SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ -(२१३) अम्जरक्खिय अन्निधानराजेन्डः। अज्जरक्खिय चतुर्दशापि तत्रासौ, विद्यास्थानान्यधीतवान् । स तत्प्रतिश्रृणोति स्म, नोवध्यं गुरुशासनम् ।। १०२॥ अथागच्छदशपुरं, राजाऽगात्तस्य संमुखम् ॥ ७७॥ कालं कुर्वद्भिरूचे ते र्मा वात्सीर्वजसंनिधौ। उत्तम्भितपताकेत्र, ब्रह्मोत ब्राह्मणैः स्तुतः। वसेद्यस्तैः सबैकाम-प्युषां तैः सह तन्मृतिः॥ १०३ ॥ अधिरूढः करिस्कन्धे, प्रविवेशोत्सवेन सः ॥ ७० ॥ पर्भिन्नाश्रयस्थस्त-तथेति स्वीचकार सः । स्वगृहे बाह्यशालायां, स्थितो लोकार्थमग्रहीत् । तेषां स्वर्गमने सोऽगात, श्रीवजस्वामिसंनिधौ ॥ १०४ ॥ पुरोधसः सूनुरिति, न वा कैः कैरपूज्यत? ॥ ७९ ॥ दृष्टश्च तैरपि स्वप्नः, किंचित् किन्तूद्धतं पयः। सुवर्णरत्नवस्त्राद्यै-स्तद्गृहं प्राभृतैर्तृतम् ।। सावशेषश्रुतग्राही, तत्प्रतीच्च समेष्यति ॥ १०५ ॥ अथान्तवनं गत्वा, जननीमन्यवादयत् ॥ ७॥ इति यावद्विमृष्टं तैः, रक्तितस्तावदागतः। वत्स! स्वागतमित्युक्त्वा, मध्यस्येव स्थिता प्रसूः । पृष्टस्तोसलिपुत्राणां, किं शिष्योऽस्म्यार्यरक्तितः॥ १०६ ॥ सोऽवदत् किं न ते मात-स्तुष्टिमंद्विद्ययाऽनवत् ? ॥ १॥ एवमुक्तेऽवदद्वजः, स्वागतं तव वत्स! किम्?। सत्वानां वधकृद्धत्सा-धीतं बलपि पाप्मने । कस्थितोऽसि बहिःस्वामिन , बहिःस्थोऽध्येप्यसे कथम् ? १०७ तुष्याम्यहं दृष्टिवाद, पवित्वा चेत्वमागमः ॥ ८२॥ स ऊचे भगवन् ! भज-गुप्ताऽऽदेशाद्वहिः स्थितः। सदभ्यो तमधीत्याम्बां, तोषये किं ममापरैः?। बज्रस्वाम्युपयुन्योचे, गुरूक्तं युक्तमाचर ॥ १० ॥ दृष्टिवादस्य नामापि, तावदाहादयत्यसम॥७३॥ ततोऽभ्येतुं प्रवृत्तो डाक्, नव पूर्वाण्यधीतवान् । अस्य काभ्यापका मातः!, साऽऽस्यदिक्षुगृहे निजे । सन्ति तोसलिपुत्राख्याः, प्राचार्याः श्वेतवाससः॥४॥ प्रारेभे दशमं पूर्व-मार्यवज्रस्ततोऽभणत् ॥ १० ॥ तं प्रगेऽध्येतुमारप्से, मातर्मवाधृति कृथाः।। यविकानि विशत्युक्त-परिकर्मसमान्यहो!। अथोत्थाय प्रभातेऽपि, नत्वाऽम्बां प्रस्थितः सुधी॥५॥ पगऽऽदौ जिनसंख्यानि, कष्टात्तान्यथ सोऽपत् ॥ ११०॥ इतस्तन्मातापितरौ, शोकार्ताविति दध्यतुः । रवितं द्रष्टुमागच्चत, प्रामाप्रियसुहृत्पितुः । उद्योते कर्तुमिष्टे चे-दन्धकारान्तरं द्यदः ॥ १११ ॥ नवेष्टिकाः साळ, विभ्रत्प्रानृतहेतये ॥ ८६ ॥ यन्नत्य द्यापि नः पुत्रोऽ-थाहूतोऽप्यागमेत्तु सः। पुरस्तं प्रेक्ष्य सोऽप्राकीत, कस्त्वं भोः रक्तिोऽस्म्यहम् । तमथालिङ्गय सस्नेह-मूचे त्वां द्रष्टुमागमम् ॥ ७॥ अथानुजं तमाह्वातुं, प्रादेष्टां फल्गुरवितम् ॥ ११ ॥ सोऽवदद्याम्यहं कार्या-द्यायास्त्वं मद्गृहे पुनः । सोऽज्यधाशातरागच्छ, व्रतार्थी ते जनोऽखिनः। रक्षितः प्रैकतादौ मा--मिति मातुर्निवेदयेः ॥ ८ ॥ स ऊचे सत्यमेतच्चे-तत्त्वमादौ परिवज ॥ ११३ ॥ तेन तत्कथितं गत्वा, मातादध्याविदंततः। .. लग्नः प्रव्रज्य सोऽध्येतु-मधीयन् रवितोऽग्रतः । यविकैयूंहितोऽप्राकीत, शेषमस्य कियत्प्रभो!? ॥ ११४॥ नवपूर्वाणि सानि, मत्पुत्रोऽध्येष्यते स्फुटम् ॥८॥ सोऽपि दध्यौ नवाऽध्यायान्, शकलं दशमस्य तु । स्वाम्यूचे सर्षपं मेरो- र्विमन्धस्त्वमग्रही। अध्येप्ये दृष्टिवादस्य, ज्ञायते शकुनादतः ॥१०॥ ततो दध्यौ विषमात्मा, उष्प्रापं पारमस्य मे ॥ ११५ ॥ ततः सेकुगृहे यातो, दध्यौ यामि किमवत् ?। अथापृच्चत्प्रभो! यामि, नाता मामाह्वयत्यलम् । पतद्भक्तन केनापि, समं गत्वा नमामि तान् ॥ १॥ पाहुस्तेऽधीव तस्याथ, पौनःपुन्येन पृच्चतः ॥ ११६ ॥ इत्ति यावद् बहिः सोऽस्थात, तावदागाउपाश्रयम् । उपयुज्य गुरुर्जज्ञे, पूर्व स्थास्यत्यदो मयि । ढकुरश्रावको गाढं. व्यधान्नषेधिकीत्रयम् ॥ १२॥ व्यसृजत्तं दशपुरं, सानुजः सोऽथ जग्मिवान् ॥ ११७॥ दिवंदनं सर्व, सचकार खरस्तरम् । वज्रस्वामी तु याति स्म, विहरन् दक्षिणापथम् । अनुगस्तस्य तत्सर्वे, मेधावी सोऽपि निर्ममे ॥ ए३॥ श्लेष्मार्त्याऽऽनायितां शुएबी-मेकदा श्रवणे न्यधात् ॥ ११ ॥ श्रानावन्दि तेनेति, कातो नव्यः स सूरिभिः। मुख्ने केप्स्यामि नुक्त्वेति, भोजनान्ते स्मृता न सा । पृष्टोऽथ भोः! कुतो धर्मा-5ऽप्तिस्ते सोऽब्रवीदिति ॥ ४॥ विकाले च प्रतिक्रान्ती, मुखपोतीहताऽपतत् ॥ ११६ ॥ साधुभिः कथितं पूज्याः!, रक्तितः श्राविकासुतः। उपयोगादथ ज्ञात-माः ! प्रमादोऽन्तिके मृतिः ॥ घः प्रवेशोऽभवास्य, विमर्दैन महीयसा ॥ १५ ॥ प्रमादे संयमो नास्ति, युज्यतेऽनशनं ततः॥ १२०॥ प्राचार्याः स्माहुरस्माकं, दीवयाऽधीयते हि सः। द्वादशाब्दं च पुर्भिक, तदा सन्नवहाः पथाः । परिपाट्या च सोऽवादी-दस्त्वेवं नाहमुत्सुकः ॥ १६॥ विद्यापिएडं तदानीय, वजःसाधूनभोजयत् ॥ ११ ॥ किं त्वत्र स्थान मे पूज्याः!,प्रवज्या यन्नृपादयः । अथोचे तान्न भिकाऽस्ति, विद्यापिण्डेन वर्तनम् । बलान्मो मोचयेयुस्तां, यामो देशान्तरं ततः॥ ७॥ ऊचुस्ते व्रतहान्या किं, क्रियतेऽनशनं न भोः!? ॥ १२२ ॥ अथाऽस्यक्तितस्तेषां, जनन्या प्रेषितःप्रनो!। वज्रसेनोऽन्तिषद् ज्ञात्वा, प्राक् प्रैषीत्यनुशिष्य तु । युष्माकं संनिधौ दृष्टि--वादमध्येतुमागमम् ॥८॥ यत्र त्वं लभसे भिकां, अवजान्नात्तदा मुने!॥ १२३ ॥ सोऽदीक्ष्यत तथा कृत्वा, पाठ्याऽसौ शिष्यचौरिका । गतं पुर्भिकमित्येत-द्विशाय स्थानमाचरेः।। तेनाथैकादशाङ्गानि, परितान्यचिरादपि।। ६६॥ वज्रस्वामी पुनर्भक्त, विमोक्तुं सपरिच्छदः ॥१४॥ रष्टिवादो गुरोः पार्श्व, योऽनुत्तमपि सोऽपग्त । लघुः कुल्लक एकस्तु, तिष्ठत्युक्तोऽपि साधुभिः। सोऽथाध्येतु दशपूर्वी, वजस्वाम्यन्तिके चलत् ॥१०॥ नास्थादाख्याय भव्याना-पथ व्यामोह्य तं गतः॥ १२५ ॥ याते तेनान्तराने च, श्रीभद्रगुप्तसूरयः। शैलमेकमथारुकत्, कल्लकोऽप्यनु तत्पदैः। अवन्त्यां वन्दितास्तैःस, धन्य श्त्युपबृंहितः॥१०१॥ नितम्ब तद्रेिः स्थित्वा, पादपोपगम व्यधात् ॥ १२६॥ तैरुकं मम निर्यामो, नास्त्यन्यस्त्वं ततो जव। तापेन तु कणमिव, विवीय द्यां स जग्मिवान् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy