SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ अको सपरिस या गुणैरावर्जिता सततमनिन्द्यते, उच्यते य मम कार्यमादीयमनचिज्ञातिना स योमायस्तेन यता कामवारी मुवि पातितस्तारितब्ध, रात्री देवतामा याता रूपकस्तूष्णीमास्ते। ततश्वासी देवतयाऽभिहितो भगवन् ! किं मयाऽपराद्धम् । स प्राह । न तस्य त्वया दुरात्मनो ममापकारिणः कचित्कृतम्। सोऽवादीत् न मया विशेष यथाऽयं श्रमणोऽयं धिग्जातिरिति यतः कोपाविष्टौ द्वावपि समानौ संपन्नाविति । ततः सतीप्रेरणेनेति प्रतिपन्नं क्षपकेणेति । उक्तमेवार्य निगम पितुमाद (तदति) यस्मात्सरसो भवति बा लानां तस्माद् भिक्षु संयजेदिति सूजार्थः । त्योपदेशमाह। ( १३२) अनिधानराजेन्द्रः । सोचा णं फरसा नासा, दारुणा गामकंटया | तु सिपी प्रो उवेहिज्जा, ण ताओ मणसी करे ||२५|| श्रुत्वाssकर्य णमिति वाक्यालंकारे परुषाः कर्कशा जाषा गिरः । दारयन्ति मन्दसत्वानां संयमविषयां धृतिमिति दारुणास्ताः ग्राम इन्द्रियग्रामस्तस्य कण्टका इव ग्रामकण्टकाः प्रतिकूलशब्दादयः ककत्वं येषां दुःखोत्पादक मुकिमामदेतुतया तदेकदेशत्वेन च परुषभाषा अपि तथोक्ताः । भाषाविशेषणत्वेअपात्रता तूष्णींशीलेन कापात्प्रतिपुरु भाषी एवंविधश्च । " जो सहद्द उ गामकंटर, नक्कोसपहारतजणापति" प्रत्यागमं परिज्ञाचयन्तु तावचरयेत् । प्र मात्परुषभाषा एवं कथमित्याह न ता मनसि कुर्यादू, जाषिणि द्वेषाकरणेनेति सूत्रार्थः । उत्त० २ श्र० । कम्मा दुभगा चैव थाऽऽहं पुटोजणा ॥ ६ ॥ पृथकजना प्राकृतपुरया अनाकल्पात्येवमाहुरित्येवमु न्तः। तद्यथा । य एते यतयः जलावित्रदेहा लुञ्चितशिरसः कुधादिवेदनास्तास्ते पतेः परितः कर्मतिः स्वकर्मणः फलमनुवन्ति यदि वा कर्मनिः कृष्पादिभिरातस्तमसम यो सन्तो यतयः संवृत्तः इति तथैते पुर्नगाः सर्वेय पुत्रदारादिना परित्यक्ता नितिकाः सन्तः प्रायामयुपगता इति एते स चायंता, गामेसु णगरेसु वा । तत्य मंदा विसीति, संगामंमिव जीरुया || ७ || एतान् पूर्वोक्तानाक्रोशरूपान् तथा चौरचारकादिरूपान् शदान सामन्तो ग्रामनगरादी तद्तराले वा व्यवस्थि ताः तत्र कोशे सति भन्दा प्रकृतयो विपी दन्ति विमनस्क जयन्ति संयमाश्यन्तिं तथा भीरवः संग्रामे रणशिरसि चक्रकुस्ताखिशकिनारामा कुले स्त्रीनादगम्भीरे समाकुलाः सन्तः परुषं परित्यज्या परात्परमङ्गीकृत्य प्रज्यन्ते, एवमाक्रोशादिशब्दा कर्णनादसत्त्वाः संयमेषश्रीदन्ति । सूत्र० १ ० ३ ० १ ० । अत्रार्जुनमायाकारपिकथा । रायगिहे मालारी, अज्जुणओ तस्स भज्ज खंसिर । मोग्गरपाणी गोडी, सुदंसणो वंदप्रणीति ॥ उत्त०नि० । राजगृहे मात्राकार्जुनकस्तस्य नाय स्कंदधी मुरपाणि गोन (बंदीत नार्थ निच्छीत गा थाक्करार्थः, जावार्थस्तु संप्रदायगभ्यः । उत्त० ३ ० । ( स 'अनुराग' शब्दे ) सह दु गामकंटए, अक्कोसपहारतज्जाओ अ । जो Jain Education International अक्ख जयभैरवसदसप्पहासे, सममूह दुक्खसडेय ने सक्खूि | किंच (जो सहइत्ति) यः खलु महात्मा सहते सम्यन्ग्रामकण्टकानू मामा इन्द्रियाणि तद्दुःखहेतवः कण्टकास्तान्, स्वरूपत एवाह, आकोशान् प्रहारान् तर्जनाश्चेति । तत्राक्रोशो जकारादिभिः, प्रडारः कशादिनि, तर्जना अादिनिः तथा भैरवभया अत्यन्त रौषभयजनकाः शब्दाः सप्रहासा यस्मिन् स्थान इति गम्यते तथा तस्मिन, बेतासादिकृतानादाहहास इत्यर्थः अत्रोपस षु सत्सु समयावतिभावः स भिक्षुरिति सुत्रार्थः । ६० १० अ० । अकोसपरि (री) सहविजय आक्रोशपरि (1) पह विजय- पुं० मिथ्यादर्शनादूतोदी रितदुर्वचांसि ज्ञानिदावदाढीनिकोहुतवहोद्दीपन परिष्ठानि शृण्वन्तोऽपि तत्प्रतीकारं कर्तुमपि शक्नुवन्तो 'पुरन्तः क्रोधादिकषायोदयनिमित्तपापकर्मविपाक' इति चिन्तयतः कषायलयमात्रस्यापि स्वहृदयेऽनयकाशदाने पंचा १३ विष० । अकोह-अक्रोप ० ० ० को चोदयविरहिते । विफलीकृतक्रोधे, श्र० । नमः स्वल्पार्थत्वात् स्वल्पक्रोधे, जं०२ वक्ष० । क्रोधमकुर्वाणे. उ० २ अ० । " से णूणं भंते ! कोहत्तं - माणसं श्रमायत्तं प्रलोभन्तं समणाणं निमांथां पसत्यं ? हंता गोयमा ! भकोहत्तं जाव पसत्थं " भ० १ ० ० ० । अखमम्मियं - देशी - तथेत्यर्थे, दे० ना० अक्ख- अक्ष-पुं० जीवे, आ० म० प्र० स्थान उजयत्रापि "मावाविद्यमिकमिहनिकप्यणी" इत्यादिना श्रीणादिकः सप्रत्ययः । प्रा० म० प्र० । 66 roar orat are - व्वावरण भोयगुणाओिए । अस्तावज्जीव उच्यते, केन हेतुनत्याह ( श्रत्थवावणेत्यादि ) श्रर्थग्यापननो जनगुणान्वितो येन तेनाको जीवः । इदमुक्तं भवति" व्याप्ती" अश्नुते ज्ञानात्मना सर्वार्थान् व्याप्नोतीत्यमादिकनिपातनादको जीयः अथवा "अस भोजने" अश्नाति समस्तत्रियमान्तर्सिनो देवलोकान [पायति मुङ्क्ते वेति निपातनादक्षो जीवः । श्रश्नातेर्जोजनार्थत्वाद्, जेश्च पालनाभ्यवहारार्थत्वादिति भावः । इत्येवमर्थं व्यापनभोजनगुणयुक्तत्वेन जीवस्याकत्वं सिद्धं भवति । विशे० । इन्द्रिये, न० " खमक्कमिन्द्रियं प्रोक्तं हृषकं करणं स्मृतम् " इति वचअक्खस्स पोग्गलमया, जं दब्वेदियमणपरा होति नात् । आ० म० प्र० । प्रज्ञा० । ज्ञा० । विशेण नि० चू० । दश० : अश्नाति नवनीतादिकमित्यक्कः । धुरि, (चक्रनाभौ ) उत्त० १ ० | " अ क्खमंगम्मि सोय" । उत्त० ५ श्र० श्रनु० । श्री० | जं०] न० । चतुर्हस्तै नियमानविशेषे अनु० ज्यो व्यावहारिको कः भवति । स०६६ सम० अत्योपा दानवचेति मपुष्पिकाऽध्ययने, दश.१ ० चन्दनके, आस्मन् दि कारवती साध्याः स्थापन कृत्वाऽपश्यक्रियां कुर्यतः स्थापनाssवश्यकं भवति । अनु० । श्रव । तद्रूपे उत्कृष्टौपग्र कोपविविशेषेावा गमटिको सो । पोत्थगपणगं फलगं, नक्कोसोवग्गहो सवो" ध० ३ अधि० गol पि० । पं० व० । रुद्राकफलविशेषे, अर० ३ वर्गः । पाशके, कप, "जए अपराजिय जहो, अि दीवयं" सूत्र ०१ श्रु०२ ०२४०। विनीतके, रावणसुतभेदे, सर्प, For Private & Personal Use Only " www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy