SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ अकसाय छनमत्थस्स जिणस्स वा" । उत्त० २० अ० अकषायाः अशान्त महादयश्चत्वारः सिद्धाश्च स्था० ४ ठा० । अक सिए - अकृत्स्न-- त्रिo अपरिपूर्ण, प्रति० । पञ्चा० । प्रसिपल अनुस्नमवर्तक-मपरिपूर्ण संयमं प्रवर्त्तयन्ति विद्धति ये ते तथा । देशविरते, "अकसिणपवत्तया , विरयाविरयाण एस खलु जुत्तो । संसारपय करणे, दयत्थवदितो पञ्चा० ६ विव० । अकसिणसंजय-प्रकृत्स्नसंयम पुं० देशांवरती, प्रति० अकसिणसंजयवंत - प्रकृत्स्नसंयमत्रत् पुं० देशविरतिमति श्रा "कि योग्यत्वमकृत्संयमच पूजा या अप्रति अकसिणा प्रकृत्स्रा स्त्री० चतुर्थे भारोपणामेवे, स्था०पा० २ उ० | यस्यां पाण्मासाधिकं झोष्यते तस्यां हि तदतिरिक्तकाटनेनापरिपूर्णत्वादिति, स्था० ५ ठा० २ उ० व्य० | नि० चू० अकहा-कथा स्त्री० मिध्याटरिना महानिनानि या गृहिणा कथ्यमानायां कथायाम् । तलक्कणम् । मिच्छतं वेतो, जं अन्ना। कई परिकहे | .. U सिंगरयो व गिटी वा मा अफहा देसिया समए ॥ २१५|| मियात्वमिति । मिध्यात्वमोहनी कर्मवेदनाकां चित्र अज्ञानी कथां कथयति नित्यं वास्यमिष्याचादेव यद्येवं नाथोऽज्ञानिग्रहणेन मिथ्यावेदकस्याज्ञा नित्वाव्यभिचारादिति प्रदेशानुभवेदन सम्पदा व्यभिचारादिति किंविशिष्टोऽसावित्याह-विङ्गस्थो वा व्यप्रब्रजितोऽङ्गारमर्द्दकादिः गृही वा यः कश्चिदितर एव । सा एवं प्ररूपकप्रयुक्तयुक्त्या श्रोतपि प्रज्ञापयपरिणामनिवन्धना कथा देशिता समये। ततः प्रतिविशिष्टकथाफलानावादिति गाथार्थः ॥२२५॥ दश०३ ० काहय अकाधिक पुं० नास्तिकाय: ( श्रदारिकादि पूि व्यादिपद्कायस्तदन्यां वा ) येषां ते अकायास्त एवाकाधिकाः। सिद्धेषु न० श० २ ० । काम-काम-पुं कमनं काम इच्छा, न कामो ऽकामः। श्रनिच्छायाम, सूत्र० २ श्रु०६ उ० उपरोधशीलतायाम् " तं च हुज्ज कामेणं, चिमणं परिच्चियं " दश०५ अ०। ६ ब० । इच्छामदनकामरहिते, याचा निर्जरानभिज्ञापिणि निरभिप्राये १ श०१ उ० । मोके च तत्र सकलाभिलाषनिवृत्तेः । उत्त० १५० कामारहाण - अकामास्नानक- पुं० अकामस्यानरहिते, "अकामासी याच बसम सगले जनकपरितार्थ " अकामानामस्नानादिभिर्यः परितापः परिदाहः स तथा । अकामायेस्थानकादयस्तेभ्यो यः परिवादः स तथा निर्जरानभिलाषिणामस्नानादिभिः परितापे, श्री० अस्नानादिनि परिवा निरभिप्राये वा भ० १ ० १ ० । अकामकाम अकामकाम त्रि० कामानामदन कामभेदान् का मयते प्रार्थयते यः स कामकामो न तथा अकामकामः न विद्यते कामस्य कामोऽभिलाषो यस्य स अकामकामः कामानिलापरहिते, काममोक्षामित्रापस्तत्र सकलापिनिवृत्ते तं कामयते यः स तथा (मोक्षार्थिनि) " संथवं जहेज्ज कामकामे" उत्त० १५ श्र० । काम किन कामकृत्य- त्रि० कमनं काम इच्छा न कामोSकामस्तेन कृत्यं कर्त्तव्यं यस्यासावकामकृत्यः । अनिच्छाकारिणि । सूत्र० २ श्र० ६ श्र० भ० (१२४) अभिधान राजेन्द्रः | Jain Education International " कामणिगण अकामग-कामक- त्रि०कर्मणि प्रत्ययः । अनभिलषणी ये, प्रश्न ० श्राश्र० १ द्वा० । कर्तरि वुल् । श्रनिच्छति, " अकामगं परिकम्मं, कोड ते घारेठ मरिहति" सूत्र० १० २ अ० २ ० । अनिस्कुन्तं गृहम्यापारस्याहितं पराक्रमन्तं स्वामितानुष्ठानं कुर्वाणं कस्त्वां भवन्तं वारयितुं निषेधयितुमर्हति योग्यो भवति यदि वा (कामगति) वाईक्यावस्थायां मदनेच्छाकामरहितं पराक्रमन्तं संयमानुष्ठानं प्रति कस्त्वामवसरप्राप्तः कर्मणि प्रवृत्तं घारयितुमर्हतीति । सूत्र० १ श्रु०३ अ०२३०। झा० । विषयादि वाञ्चारहिते, तं०। प्रश्न० । अकामछुड़ा-अकामकुपात्री० निर्जराद्यननिमाषिणां प्रथमपरिषद सहने भ० १ ० १ ० । अकामणिगरण - अकामनिकरण - त्रि० अनिच्छाप्रत्यये, तद्यथा । एए अंध मुदा तमप्यविद्या समपकलमोह जालपलिया अकामनिगरणं बेयणं वेदंतीति वत्तव्वं सिया हंता गोयमा ! जेमे असो पणा पुढविकाइया जाव वएस्सइकाइया ST जाव वेयणं वेतीति वत्तव्वं सिया । अस्थि भंते ! पत् वि अकामनिकरणं वेदवेदेव हंता अस्थि कहएवं भंते! पवि अकामनिकरणं वेयरणं वेदे गोयमा ! जेणं नो पन् विणा पदीवेणं अंधकारसि रुवाई जेणं खो पच पुरः श्री रुवाई अणिज्जात्ताणं पासित्तए जे शं नो पन्नू मागा रुवाई प्रणवयक्वित्ताणं पासित्तए जेणं नो पन्नू पासओ रूई अलोएना पासितए एस अकामनिकरणं वेदणं वेदे अस्थि नेते पवि पकामनिकरणं वेणं वेदे हंता कहएहं समुदस्स जाव वेदां वेदे‍ जे गं नाप समुदस्स पारंगमेत्तर जेां नो पनू पारगयाई रुवाई पात्तिए जेां नो पनूं देवलोगं गमित्तए जे गं नो पनू दे - लोगगाई रूपाई पासितए एस ए गोयमाप विपकामनिकरणं वेदणं वेदे | ( अंधति) अन्धा श्वान्धा अज्ञानाः ( मूढत्ति ) मूढास्तत्वकानम्प्रति पत पवोपमयोच्यन्ते तमप्यविवति ) तमः प्रथि समःप्रविष्टः (तममोहजालपत्रिष्यति तमः पटलमिव तमःपटलं ज्ञानावरणं मोहो मोदनीयं तदेव जालं मोहजा ताज्यां प्रतिच्छन्ना आच्छादिता येते तथा ( अकामनिमरणति अकामो बेदनानुभवेऽनिच्छा अमनस्कत्यात्मक प निकरणं कारणं यत्र तदकामनिकरणमज्ञानप्रत्ययमिति भावः । तद्यथा । भवतीत्येवं वेदनां सुखदुःखरूपां वेदनं वा संवेदन वेदयन्त्यनुभवतीति प्राहमित्यादि अस्त्य पोत (वित्त) र संत्वेिन यथाबद् रूपादिज्ञाने समर्थोऽप्यास्तामसंज्ञित्वेनाऽप्रभुरित्यपिशब्दार्थः । अकामनिकरणमनिच्छा प्रत्ययमनाभोगात् । अन्ये त्वाहुः। श्रकामेनानिच्या निकरणं क्रियाया इष्टार्थप्राप्तिलक्षणाया अभावो यत्र वेदने तत्तथा । यद्यथा । भवतीत्येवं वेदनां वेदयन्तीति प्रश्नः, उतरन्तु (पति) यः प्राणी संहित्वेनोपायसद्भावेन या दीनां हानादी समर्थोऽपि (मोपति) न समर्थः बिना प्रीपेनान्धकारे रूपाणि ( पाखित्तपत्ति ) घुमेषोऽकामप्रत्ययं For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy