SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ (१५५) अगडदत्त अन्निधानराजेन्द्रः। अगणिकाय ता। रपः कुमार।। ज्ञातस्तया नातृवृत्तान्तः। तया कुमारोऽपि | त्तान्तम् । कुमारस्तच्चरित्रं श्रुत्वा युवतीस्वरूपमेवं विचिन्तगुहामध्ये आकारितः । तत्र गच्छन्मदनमजर्या वारितस्तां यति स्म "अणुरजंति खणणं, जुवो खणेण पुणो विरजंति । तत्रैव मुक्त्वाकुमारोऽग्रे चलितः। कियन्मार्ग यावक्रतेन कुमारेण अन्नुन्नरागनिरया, हलिद्दरागु ब्व चलपेमा"॥१॥ इति विप्रचएमएमादमप्रजग्नतरुकोटिनिघृष्टगिरितटः सवेगं संमुख- चिन्त्य कुमारोऽपि वैराग्यात्प्रवजितः । यथाऽसौ अगडदत्तः मागच्चन् यम इव रौद्ररूपणे गजो रष्टः । ततः कुमारो रथा प्रतिबुद्धजीवी पूर्व द्रव्यासुप्तः पश्चाद्भावासुप्तोऽपि इह लोके दुत्तीर्य गजाभिमुखं प्रचलितः। उत्तरीयवस्वोष्टिकां कृत्वा गजाग्रे परलोके च सुखी जातः । उत्त० ४ ० । इयं कथोत्तराध्यमुमोच । गजस्तत्प्रहारार्थ शुरमादएममधः विपन् यावदीपन- यनस्य बृहकृत्तावपि रश्यते । तत्रायं विशेषः (जितशत्रुनामा तस्तावत् कुमारस्तइन्तद्वये पादौ कृत्वा तस्य स्कन्धेऽधिरूढःवज्र- राजा। तस्य सारथिरमोघरचनामा। अमोघरथस्य स्त्री यशो. करिनाच्या स्वमुष्टियां तत्कुम्भस्थलद्वयं जघान।कुमारेण प्रका- मतिः, पुत्रश्चागडदत्तः । तस्य पितरि मृते माता भृशं रुरोद। ममितस्ततो भ्रामयित्वा स गजो वशीकृतः । पश्चात् स गजो तदाऽगडदत्तो मातरं नितान्तरोदनहेतुं पमच्छ । तदा माता गॉरिव शान्तीकृतो मुक्तश्च। तत्रैव पुनः कुमारो रथे निविष्टोऽने प्रत्युवाच-पुत्र! अयममोघप्रहारी सारथिस्त्वदीयपितृपदचलित कियन्मार्ग यावच्चति कुमारस्तावत् कुएमसीकृतमा- मनुभवति, यदि त्वं कलावित् स्यास्तदा कथमेवं भवेत् । गलः स्वरवेण गिरिप्रतिशब्दान् विस्तारयन् विद्युश्चञ्चनसोचनः पुत्रोऽन्वयुत-को मां कलामध्यापयिष्यतीति?। माता प्रत्यगासोपमा रसनां स्वमुखकुहरनिष्कासयन् सिंहः सामायातः। दीत्-कौशाम्बीनगर्यो रढप्रहारीत्यास्यः कलाचार्यो विद्यते, तेनापि समं कुमारो युकं कृतवान् । कुमारेण कर्कशप्रहारर्जर्जरितः तं त्वमुपतिष्ठखेति । स मातृवचनमभ्युपगम्य तत्र गत्वा क. सिंहस्तत्रैव पतितः । कुमारस्ततोऽग्रे चलितः। सर्वोऽप्युपलवो लामध्यगीष्ट। ततों राजसभा प्रविवेश। तं दृष्ट्वा सर्वे प्रसेदुः। मार्गे विद्ययैव निवारितः। कुशलेन कुमारः खघियसंयुतः शन राजा तु प्रसन्नताविरहित एव केवलमुचिताचारं परिपालपुरे प्राप्तः। प्रवेशमहोत्सवः प्रकामं पितृभ्यां कृतः। सर्वेषां पौरा- यन् तसै किमपि दातुमियेष । स तु राशस्तदनादरदानमवणां परमानन्दः सम्पन्नः। तत्र सुखेन कुमारस्तिष्ठति स्म । अन्यदा गत्य नाहमीदृशं दानं जिघृक्षामि इत्यभिधाय न जग्राह । वसन्ते मदनमजर्या सह कुमार एकाक्येव क्रीमावने गतः । तदानीमनेके नागरिकाः 'चौरोऽस्मान् बाधते' इति राशः पुरी तत्र रात्रौ मदनमञ्जरी सर्पण दष्टा मृतेव सञ्जाता । कुमारस्तु व्यजिशपन् । राजा तलारक्षम [ कोट्टपालम् ] अाह्वय न्यतन्मोहादग्नौ प्रविशन् गगनमार्गेण गच्छता विद्याधरण वारितः। गादीत्-भोस्तलारक्ष! भवता सप्तभिरहोरात्रैश्चौरो निग्रहीविद्याबलेन सा जीविता । विद्याधरस्तु स्वस्थानं गतः। कुमार. तव्यः। इत्याकागडदत्तो राजानं प्रार्थयाञ्चके-महाराज! अहं स्तया समं रात्रिवासार्थ कस्मिंश्चिद्देवकुले गतः। तत्र तां मुक्त्वा | सप्तभिर्दिनैस्तं चौरं निग्रहीतुं प्रभवामीति ) अन्यत्सर्व समा. उद्योतकरणाय अग्निमानेतुं कुमारी बहिर्गतः । तदानीं तत्र नम् । उत्त। पञ्च पुरुषाः पूर्व कुमारहतदुर्योधनचौरभ्रातरः कुमारवधाय अगमददुर-अवटदर्घर-पुं० कूपमण्डूके, मा० ८ ० । पृष्ठ आगताः। इतस्ततो भ्रान्ताः कुमारस्थलमत्रभमानास्समागताः सन्ति स्म । तैस्तु तत्रदीपको विहितः। मदनमञ्जर्या तेषां मध्ये अगममह-अवटमह-पुं० कूपप्रतिष्ठोत्सवे, प्राचा० २ श्रु०१ सधुभ्रातू रूपं विलोकितम् । रूपाक्तिप्ततया तस्यैव प्रार्थना विहि- ०२ उ०।। ता। त्वं मम भर्ता भव, अहं तव पत्नी भवामि । तेनोक्तम्- अगदिय-अग्रथित-त्रि0 अप्रतिबद्धे, आहारे वाऽगृद्धे, "श्रतवन रिजीवति सति कयमेवं नवति । सा प्राह-तमहं मार माए अगZीए अदुढे अदीणे अविमणे" प्रश्न०१ संब० द्वा। यिष्यामि । तदानीमग्नि गृहीत्वा कुमारस्तत्र प्राप्तः। प्रागच्च मुत्कलैरेव वचनैरभिधीयमाने, वृ०३ उ० । न्तं कुमारं दृष्ट्वा तया तत्रस्थो दीपो विध्यापितः । तत्रायातेन कुमारेण पृष्टम्--अत्रोद्योतः कथमजूत् । तया उक्तम्-तव अगणि-अग्नि-पुं० अङ्गति ऊर्व गच्छति । अगि-नि, नलोपः। हस्तस्थस्याम्नेरेवोद्योतः । सरखेन तेन तथैवाङ्गीकृतम् । वाच। वन्हौ, प्रश्न०५ सम्ब० द्वा० । उत्त० । “चत्तारि मदनमञ्जऱ्या हस्ते खड्गं गृहीतम् । कुमारोऽग्निप्रज्वालनार्थ | अगणित्रा समारभित्ता जेहिं करकम्माभितवेति बालं" सूत्र० ग्रीवामधश्चकार । तावता तया कुमारवधार्थ खगः प्रति- १७०१०१3०।"अंगारं अगणि अश्थि, अलायं वासजोकोशानिष्कासितः । तस्याश्चरित्रं दृष्ट्वा चौरलघुभ्रातुई- इयं । ण उजिज्जा ण घट्टिज्जा, नोणं णिव्वावर मुणी"। दश० राग्यमुत्पन्नम् । पश्चादस्या हस्तात्तेन खगोऽन्यत्र पा- ८०। प्रदीपनके, व्य० १ उ०। (अग्नेः सर्वो विषयः 'तेतितः । पञ्चापि भ्रातरस्ततः कुमाराग्लक्षिताः शनैः शनैर्नि उकाइय' शब्दे) र्गताः कस्मिंश्चिद्धने गताः । तत्र चैत्यमेकमुत्तुङ्गं दृष्टम् । तत्र अगणिवाहिय-अग्न्याहित-पुं० अग्निराहि तो यैः । “वाडसातिशयज्ञानी सादृष्टः । तत्समीपे तैः पञ्चभिरपि दीक्षा हिताग्न्यादिषु" २२२२३७। इति वाऽऽहितशब्दस्य पूर्वनिपागृहीता । तदाशां पालयन्तः संयमे रतास्तत्रैव तिष्ठन्ति स्म । तः अग्न्याहिता आहिताग्नयः। कृतवन्याधानेषु, श्रीऋषभजि. कुमारेण नैतत्किमपि शातम्। अथ कुमारस्तत्र मदनमञ्जा नेशचितायामग्निं स्थापितवन्तस्तेन कारणेनाहितामय इति रात्रिमेकामुषित्वा प्रभाते स्वगृहे समायातः। कियद्दिनानन्तर तत एव च प्रसिद्धः। श्रा०म०प्र०।। मश्वापहृत एक पवागडदत्तकुमारस्तस्मिन्नेव बने तत्रैव चैत्ये गतः । तत्र देवान्नमस्कृत्य साधवो वन्दिताः । गुरुणा देशना अगणिकंम्यहाण-अग्निकएमकस्थान-न० अग्निप्रवेशस्थाने, कृता । कुमारेण पृष्टम्- भगवन् ! क एते पश्चापि भ्रातर इव "अगणिकंडयट्ठाणेसु अमयरंसि वा तहप्पगारांस णो उसाधवः,? कथमेषां वैराग्यमुत्पन्नम् ?। कथमेभियौवनभरेऽपि चारं पासवणं व्वोसिरेज्जा" प्राचा० २. श्रु० १० अ०। व्रत गृहीतम् ।। एवं कुमारेण पृष्टे गुरुः प्राह सर्व तदीयं व-अगणिकाय-अनिकाय-पुं० तेजस्काये, भ०७ श०१० उ० । Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy