SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ (१५०) अक्खुम अभिधानराजेन्द्रः। अक्खुद्द अक्षण-अकुम-त्रि०ान० त०।अमर्दिते, नि० चू०१० उ० । निठुरपहारविहुरं, पिवासियं महियले पडियं ॥ १३ ॥ "अक्बुमेसु पहेसु पुढवी उदगंमि होह पुहो वि" ०१ उ०। तो सरबराउ सविसं, गहिरतु उप्पन्नपुत्रकारुन्नो। अक्खुद्द-भकुष-पुं० न० त०। अनुत्तानमती, ध०१ अधि० ।। तं पाश्त्ता पक्षण-प्पयाणओ कुष्ण पणत[॥१४॥ ध०र०। अकृपणे, रुपणो हौचित्येन व्यव्ययकरणाशक्तत्वान पुच्चा य भो महायस!, कोसि तुमं किं इमा प्रवत्था ते!। तत्साधनाय शासनप्रभावनाय चासमिति तद्भिन्त्रस्य प्रथमश्रा सो प्रण सुयणसिररय-ण!सुणसु सिद्ध ति जोई ॥१५॥ षकगुणवत्वम् । पंचा० ७ विव०। अरे, क्रूरेण हि परोपता बिज्जावलिएण विप-क्खजोश्णा ग्लपहारिणा अहयं । पितत्त्वाज्जनद्वेषेण कृतं तदायतनं तन्मत्सरेण जनद्वेष्यं स्या एयमबत्य नामो, तए पुणो पगुणिो सगुणो ॥ १६ ॥ दिति ( तजिन्नस्य प्रथमश्रावकगुणवत्त्वम) पंचा०२ विव०। तो सो तोसेणं गरुम-मंतर्माप्पत्तु नरवरसुयस्स। तेन निष्पादितं सर्वानन्ददायितया हितं नवति । दर्श०। सहाणं संपत्तो, कुमरो पुण श्थ नयरम्मि ॥ १७ ॥ ___ अस्य विस्तरेण प्रतिपादनम् निसि मयणगिहे खुत्थो, चिटुर जा सुट्ट अग्गिरो कुमरो। खुद्दो ति अगंजीरो, उत्ताणमई न साहए धम्म। वा तत्थेगा तरुणी, समागया पूरा मयणं ॥ १० ॥ सपरोवचारसत्तो, अक्खुद्दो तेण इह जुग्गो ॥८॥ बहिनीहरिवं जप्पा, अम्मो धणदेवया सुणह सम्म। यद्यपि क्षुद्रशब्दस्तुचक्रूरदरिकसघुप्रतिप्वर्येषु वर्तते तथा यह वासवनरवणों, सुहिया कमल सिहं इहिया ॥ १६ ॥ पीद कुछ इत्यगम्भीर उच्यते, तुच्छ ति कृत्वा स पुनरुत्तानम. मणिरहसुयस्स विकम-कुमरस्सुज्जमगुणाणुराएण। तिरनिपुणधिषण इति हेतोर्न साधयति नाराधयति धर्म, भीमवत, दिन्ना पिणा सो पुण, इपिद न नजर कहिं पि गभो ॥२०॥ तस्य सूक्ष्ममतिसाध्यत्वात्। उक्तं च-"सूक्ष्मवरूखा सविडयो, जह मह इह नउ जानो, सो भत्ता तो परत्थ वि हविज्जा। धों धर्मार्थिभिनरैः। अन्यथा धर्मबुद्धधव, तद्विघातः प्रसज्यते श्य पणिभ नवंबर, बझविझविणि जाव सा अप्पं ॥ २१ ॥ ॥१॥ गृहीत्वा ग्लानभैषज्यं, प्रदानाभिग्रहं यथा । तदप्राप्ता त मा कुणसु साहसं श्य, मणिरो छुरिया निंदिउं पासं । दन्तेऽस्य, शोकं समुपगच्चतः॥२॥ गृहीतोऽनिग्रहश्रेष्ठो, ग्ला. कमलं कमलसुकोमस-चयहिं संग्वा कुमरो ॥१२॥ नो जातोन च क्वचित् । अहो ! मे धन्यता कटं, न सिरुमभि- रत्तो तस्सुद्धिकए, जमचडगरपरिषुमो तहिं पत्तो। पाकृितम् ॥ ३॥ एवमेतत्समादान, ग्लानभावानिसन्धिमत् । वासवनिबो वि कुमरं, द हिट्ठो भणइ एवं ।। २३ ॥ साधूनां तत्वतो यत्तद् दुष्ट शेयं महात्मनिः" ॥४॥ इति, एतद्विप- तिलयपुरे अम्मेहि, गपहि मणिरहसमित्तमिलणत्यं । रीतः पुनः स्वपरोपकारकरणे शक्तः समर्थो भवतीति शेषः । तं वायत्ते दिट्ठो, दक्खिन्नसुपुनवर! कुमर ! ॥ २४॥ अकुद्रः सूक्ष्मदर्शी सुपर्यायोचितकारी तेन कारणेनेह धर्मग्रहणे निधणरत्ता एसा, पक्ष कमला कमलिणि ब्व दिणनाहे । योग्योऽधिकारी स्यात, सोमवत् । तयोः कथा चैवम् तुहदाहिणकरमेलण--वसा सुहं बहउ मह उहिया ॥२५॥ नरगणकलियं सुजर-छदं पि व कणयकूमपुरमथि । श्य महुरगहिरभणिई, पत्थिओ वासवेण नरवाणा। तत्थासि वासवो वा-सव्व विबहप्पिओ राया ॥१॥ विक्कमकुमरो कमल, परिणेह तिविकमु व्य तो ॥२६॥ कमला य कमलसेणा, सुलोयणा नाम तिनि तरुणीओ। गोसे तोसेण पुरे, पवेसियो निवश्णा सभज्जो सो। भूमीवडिआओ, दुस्सहपियविरहदुहियाओ ॥२॥ ती समं कीसंतो, चिछा निवदिन्नपासाए ।। २७॥ अनायसरुवाओ, अन्नुनं पि हु तहिं रुयंतीभो। तो किं अग्गे कमसा- जंपिए भणिय रायसेवाए। समदुरदुहिय ति ग्यिा, एगत्य गमंति दिवसाई ॥३॥ समयोति गओ खुजो, वीयदिणे कहइ पुण एवं ॥ २८ ॥ तत्थेगो सुगुणेडिं, अवामणो वामणो उ रुवेण । कश्या वि सुणिय रयणी, कलुणसदंरुयंतरमणीए । सम्म निययकवादि,रंज निवपनिइसयझपुरं ॥४॥ तस्सद्दणुसारेण य, स गओं कुमरो मसाणाम्म ॥ २५ ॥ कश्या वि निवेणुत्तो, सो जह यह विरहषुहियतरुणीओ। दिट्ठा बाहजमाविल-विलोललोयणजुया तहिं जुबई । जर रजिडिही नूणं, तो तुह नजर कलुक्करिसो॥५॥ धोवमिणं ति स भणिरो, रनोऽणुनाइ बहुवयंसजुओ। तीए पुरओ जोई, तह कुंम जलिरजलणजुयं ॥ ३०॥ । पत्तो ताणं जवणे, कहे विविहे कहामाये ॥६॥ होउं लयंतरे पढ--रपवरिसो जाव चिहए कुमरो। एगेण वयंसणं, वुत्तं किमिमाहि मित्त! वत्ताहि। . विसमसरपसरविहुरो, तो जोई भणइ तं बालं ॥ ३१॥ कि पि सुइसुहय चरियं, कहसु तओ कहा श्यरो वि ॥ ७॥ पसिय च्छिय सियसयवत्त-पत्तनयणे ममं करिय दश्य । महिमहिलानालस्थल-तिनयं व पुरं इहत्थि तिलयपुरं । चूलामणि च तं हो-सु सयलरमणीयरमणीणं ॥ ३२ ॥ तत्थ य परियमम्गण-मणोरहो मणिरहो राया ॥ ॥ सा रुयमाणी पभण, किं अप्पमणत्थयं कयत्थेसि । सुरुसुरहिसीलजियविम-लमालाई मान त्ति से दश्या । जसि हरी मयणो वा, तहा वि तुमए न मे कजं ॥ ३३॥ पुत्ता य तुवणअक्कम-विक्कमो विकमो नाम ॥ए॥ अह रुको सो जोई, बला वि जा गिएिहही करेण तयं । नियमंदिरसंनिहिए, गिडम्मि कम्मि विकया वि संजाए। ता पुकरियं तीप, हहा! अणाहा श्मा पुहवी ॥ ३४ ॥ सो सुण सवणसुहयं, केण वि एवं पढिज्जंतं ॥१०॥ जं सिरिपुरपहुजयसे-णनिवाहिया अहं कमलसेणा। नियन्त्रपमाणं गुण-वियष्ठिमा सुजगदुजणविसेसो। दिन्ना पिनणा मणिरह-निवसुयविकमकुमारस्स ॥ ३५ ॥ नजह नेगथपिए-हिं तेण निनणा नियंति महिं ॥११॥ संपर विज्जावलिओ, अहह! अखत्तं करे को वि इमो। तं मृणिय सुणिय मवगणि-य परियणं देसदसणसतएहो। श्य निसुणिय पयमियको-वविभमो भण कुमरो तं ॥३६॥ कुमरो रयणी पुरा-उ निग्गी खभावम्गकरो ॥१२॥ पुरिसो हवेसु सत्थं, करेसु समरेसु देवयं टुं। सो वञ्चंतो संतो, अग्गे मग्गे निए कं पि नरं । परमहिलमहिलसंतो, रे रे पाविट्ठ! नहोति ॥ ३७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy