SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ (१ ) अच्छिज्ज अन्निधानराजेन्जः। अर चू०। आच्छेद्ये प्रायश्चित्तम्-'अच्छिज्जे अणिसि य चउसहूं'पं० | अच्छिद्दपमिणवागरण-अच्छिद्रप्रश्नव्याकरण-पुं० अन्छिद्राचू। सर्वस्मिन्नासेये प्राचामाम्लम् । जीता दशा०॥ध० । प्र एयविरलानि निर्दूषणानि वा प्रश्नव्याकरणानि येषां ते तथा । भ० । दर्श०। बृ०। पं0 101 व्या पंचा० । स्था० । सूत्र० । अत्त०। आचा०। (अाच्छेद्याहारग्रहणनिषेधः 'एसणा' शब्दे, आच्छेद्य अविरलप्रश्नोत्तरेषु, निर्दुष्टप्रश्नोत्तरेषु च । भ०२श०५००। पात्रग्रहणनिषेधः 'पत्त' शब्द, प्राद्यवसतौ स्थाननिषेधो अच्छिद्दविमलदसण-अच्चिाविमलदशन-पुंस्त्री०। अच्छि'वसइ'शब्दे अष्टव्यः) द्रा विमला दशना यासां तास्तथा । अविरलस्वच्छरदनाअच्छि जंती-आखिद्यमाना-स्त्री० । तुम्बबीणादिवादनप्रकारेण याम, जे०१ वक्त। वाद्यमानायाम्, "तुम्नकाणं तुंबवीणाणं वाजंताणं"प्राव०१०। अच्छिपत्त-अतिपत्र-न०। अक्षिपदमणि, भ०१४ श०८ उ० । अच्चिगणमीलिय-अधिनिमीलित-न० । अक्किनिकोचे, जी०३] अच्छिवेहग-अक्षिवेधक-पुं० । चतुरिन्द्रियजीवभेदे, उत्त) प्रति०। ३६ अ० । जीवा०। अच्छिणिमीलियमेत्त-अक्षिनिमीलितमात्र-न। अक्षिनिको-| अतिमल-अक्षिमत-पुंग दूषिकादौ, तं०। नेत्रमले,"अच्छिचकालमात्रे, "अच्छिणिमीलियमेतं, णत्थि सुहे दुक्खमेव अणुबद्धं । णरए गरयाणं, अहोणिसं पच्चमाणाणं" ॥१॥ | च्छिरोग्य-अतिरोडक-पुं० । चतुरिन्द्रियजीवभेदे, उत्स. जी० ३ प्रति। ३६ अ० जी०। अच्छिम्म-अचिन-त्रि०। छिद-कर्मणि क्त। अपृथग्भूते, स्था० अनिल-अकिल-पुण चतुरिन्द्रियजीवभेदे, उत्त० ३६ अ०। १०म०। अस्खलिते, अनवरते च । पं०व०१द्वा०। (छि- अळिवडयां देशी-निमीलने, देना०१ वर्ग। नमच्छिन्नं चेत्यौदेशिकस्य भेदद्वयं कृत्वाच्छिन्नस्य व्याख्या-1 नम् 'उदेसिअ' शब्दे द्विाना०८१६ पृष्ठे अष्टव्यम् ) अच्छिविप्राचि-देशी-परस्परमाकर्षणे, दे० मा०५ वर्ग। आच्छिन्न-त्रि० । श्रा-छिद्-क्त । बलेन गृहीते, सम्यक् अच्छिवेयणा-अक्षिवेदना-स्त्री० । ७त । लोचनयोःखाछिन्ने च । वाच । प्रतिनियतकालविवक्षारहिते. वृ० १ उ० । नुभवने, उत्त०२ अ०"षोमशानांरोगानांद्वादशोऽयम्" उपायअचिपच्छेदणय-अनिच्छेदनय-पुं०। सूत्रमच्छिन्नं छेदेने ४ अ०। झा। च्छति। नयभेदे, यथा 'धम्मो मंगलमुक्कि' इति श्लोकोऽर्थतो अचिहरुद्वो-देशी-द्वेष्ये, वेषे च । दे० ना.१ वर्ग । द्वितीयादिश्लोकमपेक्षमाणः । स०२२ सम० । अच्छी-अच्छी-खी । अच्छनामकदेशोदनवायां खियाम, अच्छिप्पच्छेदणइय-अच्चिनच्छेदनयिक-नाच्छिन्नच्छे- प्रशा० ११ पद । दनयवति सूत्रे, " अच्छिमच्छेयणइयाई श्राजीवियसुत्तपरि-| अच्चुय-अप्सुज-त्रि०ा अप्सु जले तद्हेतौ अन्तरिके वा जायवाडीए" स०२२ सम०। ते। जन-ड, अलुक स०। जलजाते, वाच । अचित्तिणय-अच्छित्तिनय-पुं० । नित्यवादिनि व्यास्तिके, आस्तृत-त्रि-आच्गदिते, झा० १ १० ८ ०। विशे। प्रव० । अच्युरण-आस्तरण-न०। प्रस्तरणे, नि० चू०१५ उ०। दाषाअच्छिह-अधिष-त्रि०ान छिद्रं तत्तत्कार्येषु प्रमादादिना| | ननादिभये, यद भूमावास्तीर्यते प्रलम्बादिवितरणाय वा यत्तस्खलन रन्ध्र वा यत्र । प्रमादादिना स्खलनरहिते, "अच्छिद्रं दास्तरणम्। एतत्प्रायश्चर्ममयं जवति। साधूनामौपग्रहिकोपधाच भवत्वेत-त्सर्वेषां च शिवाय नः" रन्ध्ररहिते, वाचा -| वन्तर्भवति । ०३ उ०। विरले, जं० २ वक्ष० " गोशालस्य मङ्खलिपुत्रस्य षमा अररिय-श्रावरित-ना -बुर-क्ता सशब्दहास,नखादिकचराणां चतुर्थे दिक्चरे, पुं० भ०१५ श०१०। घाते, नखवाद्ये च । आस्तीणे, वृ०१ उ० । अच्छिद्दजाब-अच्चिद्रजाल-न । अविवरे, यत्किश्चिदवस्तु अच्चुल्लूट-अच्छोन्लूढ-त्रि० । स्वस्थानं त्याजिते, २०१००। समूहे, प्रश्न०४ आश्र द्वा० । अच्छेज-अच्छेद्य-न। छेत्तुमशक्ये, स्था० ३ ० २२० । अच्छिद्दजालपाणि-अच्छिमजालपाणि-पुं० अच्छिद्रजालौ अच्छेद-अच्छेद-न०। “जम्हा तु अब्वोचित्ती,सो कुणतीणाविवत्तिताङ्गल्यन्तरालसमूहरहितौ पाणी हस्तौ यस्य स तथा। अविवराडलिसमुदयवदहस्तके, “अच्छिद्दजालपाणी पीव णचरणमादीण । तम्हा खलु अच्छेद,गुणप्पसिद्धं दवति णाम" रकोमलवरांगुली" इति करयोः सुलक्षणम् | औ० । प्रश्न । ॥१७ ॥ गौणानुझायाम, पं० भा०। भच्छिद्दपत्त-अच्छिद्रपत्र-त्रिशच्छिद्राणि पत्राणि यस्य सः। अच्छेर (ग)-आश्चर्य-नाया विस्मयतश्चर्य्यन्तेश्वगम्यन्ते बीरन्ध्रपणे, मा०१४०१ अगौला "प्रच्छिदपत्सा अविरल- इत्याश्चर्याणि । आ-चर-यत् ; सकारः कारस्करादित्वात । पत्ता प्रवाईणपत्ता अणईइपत्ता णिकुयजरढयंपत्ता" (इति स्थामा प्राकृते “हस्वात् थ्यश्चत्सप्सामनिश्चले" |२|२१॥ पत्नवर्णनाद् वृक्षवर्णकः) अच्छिद्राणि पत्राणि येषां ते अच्छि- इति श्वभागस्य ग, तुकच प्रा०ागेत्तरस्याऽकारस्य वा पत्वउपत्राः। किमुक्तं भवति। न तेषं पत्रेषु वातदोषतः कालदोष- म । तत "आश्चर्य" ।। ६६ । ति पतःपरस्यर्यस्य रस, तो वा गडरिकादिरीतिरुपजायते, येन तेषु पत्रेषु छिद्राण्यभ- अच्चरं । एत्वान्नावे "अतो रिआररिज्जरीअं" ॥८।६७॥ इति विष्यन्, इत्यच्छिद्रपत्राः । अथवा एवं नामान्योन्यशाखाप्र अकारात् परस्य यस्य रिअर रिजरीभश्त्येत आदेशाः भि. शास्त्रानुप्रवेशात्पत्राणि पत्राणामुपरि जातानि येन मनागप्य च्चरिअं, अच्छअरं, अच्चरिजं, अचरीप्रा०। अनुतेषु, "रि. पान्तरालरूपं छिषं नोपलक्ष्यत इति । तथा चाह-"अविरल- कत्थामयसमिकं, भारदवासं जिणिदकालम्मि । बहुप्रच्छरय पत्ता ति"रा। जी। अं०। पुण्णं,उसनामोजाव वीरजिणो" || दससु विवासे सेवं, दस Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy