SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ( १८२ ) अभिधानराजेन्द्रः | अचरम अरिमे दुविहे पत्ते । तं जहा - अणादिए वा अपज्जवसिए, सादिए वा अपज्जबसिए । अवरमो द्विविधः धनाद्यपर्यवसितः सायपर्यवसितथ सत्रानाय पर्यवसितोऽभव्यः, साद्यपर्यवसितः सिद्धः । प्रज्ञा० १६ पद । अचर (रि) मनपएस - नरमान्तप्रदेश-पुं० श्रचरम एव क स्याप्यपेक्षयाऽनन्तवर्त्तित्वादन्ते, प्रज्ञा० ए पद । ('चरम' शब्देऽचरमान्तप्रदेशत्वपृच्छा कारिष्यते ) । अचर (रि) मसमय - अचरमममय- पुं० चरम समयादन्यस्मिन् यावच्चैश्यवस्थाचरमसमये, नं० । अवर (रि) मात्र - अचरमावर्त्त - चरमपुल परावर्तीदक् समये, अ०१८ श्र० । अच (य) - अचल-त्रि०न० त० । निष्प्रकम्पे, “अयले भवभैरवाणं" कल्प० । “अणिहे श्रचले चले अवहिस्से परि ए"।न चलतीत्यचलः परीषहोपसर्गवारितोऽपि । श्राचा० १४० ६०५३० | " अत्रत्रे जे समाहिए" यद्यप्यसाचितिप्रदेशे स्वतः शरीरमात्रेण चलति तथाप्यभ्युद्यतमरणाश्न चलतीत्यचलः । श्रचा० १० ८०० | "अत्रले नगवं ! इजा " आचा० १३० ६०३३० । 'चले जह मंदरे गिरिवरे' अचलो निश्चलः परीष हादिभिः । प्रश्न०५ संघ० द्वा० । “सिवमय लमरुय मक्खयमणंतमन्त्रावाहमपुणरावित्ति सिरुगणामधेयं गणं संपत्ताणं अचल स्वाभाविकप्रायोगिक या जी०३ प्रति । स० । ल० भ० श्र० । स्पन्दनादिवर्जितत्वात् । प्रश्न ४०००दशाणां पठे दशाई पुरुष अन्त०९वर्ग जीवस्य महायानाम् बालवयस्य, स च तेन सद प्रजितो विपुलं तपः कृत्वाऽनशनेन मृत्वा जयन्तविमाने उपपदेशनानि २० सागरोपमाथि स्थिति परिपालयतः प्रतिबुद्धानामेवाकुराजेो जातः । मल्लिनाथेन च सह प्रवज्यां १० 'मी' शब्दे विस्तरंग refer प्रथमे बलदेवे, प्रव० २०० द्वाए | आव० । स) । ( स च प्रजापतेर्भज्ञानामन्यां भार्य्यायां जातः, तस्य भांगनी मृगावती । तां तस्य पिता प्रजापतिश्चक्रमे, इति जापान कल्पयित्वा तस्यां त्रिविपनामा दशमं वासुदेवं जनयामास । अचलश्व माहिष्मती नाम पुरी सह माssव्यया मात्रा गतः । इति 'वीर' शब्दे न्यकेण दर्शर्शयिप्यते ) गृह, दे० ना० १ वर्ग । तद्वक्तव्यता समासेन पुतो पावनिस, जदा यो विकुविन्। गेरुपडिम, तिबिंडु अपलो निदो विजणा 921 वलं तर दोन वि संगमे सिदोष पाएं | अंतू सन्नदादि ण, दाहिर अनि ॥ ७३ ॥ उप्पर बिना कोमिमिलाए वनं तुतेकणं । अरहादिसे अह अपल निविको पत्ता ॥ ७४ ॥ चदरिस मे खोए पंचजम्मनामो नि नंदनामोसी, सोयिमंमितो आसी ।। ७५ ।। मालाप जयंती, विचित्र वसोडियारेना । सारिखा जा जाए, घणसमए इंदरायस्स ॥ ७६ ॥ Jain Education International अचल सत्तुजणस्स जयकरं जावं दवियारिजीवनच्छावं । जीवानियोसेणं, सत् सहसा पमड़ जस्त | 99 ॥ कोस्तुभमणीय दियो, बच्चो तिविस्स । अच्छी परिगहियो, रवमस्मरसंगांई भो। ८६ ॥ अमरपरिगहियाई, संत वि रयणाइ ग्रह तिविट्ठस्स । अमरेन्स य एयाई अभिनाई || ७ || वह डली विहलं जो पाय व तिक्ववरवर्ज । पवरं समरमहाभम - वित्तकिती जीवहरं || Gol सादं वा दियासं पिय सत्तुमुक्कसययदनं । मुसलं से ने महपुर-जंजरासनं बरसारं ॥ ८१ ॥ सच्चो पंचमा, कुसमारोप्ययं चिडलं । मणिकुंमचा कुबेरपर आमरारामं ॥ ८२ ॥ अवि अमरपरिग्गहाई एवाई परस्यलाई । सत्तूर्ण अजियाई, समरगुणपडा पाई || ८३ ॥ बद्धमा निच्चं, रज्जथुरवहणधोरवसजाएं । जोइनरिदानाएं सोलसराती सहरमाई ॥ ८४ ॥ बायानी लक्खा, हयाण रहगयवरील पेडिशुम्भ । सहस्सा अभिगा सकतेसु ॥ ८५ ॥ डयाला कोडीओ, पाइकमया रणसमत्याणं । सोलसहस्सा उ तहा, सजणत्रयाणं पुरवराणं ॥ ८६ ॥ पणास विलाहरनगरा सजाई रम्माणं । पतरावासी, नेगो य फणग्गधरमउमो || ८७ ॥ गाईं सहस्साई, गामागर नगर पट्टणादीणं । दाहिने छ, पुण्यावर अंतरात्रियाणं ॥ ८८ ॥ रियानुमाणमहणं, असे समाणइतु नरवणो । दाहिणभरहं सयलं, भुंजति तिझाए परिवक्खा ||८| सोलससाहसीतो नरवतया रूपकलियाएं । तवे यच्चिय एव-कल्लाणीतो तिविट्ठस्त | ० || इस बत्तीसहस्सा चारुप तातिविहस्स धारिणयायोक्खा य, असहस्सा अयलस्स ॥ ६१ ॥ सियमगरवाणं विदिवरदत्तवालाविया । सोलसगणियसहस्सा, वसंतसेणापदापाणं ॥ ६२ ॥ एवं मयिं अतिविद्वाण दोएहाच जलाएं। ति०॥ "श्रयले बलदेवे, असा धई उ उच्चतेणं होथा " स० ० समममोपुत्रे स चापरविदेहे वीतशोकायां नग जितशत्रोः राज्ञो मनोहर। भार्यायामुत्पन्नो यत्रदेव जातः पितुरमान प्रगृत्वा मृतायां लान्तक देवपाया गया साये विभीपणनामिना सुनेत्यरूपं विकु देवरू पया मात्रा मिलित उक्तश्चानित्यां मनुजकि ज्ञात्वा परलोकहितं मृग्या अलिको देवो जात त एतत्सर्वं व्यासेनाऽऽत्मनोऽज्यसम्बन्धं प्रारूपयत् श्रेयांसः, For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy