SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ (१७४) अग्गमाहसी अभिधानराजेन्द्रः। अग्गि गमए णं नेयव्वा, नवरं, पुवनवे वाणारसीए नयरीए विष्कम्भमात्रे, रोधकमात्रे, स्त्री०नावाचा "अगला अग्गदो जणीअो रायगिहे नगरे दो जणीओ सावत्यीए दो ज लपासाया य वश्रामस्तो" रा। पीओ कोमंबीए दो जणीओ रामपिया धम्मा माया सव्वा अग्गबीय-अग्रवीज-न० । अने बीजं येषां ते तथा, कोवि पासस्स अरहो अंतिए पवइयाओ पुप्फचूलाए ज-| रएटकादयः । अग्रे वा बीजं येषां ते अग्रबोजाः । ब्रह्मादिषु, स्था०४०१० । जाए सिसिणीयत्ता ईसाणस्स अगमहिसीओ ठिती नव- | अग्गवेओ-देशी-नदीपूरे, दे० ना० १ वर्ग। पलिओवमाई महाविदेहे वासे सिन्झिहिइ जाव सचमुक्खा- अग्गसिर-अग्रशिरस-न० शिरोऽग्रे, "घणनिचियसुवरूपखएणं अंतं काहि । एवं खल जंबू ! निक्खेवगो [दसमो वग्गो | गुनयकमागारणिनाणरूवमर्पिमियग्गसिरा" तं०। सम्मत्तो ज्ञा०३ श्रु०॥ अग्गसिहर-अग्रशिखर-न० वनस्पत्यादीनां शिखराप्रे, “सो कृष्णस्याग्रमहिष्यः हियवरं कुरगसिहरा" |ौ० । रा०। कएहस्स णं वासुदेवस्स अट्ट अग्गमहिसीओ०, अरहो अग्गसुयक्खन्ध-अग्रश्रुतस्कन्ध-पुं० प्राचाराङ्गस्य द्वितीये श्रुत. णं अरिहनेमिस्स अंतियं मुंमा भवित्ता अगाराओ अणगारि- स्कन्धे, प्राचा० २ ० १ ० १ उ०।। यं पन्नइत्ता सिकाओ जाव सव्वपुक्खप्पहीणाओ । तं | सिपाया जाव सव्वउक्खप्पहाणामा । | अग्गसोएमा-अग्रशमा-नी० शुगकाग्रे, उपा०२ अ०। जहा-पनमावई य गोरी,गंधारी लक्खाणा सुसीमा य । जंबू- अग्गह-आग्रह-पुं० मा-ग्रह-अच् । ममताऽभिनिवेशे, प्रतिः । व सच्चपमा रुप्पिणी अम्गमहिसीओ॥१॥ स्थाग। मिथ्याभिनिवेशे, षो० १२ विव० । आवेशे, प्रासक्ती, आक्रम, अन्यनासो कथानकम् (भासां राजधान्यो ' रश्करपव्वय' अनुग्रहे, ग्रहणे च । वाच । शब्दे दर्शिताः) अग्गहच्छेयकारि ( ण् )-आग्रहच्छेदकारिन्-त्रि० मूर्गविअग्गरस-अय्यरस-पुं० अध्यःप्रधानो रसोयेन्यस्ते अय्यरसाः। च्छेदके, "समाधिराज पतञ्च, ददे तत्तत्त्वदर्शनम् । आग्रहच्छेदशृङ्गाररसोत्पादकेषु रत्यादिषु, गृङ्गाररसे च । उत्त० १४ अ०। कार्येतत, तदेतदमृतं परम्" ॥१॥ द्वा०२५ द्वा० । रसान-नक रसानां सुखानामग्रम् । प्राकृतत्वादप्रशब्दस्य पूर्व- अग्गहण-अग्रहण-न० अनादरे, "भदा पुण अग्गहणं, जाणं. निपातः । सुखप्रधाने, उत्त०१४ अ०। तो वा विपरिणमेजासो" बृ० ३ उ० । अनुपादाने, उत्त०१ "एसणमणेसणिजं, तिएहं अम्गहणभोयणणयाणं"। उस० मुसभिया कामगुणा इमे ते, संपिमिया अग्गरसप्पा नि०१ सं। कीदृशाः कामगुणाः १ । अग्रयरसमजूताः-अग्रधः प्रधानो रसो येज्यस्ते अग्रचरसाः, शृङ्गाररसोत्पादका इत्यर्थः । यमुक्तम्-"र अग्गहणवग्गणा-अग्रहणवर्गणा- स्त्रीवर्गणानेदे, कर्म०६कर्म। तिमाल्याबकारैः, प्रियजनगन्धर्वकामसेवानिः । उपवनगमनवि अग्नहत्थ-अग्रहस्त-पुं० अग्रश्चासौ हस्तश्चेति गुणगुणिनोरहारैः शृङ्गाररसः समुद्भवति" ॥१॥ अग्रधरसाश्च ते प्रजू- भेदात् । क०स० । हस्तस्याग्रभागे, वाच. । हस्तान, अनु०। ताश्च अग्यरसमजूताः, प्रचुरा इत्यर्थः । अथवाऽग्न्यरसेन श. अग्गाह (ण)-आग्रहिन्-त्रि० प्रनिनिवेशिनि, “आग्रह। काररसेन प्रचुरास्तान् कामगुणान् ( अम्गरस त्ति) चशब्दस्य वत ! निनीषति युक्ति, तत्र यत्र मतिरस्य निविष्टा । पकपातगम्यमानत्वात् अग्रया रसाश्च प्रधाना मधुरादयश्च प्रभूताः प्रचु- रहितस्य तु युक्तियंत्र तत्र मतिरेति निवेशम्"१॥ सूत्र०१ श्रु०१ राः कामगणान्तर्गतत्वेऽपि रसानां पृथगुपादानमतिगृहिहेतुत्वा- अ० ३ उ०। अदादिष्वपि चैषामेव प्रवर्तकत्वात् । कामगुणविशेषणं वा, अग्गाणीअ-अग्राणी (नी) क-न० अग्रश्च तदनीकं चेति गुणअग्रधा रसास्त एव गृङ्गारादयो वा येषु ते तथा । वृकास्वाहुः गुणिनोरभेदात् । क०स०, णत्वम् । वाचा सैन्याग्रभागे, 'जेणेव रसानां सुखामामग्रं रसाग्रं ये कामगुणाः। सूत्रे च प्राकृतत्वा भरहस्स रएणो अम्गाणि तेणेव उधागच्छति' जं० ३ वक्षः। दग्रयशब्दस्य पूर्वनिपातः । उत्त०१४ अ०। अग्गन-अर्गल-न० षमशीतितमे महाग्रह, सू० प्र० २० पाहु। अग्गा (ग्गे) णीअ-अग्रायणीय-न० भग्रं परिमाणं, तस्याअर्ज-कलन्-न्यवादित्वात् कुत्वम् । कपाटमध्यस्थे रोधके, क यनं गमनं परिच्छेद इत्यर्थः, तस्मै हितमग्रायणीयम् ।सर्वव्याबोत्रे. कपाटे च । वाच० "अगलं फनिहं दारं,कवा वा वि दिपरिमाणपरिच्छेदकारिण द्वितीयपूर्व, तत्र हि-द्वितीयमसंजए । अवकंचिया ण चिट्टिजा, गोपरम्गगो मुण।"॥१॥ अर्ग ग्रायणीयम् । अग्रं परिमाणं तस्य अयनं गमनं, परिच्छेद इत्यसं गोपादिसंबन्धिनम् । दश०५ अ०२ उ०। थः, तस्मै हितमग्रायणीयम्। सर्वव्यादिपरिमाणपरिच्छेदकाअग्गलपासग-अर्गलपाशक-पुं० यत्रार्गला निकिप्यन्ते तेषु , रीति भावार्थः । तथाहि-तत्र सर्वव्याणां सर्वपर्यायाणां सर्वजीवविशेषाणां च परिमाणमुपवर्ण्यते । यत उक्तं चूर्णिकआचा०२ श्रु० १०५०।। ता-"वीश्यं अम्गेणीयं तत्थ सम्वदव्वाण पज्जवाण य सब्बजीअग्गापामाय-अर्गनापासाद-पुं० स्त्री०। यत्रार्गमा निक्किप्यन्ते वाण य अमां परिमाणं वन्निज्जइत्ति"। अग्गेणीयं तस्य पदपरितेषु, जी० ३ प्रति। 50 प्राह च जीवाभिगममूत्रटीकाकार:- माणं पाणवतिपदशतसहस्राणि । नंगसंथा। "अम्गेणीयाअर्गलाप्रासादो यत्रार्गबा नियम्यन्ते । रा०। ब्वस्स णं चोद्दसवत्युवालसचूलिया वत्यू पमत्ता" | नं0 1 अग्गला-अर्गा-स्त्री० अर्ज-कलन् । न्यइक्वादित्वात कुत्वम् ।। अग्गि-अग्नि-पुं० अङ्गत्यूर्द्ध गच्छति, अगि-नि, नलोपः। " ने. कुद्रागले, गौरादित्वाद् ङीय, स्वार्थे कन्, अलिकाऽप्यत्राथे, | हान्यो " ८।२ । १०२ । इति प्राकृतसूत्रेण वाऽनयोर्म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy