SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ (२०३) अजिया अभिधानराजेन्द्रः । अजीव अजिबा-अजिता-स्त्री० । अवसर्पिण्याश्चतुर्थस्याभिनन्दनजि- अजियसीह-अजितसिंह-पुं० । स्वनामख्यातेऽश्लगच्चीये नस्य प्रवर्तिन्याम्, "अनिणंदणस्स अजिआ, कासवी सुमती- सूरौ, ('अजिअसीह' शब्दोऽत्र अष्टव्यः) जिणिदस्स"तिका अजियसेण-अजितसेन-पुं० । जम्बूद्दीपस्थचतुर्थे कुलकरे , दय-अजितेन्धिय-त्रिनिजतानि श्रात्रादानान्।ि (स्पष्टोऽयं 'अजिसेण' शब्दे) याणि येन स तथा। इन्द्रियावशे, “अजिइंदियसोवहिया, व-अजिया-अजिता-स्त्री०। अवसर्पिण्याश्चतुर्थस्यानिनन्दनहगा जर ते णाम पुजंति" दश०नि०१०। असर्वचत्वे, जिनस्य प्रवर्तिन्याम,(अस्मिन् विषये 'अजिश्रा' शब्दो द्रष्टव्यः) स्था० ५ ठा० । अजीर-अजीर्ण-नायाहारस्याऽजरणे, तद्भावेच रोगोत्पत्तिः। अजिण-अजिन-नाजति क्षिपति रज आदि प्रावरणेन ।। व्य०१ उ०। । शावि०। उपा। अज-इनच्, न व्यादेशः। वाच० । मृगादिचर्मणि, उत्त० ५ अजीब-अजीव-पुंगन जीवा अजीवाः । जीवविपरीतस्वरूश्र०। आचा० । सूत्र० । चर्मधारित्वे,"चीराजिणं नगिणिणं, जडीसंघाडिमुंडिण" उत्त०५ अन जिनोऽजिनः । न० त०। पेषु धर्माधर्माकाशपुछलास्तिकायाद्धासमयेषु, प्रशा०१ पद । अवीतरागे, भ० १५ श.१ उ० । असर्व , पुं०। "अजिणा ते च चतुद्धा, नामस्थापनाद्रव्यभावभेदात् । द्रव्याजीवाः, जिणसंकासा जिणार वाऽवितहं वागरेमाणा" । औ० । यदा पुलद्रव्यमजीवरूपं सकलगुणपर्यायविकलतया ककल्प० । स्था। लप्यते, तदा तद्यतिरिक्तो द्रव्याजीवः, भावे चाजीवद्रव्यस्य पुलस्वरूपस्य दशविधपरिणामोऽजीव इति प्रक्रमः । ततः अजिस्म-अजीर्ण-ना अजरणे परिपाकमनागते, त्रि०ा. शब्दादयः पश्च शुभाशुभतया भेदेन विवक्षिताः। तथाच संजीर्णेऽभोजनम् । एतदपि गृहिभिर्धर्मोऽयमस्माकमिति बु प्रदाय:-शब्दस्पर्शरसरूपगन्धाः शुभाश्चाशुभाश्चेति । उत्त० या कार्यम् । तथाऽजीर्णेऽजरणे पूर्वभोजने, अथवाऽजीर्णे प ३५ अ०। रिपाकमनागते पूर्वभोजनेऽर्धजीणे इत्यर्थः । अभोजनं भोज एतेषां व्यतः केत्रतः कालतो भावतश्च व्याख्यानत्यागः। अजीर्णभोजने हि सर्वरोगमूलस्य वृद्धिरेव कृता रूविणो य अरूवी य, अजीवा दुविहा बने । भवति । यदाह-"अजीर्णप्रभवा रोगाः" इति । तत्राजीणे चतुर्विधम्-“श्राम विदग्धं विष्टब्धं, रसशेषं तथा परम् । श्रा अरूची दसहा वुत्ता, रूविणो विचबिहा ॥४॥ मे तु अवगन्धित्वं, विदग्धे धूमगन्धिता ॥१॥ विष्टब्धे गात्रभ अजीवा विविधा भवेयुः, एके अजीवा रूपिणो रूपवन्तः, च कोऽत्र, रसशेष तु जाम्बता" वगन्धित्वमिति । द्रवस्य गूथ पुनरन्ये अजीवा अरूपिणोऽरूपवन्तः । तत्र रूपं स्पर्शाद्याश्रयस्य कुथिततक्रादेरिव गन्धो यस्यास्ति तत्तथा, तभावस्तत्त्व नूतं मूत तदस्ति येषुते रूपिणः, तद्यतिरिक्ता अरूपिण इत्यर्थः। मिति। "मलवातयोर्विगन्धो, विस्जेदो गात्रगौरवमरौच्यम् । तत्रारूपिणोऽजीवा दशधा उक्ताः, रूपिणोऽजीवाश्चतुर्विधाः अविशुद्धश्चोदारः, षडजीर्णव्यक्तिलिङ्गानि"१॥"मूच्र्छाप्रलापो प्रोक्ताः ॥४॥ वमथुः, प्रसेकः सदनं भ्रमः । उपद्रवा भवन्त्येते, मरणं वाs . पूर्व रशविधत्वमाहप्यजीर्णतः"॥१॥प्रसेक इत्यधिकनिष्ठीवनप्रवृत्तिः,सदनमित्यङ्ग- धम्मत्थिकाए तद्देसे, तप्पएसे य माहिए। ग्लानिरिति । ध०१ अधि० । “जिन्नाजिम्मे अभोयणं बहुसो" अहम्मे तस्स देसे य, तप्पएसे य ाहिए॥५॥ जीर्णाजीणे च भोजने बहुशः एष आयुष उपक्रमः । अस्माद नियन्ते प्राणिन इत्यर्थः । आव०१०जी० । एतत्प्रती भागासे तस्स देसे य, तप्पएसे य ाहिए। कारो यथा-" भवेदजीर्ण प्रति यस्य शङ्का, स्निग्धस्य जन्तो- अकासमयए चेव, अरूवी दसहा भवे ॥ ६॥ लिनोऽनकाले । पूर्व स शुण्ठीमभयामशङ्कः, संप्राश्य भु- अरूपी अजीव एवं दशधा भवेदिति द्वितीयगाथायामन्वयः। जीत हितंहि पथ्यम"॥१॥ इति चक्रः। "अजीर्णे भोजने वारि, । प्रथम धर्मास्तिकायः-धरति जीवपुलौ प्रतिगमनोपकारिणति जाणे वारि बलप्रदम्" इति वैद्यके । कत्तरि क्तः । जीर्णो- | धर्मस्तस्याऽस्तयः प्रदेशसद्भावास्तेषां कायः समूहो धर्मावृद्धः, तदभिन्ने, त्रि०। वाच । स्तिकायः, सर्वदेशानुगतसमानपरिणतिमद् व्यमिति भाषः अजिम्मकंतणयणा-अजिमकान्तनयना-स्त्री अजिह्मेऽमन्दे ॥१॥ पुनस्तद्देशस्य धर्मास्तिकायस्य कतमो विभागो देशमद्रभावतया निर्विकारचपल इत्यर्थः, कान्ते नयने यासां स्तृतीयचतुर्थादिनागस्तहेशो धर्मास्तिकायदेशः ॥२॥ तथा तास्तथा । सुभगत्वयतत्वसहजचपलत्वभाजनलोचनासु, पुनस्तत्प्रदेशस्तस्य धर्मास्तिकायविनागस्य अतिसूक्ष्मो नि"अजिम्मकतणयणा पत्तलधवलायतश्रायतंबलोणाओ " रंशोऽशः प्रदेशो धर्मास्तिकायप्रदेशस्तीर्थकरराख्यातः कजं. २ वक्षः । थितः ॥ ३॥ एवमधर्मो जीवपुलयोः स्थिरकारी धर्मास्तिअजिय-अजित-त्रि०अपराजिते,('अजिअ'शब्देऽस्य विस्तरः) कायाद्विरुद्धोऽधर्मास्तिकायः॥ ४॥ पुनस्तस्य अधर्मास्तिकाअजियदेव-अजितदेव-पुंगमुनिचन्द्रसूरेः शिष्ये, (निरूपणमस्य यस्यापि देशस्तदेश एकः कश्चिद्भागोऽधर्मास्तिकायदेशः ॥५॥ एवं पुनस्तस्याधर्मास्तिकायस्य प्रदेशोऽशस्तत्प्रदेश 'अजिप्रदेव' शब्द) आख्यातोऽधर्मास्तिकायप्रदेश इत्यर्थः ॥ ६ ॥ इत्यनेन पर अजियप्पन-अजितप्रज-पुंज स्वनामख्याते गणिनि, (विशेषो. नेदा अरूपिणोऽजीबद्रव्यस्य । अथ शेषाश्चत्वार उच्यन्ते-आकाऽस्थ 'अजिअप्पम' शब्दे) श इति सप्तमोभेदः। माकाशमाकाशास्तिकायः, जीवपुलयोअजियबला-अजितबला-स्त्री० । श्रीअजितस्य शासनदेव्याम, रवकाशदायि प्राकाशम॥ ७॥ तस्याऽऽकाशस्य देशः कसमो ('अजिभवला' शम्देऽस्य विस्तरः। विजाग आकाशास्तिकायदेशः॥८॥ तस्य आकाशास्तिकाय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy