SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ (११) अचेलपरिमह अभिधानराजेन्द्रः । अचेलपरिसह वं द्वारभूमि यावदूह्य तत्र व्युत्सृज्य पश्चादागतो वक्ति-पुत्र ! दभवति, यथा परिजीण मे वस्त्रं सच्चिद्रं पाटितं चेत्येवमादिवअद्य महानुपसर्गो जातः । प्राहुराचार्या:-प्रानीयतां धीतिक, रगतमपध्यानं न भवति, धीमणोऽभावाद्धाभावः । सति च परिधाप्यताम् । ततः स वक्ति अथाऽलं धौतिकेन, यदू बटव्यं धर्मिणि धर्मान्वेषणं न्याय्यमिति सत्यं वचस्तयेदमाप तस्य न तद एमेव । अथ चोलपट्ट एवास्तु । पूर्व तनाऽचेलपरीषहो न भवत्येव । यथा परं वस्त्रमहं यात्रिय इत्यादि पूर्वयन्नेयम् । योसोढः, पश्चात् सोढः । उत्त०२०।। ऽपि निद्रपाणित्वात्पात्रनिर्योगसमन्वितः कल्पत्रयान्यतरयुक्तोएतदेवाचेलतासहनं प्रत्यपादि यथा ऽसावपि परिजीणादिसद्भावे तद्तमपध्यानं न विधत्ते, यथा कृतस्यास्पपरिकर्मणो ग्रहणात् सूचिसूत्रान्वेषणं न करोति । एयं खु सुणी आयाणं सया सुक्खायधम्मे विधूतक तस्य चाचेलस्थाल्पचेझस्य वा तृणादिस्पर्शसद्भावे यद्विप्पे णिज्कोसइत्ता, जे अचेले परिवासिते तस्स णं भिक्खु- धेयं तदाह-(अदुवा इत्यादि ) तस्य ह्यचेलतया परिवसतो स्स णो एवं जवति, परिजुएणे मे वत्थे वत्यं जाइस्सामि मुत्तं जीर्णवस्त्रादिकृतमपच्यानं न भवति, अथवैतत् स्यात्तत्राचेलत्वे जाइस्सामि सूई जाइस्सामि संधिस्सामि सीविस्सामि उक पराक्रममाणं (शुजो) पुनस्तं साधुमचेलं कचिद् प्रामादौ त्य. सिस्सामि वोकसिस्सामि परिहिस्सामि पानणिस्सामि, कुत्राणाभावात् तृणशय्याशायिनं तृणानां स्पर्शाः परुषास्तृण वो जनिताः स्पर्शा पुःखविशेषाक्तृणस्पर्शास्ते कदाचित् स्पृ. अदुवा तत्थ परिक्कमनं जुज्जो अचेलं तणफासा फुसंति शन्ति, तांश्च सम्यगदीनमनसाऽतिसहत इति संबन्धः। तथा सीयफासा फुसति तेउफासा फुसति दंसमसगफासा फुसंति शीतस्पर्शाःस्पृशन्त्युपतापयन्ति,तेजनुष्णस्पर्शाःस्पृशन्ति, तथा एगयरे भएणयरे विरूवरूवे फासे अहियासेत्ति अचेले | दंशमशकस्पर्शाः स्पृशन्ति । तेषां तु परीपहाणामेकतरे विरुका दंशमशकतृणस्पर्शादयः प्रादुर्भवेयुः, शीतोष्णादिपरीपहाणां माघवं आगममाणा, तवे से अभिसमएणगए नवति, जहेयं वा परस्परविरुझानामन्यतरे प्रादुःप्युः । प्रत्येकं बहुवचननिर्देभगवता पवेदितं, तमेव अजिसमेच्चा सव्वतो, सम्वत्ताए शश्च तीवमन्दमध्यमावस्यासंसूचक इति। एतदेव दर्शयति-विरूप सम्मत्तमेव समभिजाणिया, एवं तेसिं महावीराणं चिरराई बीभत्सं मनोनयनानाहादि विविधंवा मन्दादिभेदादूपं येषां ते विपुवाई वासाणि रीयमाणाणं दवियाणं पास अहियासियं रूपरूपाकेते?, स्पर्शा दुःखविशेषास्तदापादकास्तृणादिस्पर्शा आगयपएणाणाणं किसा बाहा भवंति । पयणुए मंससोणिए पा, तान् सम्यककरणेनापभ्यानरहितोऽधिसहते, कोऽसौ?, अ. विस्सापिं कह परिएणाए एस तिप्ले मुत्ते विरए वियाहि चेनोऽपगतचेस्रोऽस्पचेस्रो वाऽचेनस्वरूपो वा सम्यक् तितिकते। किमभिसभ्य परिषहानधिसहत इत्यत आह-(लाघवमित्यादि) ए ति वेमि। लघोनीयो साघवं, व्यतो भावतश्च, कव्यतो छुपकरणमाघवं, पतयत् पूर्वोक्त वक्ष्यमाणं वा, खुर्वाक्याबारे, श्रादीयत इत्या | जावतःकर्मनाघवम् । बागमयन्नवगमयन्नबुध्यमान इति यावददानं कर्म, मादीयत इति वाऽनेन कर्मोत्पादनं कर्मोपादानम् । धिसहते परीपहोपसर्गानिति । नागाजुर्नीयास्तु परन्ति-" एवं तब धर्मोपकरणातिरिक्तं वक्ष्यमाणं वस्त्रादि तन्मुनिर्दोषयितेति खयु से उबगरणनाधवियं तवं कम्मस्वयकारणं करेति" एवसंबन्धः किंभूतः ? सदासर्वकालं सुष्टाख्यातोधर्मोऽस्येति स्वा- मुक्तक्रमेण जावनाघवार्थमुपकरणाघवं तपश्व करोतीति भास्यातधर्मा संसारजीरुत्वाद्यथारोपितलारवाहीत्यर्थः, तथा वि- वार्थः । किञ्च (तवे इत्यादि) (से) तस्योपकरणलाघवेन कर्मधूतःक्षुम्मः सम्यक् स्पृष्टः कल्प आचारोयेन स तथा, स पवंचूतो साघवमागमयन्तं कर्मलाघवेन चोपकरणलाघवमागमयतस्तृ. मुनिरादानं झोषयित्वा प्रादानमपनेष्यति । कथं पुनस्तदादानं णादिस्पर्शानधिसहमानस्य तपः कायक्लेशरूपतया बाह्यमभिसवस्त्रादि स्याद्येन तद् कोषयितव्यं भवेदित्याह-(जे अचेले श्त्या- मन्वागतंत्रवति।सम्यगाभिमुस्खेन सोदं भवतिाएतचनमयोच्यदि) अल्पार्थे नञ् , यथा-अयं पुमानकः स्वल्पज्ञान इत्यर्थः। यः | तश्त्येतदर्शयितुमाह-(जहेयं इत्यादि) यथा येन प्रकारेणेदमिति साधुनास्य चेलं वस्त्रमस्तीत्यतोऽचेलोऽल्पचेल इत्यर्थः। संयमे यदुक्तं वक्ष्यमाणं चैतद्, जगवता वीरवर्धमानस्वामिना, प्रकर्षे. पर्युषितो व्यवस्थित इति तस्य भिक्को तद्भवति नैतत्कस्पते ।। णाऽऽदौ वा वेदितं प्रवेदितमिति। यदि नाम भगवता प्रवेदितं ततः यथा परिजीर्ण में वस्त्रमचेलकोऽहं नविष्यामि, न मेऽत्र त्वक्त्रा. किमित्याह-(तमेव इत्यादि) तपकरणमाघयमाहारलाघवं वाणं नविष्यति, ततश्च शीताधर्दितस्य किं शरणं मे स्याद् धनं अभिसमेत्य कात्वा, पवकारोऽवधारणे, तदेव लाघवंशात्वेत्यर्थः। विनेत्यतोऽहं कञ्चन श्रावकादिकं प्रत्येत्य वखं याचिये, तस्य कथमिति चेमुच्यते-सर्वत इति व्यताकेत्रतः कालतो भावतश्च । वा जीर्णस्य वस्त्रस्य संधानाय सत्रं याचिये, सूची याचिये तत्र द्रव्यत आहारोपकरणादौ, केत्रतः सर्वत्र प्रामादौ,कालतोवा, आप्ताज्यां सूचीसूत्राच्या जीर्णवस्त्ररन्धं संधास्यामि, पाटितं ऽहनि रात्रौ बा, कुर्भिक्कादौ वा। सर्वात्मनेति । भावतः कृत्रिमसीविष्यामि, लघु वा सदपरशकललगनत उत्कर्षयिष्यामि, कल्काद्यभावेन, तथा सम्यक्त्वमिति । प्रशस्तं शोजनमेकसतं दीर्घ वा सत् ख एमापनयनतो व्युत्कर्षयिष्यामि । एवं च कृतं स. वा तत्त्वं सम्यक्त्वम् । तदुक्तम्-"प्रशस्तः शोभनश्चैव, एकःसंत्परिधास्यामि, तथा प्रावरिस्यामीत्याद्यार्तध्यानोपहतः सत्यपि गत एव च। इत्येतैरुपसृष्टस्तु, भावः सम्यक्त्वमुच्यते"॥१॥ तदेवजीर्णादिवत्रसद्भावे यद्भविष्यत्ताभ्यवसायिनो धर्मकप्रवणस्य जूतं सम्यक्त्वमेवधा समभिजानीयात सम्यगाभिमुख्येन जामीतु भवत्यन्तःकरणवृत्तिरिति । यदि वा जिनकल्पिकाभिः प्राये- यात परिजिन्द्यात् तथा घचेलोऽप्येकचेलादिकं नावमन्येत, यत गैवेतत् सूत्रं व्याख्येयम्। तद्यथा-(जे अचेले इत्यादि) नास्याचेसं उक्तम-"जो विऽवत्थ तिवत्यो,एगेण अचेनगो व संघरहाण हुते वस्त्रमस्तीत्यचेनः छिरूपाणित्वात्पाणिपात्रः । पाणिपात्रत्वात्पा- हीमोतिपरं, सब्वे वि हुते जिणा णाए ॥१॥तथा-"जेखमु विसप्रदिसप्तविधतन्नियोगरहितोऽनिग्रहविशेषात त्यककल्पत्रयः। रिसकप्पा, संघयणधियादिकारणं प्रणियं । पप्पणवमणयहीणं, कवलं रजोहरखमुलबलिकासमन्वितस्तस्याचेलस्य मिलोमत- अप्पाणं मबई तेहि ॥१॥सव्ये वि जिणा जाए, जहाविहि कम्म Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy