SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ (१६४) अभिधानराजेन्द्रः। अग्ग अग्ग सु एगसमयादारम्भ जाव असंखकालट्टिती जाता। परमाणु' चमचूलग्गं ग्वयारम्गं अगं नवति, तेण नम्मति पंचमं अग्गं । द्वितीतो परं अमो परमाणू उक्कोसतरठितीभो ण भवति, तं शिष्य आह-कथम?। आचार्य पाह-(जमिति) यस्मात् कारपरमाणुं जानीत कासगं । एवं जीवाजीवेसु व्यउजं णेयं,पवं च- णात् ( उवचरितु त्ति) उवचरितु गृहीत्वा (ताई ति) चउरो सहो अवक्खेति ,भावांएगगुणकालमा त्ति जाव प्रणतगुणका- अम्गाई (तस्से ति) आचारप्रकल्पस्य उपचारो ग्रहणं । ण इति लग त्ति भावजुतं तं भावगं नवति । ततो परं अम्मो नकोस.| प्रतिषेधे (हरडा तु) तेष्वगृहीतेषु सीसो पुच्चति-पत्थ दससतरोण जवति, पतं भावां। गतं कम ॥ ५ ॥ दाणि गण- विहवक्खाणे कयमेण अम्गणाहिकारो भम्मति ? । णगं-पगादी जाव सीसपहेलिया ततो परं गणणा ण पयति उपचारणे तु पगतं, उवचरिताधीतगमितमेगट्ठा । तेण गणणा ते सीसपहेलिया अग्गं । गतं गणणग्गं ॥६॥ संचय-नावग्गा, दो विनमंति उवचारमेत्तमेयं, केसिंचि ण तं कमो जम्हा ॥ ५ ॥ तणसंचयमादीणं, जं उनरि पहाण खागो जावो । उवचारो वक्खातो। पगतं अहिगारः, प्रयोजनेनेत्यर्थः । तुश ब्दो अवधारणे पादपूरणे वा, उवयारसहसंपञ्चयत्थं एगहिया जीवादिक्कए पुण, बहुयग्गं पज्जवा हाँति ॥ ५५॥ भमंति। उपचारोत्ति वा अहितंति वा आगमियं ति वा गृहीतं तणाणि दजादीणि तेसिं चउपिसनेत्यर्थः । तस्स वयस्स उ-1 ति वा एगळं ( उवचारमेत्तमेयं ति) जमेयं पंचम अम्ग अम्गत्तेवरिं जा पूली तंतणगं भमति, आदिसहातो कट्ठपवालाती णोवनरिज्जत्ति, एतं उपचारमात्र। वचारमेत्तं नाम कल्पनामा. दट्टब्बो । गयं संचणगं ॥७॥ श्दाणिं नावग्गं मूलदारगाहाए । कह?, जेण पढमचूनाए वि अमासहो पवत्तर, एवं वितियचभणियं ॥ ॥ (अगं भावो तु त्ति) तं एवं वत्तव्यं भावो म उसु वि अम्गसद्दो पवत्त त्ति, तम्हा सम्वाणि अग्गाणि । सब्वगागगं । किमुक्तं भवति-भाव एव अग्गं नावगं बन्धानुलोम्यात् । पसंगे य एगगा कप्पणा जा सा उपचारमात्र नवति । केषांचि(अग्गं नावो न ) तं भावग्गं दुविहं-आगमओ णो आगमओय । दाचार्याणामेवमाद्यगुरुप्रणीतार्थानुसारी गुरुराह-(ण तं कश्रागमो जाणए उवउत्ते,णो आगमत्रो। इमं तिविहं-पहाणभा मो जम्हा इति) ण त्ति पमिसेहे (तं ति ) केश् मयकवगं बहुयनावग्ग उवचारनावगं, एवं तिविहे । तुशब्दोऽर्थज्ञाप प्पणा ण घमतीति वक्कससं । कमो त्ति नाम परिवामी, अनुक्रनार्थः । झापयति-जहा पतेण तिविडभावग्गेण सहितो दश म इत्यर्थः (जम्हे त्ति) चउसु वि चूनासहितासु परीय पंचमी विहग्गणिक्खेवो जवति , तत्थ पहाणभावम् उदइयादीण ना चूमा दिजति,तम्हा कमोवचारापंचमी चूडा अग्गं भवति ।उववाण समीवओ पहाणे खातिगो भावो पहाणो त्ति गयं । श्दा चारेण अग्गाण वि अग्गं वक्कसेस दट्ठश्वामिति । गतं मूलग्गदार णि बहुयम्गं भमति ॥ ६॥ १० ॥ नि० चू० १ उ० ।। जीवा पोग्गलसमया, दव्वपदेसा य पजवा चेव । । अग्गं च मूलं च विगिंच धीरे । थोवा ताणंता, विसेसमहिया दुवे पंता ॥५६॥ अग्रं भवोपग्रादिकर्मचतुष्टयम् । मृनं घातिकर्मचतुष्टयं, यदिवा जीवो श्रादी जस्स ग्क्कगस्स तंजीवाश्कंग , तं चिमं मोहनीयं मूलम् । शेषाणि त्वग्रं, यदि वा मिथ्यात्वं मूलं, शेषं त्वपोग्गला जीवा समयादब्वा पदेसा पज्जया चेति । पयांम नक्कगे प्रम। तदवं सर्वमग्रं मूलं च (विगिंच इति) त्यजापनय पृथकरु । सव्वत्थोवाजीवा जीवेहिंतो पोग्गलाअणतगुणा पोग्गोहितोस. तदनेनेदमुक्तं जवति-न कर्मणः पौगनिकस्यात्यन्तिकक्कयोऽपिमया अनंतगुणासमपहितोदवा विसेसाहिता दब्वेहितोपदेसा त्वात्मनःपृथक्करणम्, कथं मोहनीयस्य मिथ्यात्वस्य च मूलत्वअणतगुणा । जहासंखण तेण भम्मति-बहुयम् पज्जवा हौति बहु मिति चेत्तदशाच्छेषप्रकृतिबन्धः। यत उक्तम्-- "न मोहयति तेण अग्गं बहुपगं बहुत्वेनाग्रं पर्याया भवन्तीति वाक्यशेषः। पुण वृत्त्यबन्ध उदितस्त्वया कर्मणां , न चैकविधयन्धनं प्रकृतिबन्धसदो बहुत्तावधारणत्यो दट्टब्यो।गतं बड्यगं। इयाण स्वचा तो यो महान्। अनादिनवहेतुरेष न च बध्यते नासकृत, त्वयाऽरग्ग-उवचरणं उवचारो नामग्रहणम्, अधिगममित्यर्थः । स च तिकुटिला गतिः कुशलकर्मणां दर्शिता" ॥१॥तथा चागमः-"कई जीवाजीवभावेषु संभवति। जीवाजीवेषु औदयिकादिषु अजी नंते! जीवा अट्टकम्मपगडीओ बंधंति ?। गोयमा ! णाणावरवभावेषु वर्णादिषु । तत्थ जीवाजीवनावाणं पिढिमो जो घेप्प णिजस्स कम्मस्स उदएणं दरिसणावरणिज्ज कम्म नियच्चद। सो उवचारम्ग भावगं नवति । इह तु जीवसुत्तभावोवचा दरिसणावरणिज्जकम्मस्स उदएणं दसणमोहणिज कम्मं नियरगं विहं-सगलसुत्तजावोवचारमगं देससुत्तनावोवचारग्गं च दिसणमोहणिजस्स कम्मस्स उदएणं मिच्चत्तं नियच्छद । च । तत्थ सगबसुयनावोवचारग्गं दिठिवातो दिट्रियातचवा मिच्चत्तेणं उदिएणणं एवं खलु जीवे अध्कम्मपगमीओ बंधर" वा देससुत्तभावोवचारग्गं पाश्च भमति । तं चिमं चैव पक कयोऽपि मोहनीयतयाविनाभावी । उक्तश्च-"णायगम्मि हए प्पज्यणं। कई ?, जो भमति सत्ते, जहा सेणा विणस्सति । एवं कम्मा विणस्सन्ति, मोहपंचण्ह वि अग्गा णं, उवयारेणिदं पंचमं अग्गं । णिजे खयं गए" ॥१॥ इत्यादि । अथवा, मूत्रमसंयमः कर्म वा, जं नवचरितु ताई, तस्सुवयारो ण इहरा तु ॥२७॥ अग्रं संयमतपसी मोको वा, ते मूलाग्रे धीरोऽकोज्यो धीविरा(पंचएह वि इति ) पंच संखा (अग्गाणं ति) आयरग्गाणं ते जितो वा विवेकन दुखसुखकारणतयाऽवधारय । आचा० १ य पंच चूत्रानो । अविसहा पंचग्गावहारणत्थे भएणति । ण-| श्र० ३ ०२ उ० । परिमाणे, नं० । विशे० । सू० प्र० । स्था। गारो देसिवयणेण पायपूरण। जहा-समणे ण रुक्खाणं गुच्चाणं "अगं ति वा परिमाणं ति वा पगा "। श्रा० चू० १ ० । ति। उपचरणं उपचारः, तेण उवचारेण करणभूतेण (दमिति ) उत्ता "भन्ते जेणेव देसमो तेणेव नवागए।देसगं देशान्तम् । अयमाचारप्रकल्पः । (पंचमं अग्गं ति) पंचम अग्गं उपचारण झा० १५ १० उत्कर्षे, समूहे, प्रधाने, अधिके, प्रथमे च । त्रि. अग्गं न भवति । एवं वितियततियचचरग्गा वि भवन्ति । पं.| ऋषि दे, पुं० । वाच०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy