SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ (१६) अग्गमहिसी मभिधानराजेन्द्रः। अग्गमहिसी निग्गंधीहिं अभिक्खणं २ हीलिजमाणीए जाव वि.] खबु गोयमा! तो काले णं तेणं समए णं आमन्त्रकप्पा नयरी हरिज्जमाणीए मेयारूवे अन्भत्थिए जाव समुप्पज्जित्या, अंवसालवणे चेइए जियसत्तू राया, राई गाहाई रायसिरी जया णं अहं अगारवासमज्के वसित्ता तया णं अहं सयं- भारिया राईदारिया पासस्स समोसरणं राईदारिया जहेव वसा, जप्पजितिं च णं अहं मुंमा भवित्ता अगाराश्रो कात्री तहेव णिक्खित्ता तहेव सरीरपासिया, तं चेव सव्वं अणगारियं पच्वइया तप्पजितिं च णं अहं परवसा जाव अंतं काहिति,एवंखलु जंबू! वीयज्यणस्स निक्खेवओ जाया । तं सेयं खलु मम कवं पाठ पनायाए ॥॥ जतिणं भंते ! तझ्यस्स अज्यणस्स उक्खेवओ, एवं रयणीए जाव जन्नंते पामिक्कयं उपसंपज्जित्ता णं वि- खबुजंबू रायगिहे नयरे गुणसिझे चेइए०एवं जहेव राई तहेच हरित्तए तिकडु एवं संपेहे, संपेहेत्ता कवं जाव रयणी वि, नवरं, आमलकप्पा नयरी,रयणी गाइावती रयणजलते पामिक्कयं उवस्मयं गेलइ, गेहइत्ता तत्थ णं अणा- सिरी भारिया,रयणीदारिया,सेसं तहेव,जाव अंतं काहिति वारिभा अणोहद्विश्रा सच्चंदमती अभिक्खणं २ हत्थे ॥३॥ एवं विज्जू वि,आमलकप्पा नयरी, विज्जू गाहावती धोवेइ, जाव आसयइ वा सय वा तए एं सा काली | विज्जुसिरीजारिया विज्जृदारिया,सेमंतहंव ।।४।। एवं मेअज्जा पासत्या पासत्थविहारी कुसीना कुसीझविहारी अ- हाव आमनकप्पा नयरी मेहा गाहावती मेहसिरी भारिश्रा हाउंदा अहाबंदविहारी संसत्ता संमत्तविहारी बहणि वा- मेहा दारिआ,सेसं तहेव । एवं खयु जंबूसपणे णं जाव संपत्तेणं साणि सामनपरियागं पाउणित्ता असमासीयाए बेहणाए धम्मकहाणं पढमस्स वग्गस्म अयमद्वे परमते । झा०३श्रु०१वर्ग। अत्ताणं से, सेपत्ता तीसं जताई अणसणाई दित्ता चमरस्स णं नंते ! असुरिंदस्म अमुरकुमाररलो सोमस्स तस्स गणस्स अणामोश्य अपडिकंता काले मासे कालं कि महारमो कइ अग्गमाहिसीनो परमत्तानो | अज्जो ! चाचपरचचाए रायहाणीए काझिं बम्सिए भवणे उववाय- चत्तारि अग्गम हिसीओ पमत्ताओ । तं जहा- कणया सजाए देवसयणिज्जंसि देवमंतरिआ अंगुलस्म असंखेज्जड़ कणगन्नया चित्तगुत्ता वसुंधरा । तत्थ णं एगमगाए देवीए जागमेत्ताए प्रोगाहणाए काली देवी देवित्ताए जववनाए। एगमेगं देवीसहस्सं परिवारोपएण तो। पत्रणं तानो एगमेतए णं सा काली देवी अवहुणोववना समाणी पंचविहा- गा देवी अमं एगमेगं देवीमहस्सपरिवार विउवित्तए ? ए पज्जत्तीए जहा सूरियाभे जाव भासामणपज्जत्तीए । एवामेव सपुत्वावरे णं चत्तारि देवीसहस्सा सेतं तुहिए। तए णं सा काली देवी चनएहं सामाणियसाहस्सीणं जाव | पत्नणं ते ! चमरस्स असुरिंदस्स असुरकुमाररमो सोमे अनसिं च बहूणं काली वसिगजवणवासीणं असुरकु- महाराया सोमाए रायहाणीए सभाए सुहम्माए सोमंसि माराणं देवाण य देवीण य आहेवच्चं जाब विहरद, एवं | सीहासणंसि तुमिएणं अवसेसं जहा चमरस्स, णवरं, परिखबु गोयमा! कालीए देवीए सादिव्या देवी लका पन्न- यारो जहा सूरियाभस्स,सेसं तं चेव,जाव को चेवणं महुता अजिसमएणा गया। कालीए णं भंते ! देवीए केवति णवत्तियं । चमरस्स णं जते! जाव रमो जमस्स महारमो यं कालं वित्ती पएणत्ता । गोयमा अाइज्जा तिपत्रिी- का अग्गमाहिसीओ एवं चव, एवरं,जमाए रायहाणीए, वमा विती पन्नत्ता, कानीए णं भंते ! देवी तामओ देवलो सेसं जहा सोमस्सा एवं वरुणस्स वि, णवरं, वरुणाएरायहागाओ अणंतरं नव्वट्टित्ता कहिं गच्छहिंति कहिं उववजि पीए, एवं वेसमणस्स वि, णवर, वेसमणाए रायहाणीए०, हिंति ?। गोयमा ! महाविदेहे वासे सिज्झिहिद, एवं | सेसंतं चेव जाव मेहुणवत्तिय । वलिस्म ण नंते ! वश्रोयर्णि। खलुजंबू! समणेणं जाव संपत्ते णं पढमस्स वग्गस्स पढमझ दस्स पुच्छ।। अज्जो! पंच अग्गमहितीश्री पलताओ। यणस्त अयमढे पणते ति वेमि[पढम अज्कयनं सम्मत्तं]१॥ जहा-संभा णिसुंजा रंभा निरंजा मदणा। तत्य एं एगजतिणं भंते! समणे एंजाव संपत्तेणं धम्मकहाणं पढमस्स मेगाए देवीए अढ०,सेसं जहा चमरस्स, एवरं,बलिचंचाए वग्गस्स पढमज्झयणस्स अयमढे पाम्पत्ते, वितियस्सणं भंते ! रायहाणाए परिवारो जहा मोओदेनए, सेसं तं चव जाव अकयणस्स समणे णं जाव संपत्ते णं के व सपत्तण कह पएणतं ।।। मेहणवत्तियं । बलिस्स णं भंते ! वइरोयर्णिदस्स बरोयण पएणत्ते ।। एवं खबु जंबू! तेणं काले णं तेणं समए णं रायगिहे नगरे | रमोसोमस्त महारमो कइ अग्गमहिसीओ पसत्तामो?। अगुणसिलए चेइए सामीसमोसढे परिसा निग्गया जाव पज्जु-| ज्जो!चत्तारि अग्गमाहसीओपएणत्ताओ। तं जहा-मीणगा वासइ । तेणं काझेणं तेणं समए णं राई देवी चमरचंचाए रा- सुभदा विन्जुमा असणी । तत्थ णं एगमेगाए देवीए०, सेसं यहाणीए, एवं जहा काली तहेव आगया नट्टविहिं बदसेत्ता जहा चमरस्स । एवं जाव बेसमणस्स । भ०१० २०५०। जाव पमिगया भिंते त्ति जगवं गोयमे! पुव्बजवपुच्छा । एवं त्रासां पूर्वभवः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy