SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ (१३५) अक्खयतइया अनिधानराजेन्द्रः । अक्खयपूया खं बद्धा तान् प्रादर्शयत् । तया बम्मुखो वृषनो महता कष्टेन पुछो य ायरेणं, पुहवीपालेण सालिया मुत्ति । पष्टधुत्तरशतप्रयकृत्वः श्वासानमुश्चत्, अतस्तत्रोपार्जितमन्तराय. किं इत्थ इमं दीसा, सउणहिं विणासियं खित्तं ॥ ११॥ कर्म दीवाग्रहणसमये प्रादुर्नुयैकवर्षानन्तरमद्योपशमतामवापे. सामिय! इक्को कीरो, गच्छ सो सालिमंजरी घित्तं । ति! अथास्य दानस्य प्रनावेण श्रेयांसो मोक्कपदवीमवाप्स्यति।। रक्खिज्जतो वि ददं, चोरुव कत्ति नासेश् ॥ १२ ॥ भगवांश्चैकसहस्रं वणि उग्रस्थावस्थायामतिष्ठत्। एकसहस्र- प्रणिो सो नरवश्णा, मंमियपासहि तं गहेऊणं । वर्षानबक्कपूर्ववर्षावचिकेवलित्वावस्थायां स्थित्वाऽनेकान् ज- आणेह मज्जपासे, हणेंड चोरुव तं मुटुं॥ १३ ॥ व्यजीवान् प्रतिबोधयन् विचचार । ततोऽष्टापदपर्वतोपरि नश्व. (आणेयब्वो पासे, सहसो चोरुब्व अट्ठो। इतिपागन्तरम) रमिमं लोकमपास्व मोकमवाप । अतोऽकयतृतीयादिने भव्य- अह अन्नदिणे कीरो, रायाएसेण तेण पुरिसेणं । जीवानां सुपादानं, शीलपालन, तपस्याऽचरणं, भावनाजाव. पासनिबको निजइ, सईए पिच्चमाणीए ॥ १४ ॥ नं, देवपूजनं, खात्रमहोत्सवादिकं च कर्म विधीयत इति ॥ पुरविलम्गा धावद, अंसुजला पुन्ननोयणा सूई। गद्यपद्यमयं होतत् पूर्वाचाय्यविनिर्मितम् ।। पत्तादश्पण सम, समुक्खिया रायभवणम्मि ॥१५॥ माहात्म्यं लिखितं सारं मया राजेन्धसूरिणा ॥१॥ अहाणहित राया, विन्नत्तो तेण सालिपुरिसेणं । युगे प्रथमायामकयतृतीयायां केनापि पृष्टम् । के ऋतवः पूर्व- देवेसो सो सूओ, बद्धो चोरुव प्राणीयो ॥ १६ ॥ मतिक्रान्ताः को वा सम्प्रति वर्तते ? तत्र प्रथमाया अवयतृती- तं द?णं राया, खंगं गहिऊण जाव पहणे । यायाः प्राक युगस्यादित प्रारज्य पर्वाण्यतिक्रान्तानि एको- ता संहसश्चिय सूई, नियपइणो अंतरे पमिया ॥ १७ ॥ नविंशतिः । तत एकोनविंशतिर्धियतेधृत्वा च पञ्चदशभिर्गुण्यते पभणइ सूई पहणसु, निस्सको अन्ज मज्क देहम्मि । जाते द्वे शते पञ्चाशीत्यधिक (२८५) अक्षयतृतीयायां किल- मुंचसु सामिय ! एयं, महजीवियदायगं जीयं ॥ १८ ॥ पृष्टमिति पर्वणामुपरि तिम्रस्तिथयः प्रक्तिप्यन्ते जाते द्वे शते तुह सालीए उवरिं, संजानो देव मोहलो मज्ज । अष्टाशीत्यधिक (२८८) तावति च कालेऽवमरात्राः पञ्च न- सो तणसरिसं काउं, नियजीयं महवि ओयम्मि ॥ १६ ॥ वन्ति, ततः पश्चपात्यन्ते जाते द्वे शते यशीत्यधिके (२०३) ते हसिकण जण राया, कीर! तुमं पमित्रोत्ति विक्खाओ। द्वाभ्यां गुण्यन्ते जातानि पञ्च शतानि षट्पष्टधधिकानि (५६६) महिलाकजे जीयं, जो चयसि वियक्खणो कहणु ॥ २० ॥ तान्येकषष्टिसहितानि क्रियन्ते जातानि षट्शतानि सप्तविंशत्य- पत्रण सूई सामिय, अच्चन ता जणणिजणयवित्ताई। धिकानि (६२७) तेषां द्वाविंशतिशतेन जागहरण लब्धाः नियजीवियं पि गइ, पुरिसो महिलाणुरारण ॥१॥ पञ्च ते च षनिर्भागं न सहन्त इति न तेषां षभि गहारः, तं नस्थि जन कीरइ, वसणासत्तेहि कामलुकेहिं । शेषास्त्वंशा नहरन्ति सप्तदश, तेषाम:जाताः साष्टिौ, आगतं, ता अच्छड इयरजणो, हरेण देहटुयं दिग्नं ॥ २२ ॥ पञ्च ऋतवाऽतिक्रान्ताः षष्ठस्य च ऋतोः प्रवर्तमानस्याष्टौ जह सिरिदेवीइ कप, देवतुम जीवियं पिछडेड । दिवसा गता नवमो वर्त्तते इति । सू० प्र०१५ पाहु. तह अन्नो वि हु ग्र, को दोसो इत्थ कीरस्स ॥ २३ ॥ अक्खयपूया-अक्षतपूजा-स्त्री० जिनप्रतिमानां पुरतोऽखण्डत- ती वयणेण राया, चिंता हियएण विलियं इंतो। रामुखसमर्पणे, तन्माहात्म्यविषये शुककथानकं विजयचन्द्र- कह एसा पक्विणिया, बियाणए मज्ज वृत्तते ॥ २४ ॥ चरित्राल्लिण्यते । तद्यथा-- पन्नण राया भहे, दिटुंतो कह का अहं तुमए । अखमफुमियचुक्ख-क्खपहिं पुंजत्तयं जिणिंदस्स । साहसु सव्वं एय, अश्गरुयं कोउयं मऊ ॥ २५ ॥ पुरो नरा कुणतो, पावंति अखंमियसुहाई ॥१॥ पत्रण कोरी निसुणसु, दिॉतो इत्थ जह तुम जाओ । जह जिणपुरओ चुक्ख-क्खएहिं पुंजत्तयं कुणतेणं । शासि पुरा तुह रज्जे, सामिय! परिवायगा एगा ॥ २६ ॥ कीरमिदुणेण पत्तं, अखमियं सासयं सुक्खं ॥२॥ बहुकूडकवमभरिया, भत्ता जा रुहखंददेवाणं । अत्थित्य नरहवासे, सिरिपुरनयरस्स बाहिनज्जाणे। . सा तुह जज्जा चिरं, सिरिया देविए उवयरिया ॥२७॥ रिसहजिणेसरनुवर्ण, देवविमाणं व रमणीयं ॥ ३॥ नरवणोहं जज्जा, बहुभज्जो एस मज्भत्तारो। भवणस्स तस्स पुरओ, सहयारमहादुमुत्ति सच्छाओ। कम्मवसेणं जाया, सब्वेसिं दृहवा अहयं ॥ २० ॥ अन्नुन्ननेहरतं, सुअमिहुणं तम्मि परिवस॥४॥ ता तह कुणसु पसायं, जयवइ जह होमि बल्लहा पश्णो । अह अन्नया कयाई, भणिो सो ती अत्तणो नत्ता । महजीविपण जीवश, मर मरंतीइ किं बहुणा ॥२६॥ आणेह मोहलो मे, सीसं इह सालिखित्तानो ॥ ५ ॥ जणिया पसा वच्चे, गिलाइ तुम ओसहीवलयं । जणिया सो तेण पिए, एयं सिरीकंतराश्णो खित्तं । तं देसु तस्स पाणे, जेण वसे हो तुह जत्ता ॥ ३०॥ जो एयम्मि वि सीस, गिढ़ सीसं निवो तस्स ॥ ६॥ भयवा भवणपवेसो, चि नत्थि कह दंसणं समं तेणं । भणिओ तोप सामिय!, तुह सरिसो नत्थि इधिकापुरिसो। कह ओसहीयवलयं, देमि अहं तस्स पाणम्मि ।। ३१॥ जो भजंपिय मरणं, इच्छसि नियजीवलोहेण ॥७॥ जर एवं ता भहे, गहिऊणं अज्ज महसयासाओ। इय भणिओ सो तीए, नज्जाए जीवियस्स निरुविक्खो। साहुसुपगग्गमणा, मंतं सोहमासंजणणं ॥ ३२॥ गंतूण सालिखित्ते, प्राण सो सालिसीसाण ॥ ७ ॥ भणिऊण सुहमुहुत्ते, दिन्नो पब्वाइयाइ सो मंतो। एवं सो पइदियहं, रक्खंताणं पिरायपुरिसाणं । पृधे काऊण पुणो, तीए वि पमिच्छिो विहिणा ॥३३॥ प्राणे मंजरीओ, भजाएसेण सो निश्च ॥ जा काय सा देवी, तं मंतं पदिणं पयत्तेण । अह अन्नया नरिंदो, समागओ तम्मि सालिखित्तम्मि । ता सहसा नरवडणा, पनिहारी पेसिया भणः ॥ ३४ ॥ पिच्छा सनणविलतं, तं खितं एगदसम्मि ॥१०॥ आणव देवि देवो, जह तुमए अज्ज वासभवणम्मि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy