ आईकन्दशुष्ककन्द-शुष्कशैवालभोजनाः । श्तश्चावन्तिदेशोर्वी-दृदि हारतटोपमः। पारुवन् पदिका एक-द्वित्रास्तेऽपि तपःक्रमात ॥१६॥ सनिवेशस्तुम्बवन-नामा धामाद्नुतश्रियाम् ॥ ४४ ।। गौतमोऽपि प्रतुं पृष्ट्वा-अष्टापदाडिमुपेयिवान् । तत्रेयसूर्धनगिरि-व्रतार्थी पितरौ पुनः । दृष्ट्वा ते तं मिथः प्राहुः, स्यूमोऽप्येषोऽधिरोदयति ॥२०॥ तत्कृते वृणुतः कन्यां, यस्य तं संन्यषेधयत् ॥ ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy