SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ (११०) अन्निधानराजेन्डः। अकप्पद्विय अकप्पिय अथ द्वितीयपदमाह। आयरिए अजिसेगे, निक्खुम्मि गिनाराएं य भयणाओ। भिखुस्सडविपवेसे, चउपरिवठू तो गहणं ॥ प्राचार्यानिकभिकृणामेकतमः सर्वे वा साना भवेयुः तत्र सर्वेषामपि योग्यमुझमादिदोषशुद्धं ग्रहीतव्यम् असत्यमाने पञ्चकपरिहाण्या यतित्या चतुर्गुरुकं यदा प्राप्तं भवति तदा प्रा. धाकर्मणो भजना सेवना भवति अथवा भजना नाम आचायस्याभिषेकस्य गीतार्थभिक्कोश्च येन दोषेणाशुरुमानीतं तत्परिस्फुटमेव कथ्यते । यः पुनरगीतार्थोऽपरिणामको वा तस्य न निवेद्यते । अशिवादिभिर्वा कारणैरटवीमध्वानं प्रवेष्टुमजिलष. ति तत्र प्रथममेव शुकोऽध्यकल्पत्रिकृत्वस्त्रीन् वारान गवेष्यते यदान अभ्यते तदा चतुर्थे परिवर्ते पञ्चपरिहाएयाधाकर्मिकस्य ग्रहणं करोति । अध्वनिर्गतानां चायं विधिः। चउरो चनत्थभत्ते, आयंबिलएगाण पुरिमप॑ । णिवीयगदायव्वं, सयं व पुरोग्गहं कुज्जा । आचार्यः स्वयमेव चतुष्कल्याणकं प्रायश्चित्तं गृह्णाति तत्र च. त्वारि चतुर्थभक्तानि चत्वारि श्राचामामानि चत्वार्यकस्थानानि एकासनकानीत्यर्थः चत्वारि पूर्वार्कानि चत्वारि निवृत्तिकानि च जवन्ति । ततः शेषा अध्यपरिणामकप्रत्ययनिमित्तं चतुष्कल्याणकं प्रतिपद्यन्तै। योऽपरिणामिकस्तस्य पञ्चकल्याणके दातव्यं तत्र चतुर्थनक्तादीनि प्रत्येक पञ्च पञ्च भवन्ति स्वयं चाचार्यः पूर्वमय प्रायश्चित्तस्यावग्रहणं कुर्यात् येन शेषाः सुखेनैवं प्रतिपद्यन्ते यत्पूर्व प्रतिसिद्धं वक्ति एवं भूयोऽनुज्ञायते अनुज्ञातं चेति । अतः किमर्थं प्रायश्चित्तं दीयत इत्याह। कालशरीरावेखं, जगस्स भावं जिणा वियाणित्ता। तह तह दिसंति धम्मं, जिज्जति कम्मं जहा अखिलं ॥ कालशरीरापेक्षं कालस्य शरीरस्य च यादृशः परिणामो बसंवा तदनुरूपं जगतो मनुष्यलोकस्य स्वभावं विवाय जिनास्तीर्थकराः तथा तथा विधिप्रतिषेधरूपेण प्रकारेण धर्ममुपदिशन्ति यथा अखिलमपि कर्म कीयते यच्चानुज्ञाते प्रायश्चित्तदानं तदनवस्थाप्रसंगवारणाय । वृ०४०। अकप्पिय-अकल्पिक-पुं० अर्गातार्थे, " किं वा अकप्पिएणं, गहियं फासुयं ततं होई" व्य०१० अनेषणीये, त्रि"अकप्पिय ण इच्छिज्जा पलिंगाहेज्ज कप्पियं" दश० ५ अ०॥ जं जम्मि देसनाए, अकप्पियं जेण जेण कालेण । बुच्यामि अन्नपाणे, विकारणं सुत्तनिदिहें ॥५॥ मगहाइ मगहसाली-णं ओयणमुबह यं हवा भुज । सीयलगं तु अभुजं, कुंथुममाणं रसजेणं ।।६।। तेसिं तु तंदुलोदं, एगंतणं नवे अप्पिनं तु । पिंकालु य पढ़कं, परिवुच्छा सावि य अभुज्जा ॥७॥ बालग्गको डिसरिसा, उरुपरिसप्पा नहिं सुहुमदेहा। संमुच्चिति अणेगा, दुप्पिक्खा मंसचक्खुणा ॥८॥ तमि य चेव परसे, उएई सालुओं हवइ जखं । सीयलगंमि य जल्लाजा, रसया समुच्छति य अणेगा॥।॥ सरिसवमागं मुग्गेण, मासायां अंबोण जं रकं । एगंतेण अजवं, तहिं मंमुक्का नवे सुहुमा ॥१०॥ मासा मूलपसिचा, परिखच्छा संजयाण पमिसिकं। मच्चाय संमुच्छंति, न सरएणूसंमिश्रा बहे ।।११।। सो पञ्चलजाया? अय-तको उगणियाहिं सिचाओ। परिमुच्छसि य विविहा, सव्वे पंचिंदिया हंति ॥१२॥ प्रामे तके सिके, कुमुंजसुग्गं अकप्पियं निछ । बामसरिसा प्रणेगा, सप्पा समुच्छिमा तत्थ ॥१३॥ जवसागरमनानं परिवुच्छं नेव कप्पियं हो। संमुच्छति अणेगा, मच्छा जलुआ सहस्साई ॥१३॥ एगंतेण अपेयं, खीरं दुरजाइयं तहिं देसे । संसइमं तत्थ जिया, गंडुलया सप्पमंमुक्का ॥२५॥ दहियं तिरन्सिपुव्वं, अक्कप्पयंति जलूयसंघाया। गुलवाणिअं अपेयं, पहरंमि गए तहिं देसे ॥१६॥ गुलवाणियं अपेयं, अंमाअोगजीवसंजयो तत्थ । जवपाणियं अपेयं, सेमाण य नएहतोयाणि ॥१७॥ एगतेण अभक्खा, परिवुच्छा मासपोलिया तस्य । सम्मुच्छंति निगोया, तेहि य जीवा बहुविहा य ॥१८॥ असगपिंडगगन्ना, मंडकाया परनपरिवुच्छा। पुब्बएहे सा कप्पइ, अवरएहे तंतुया जीवा ।।१६।। नक्खा य पंचात्तं, तु मोयगा देसमंडले तम्मि । एगतेण न कप्पर, सीयलकूरो अतुसिणो अ॥२०॥ आयारो पडिसिखो, जीमेतासी ? अलंजई भत्तं । मायारियपरिभट्टा, पाणिवहकरा असाहूआ ॥२१ ।। मूलगट्टा चंचु अ, तत्थ य संसजए मुहुत्तेणं । न हु मूलगसंसत्ता, कंदफलाई उ संसत्ते ॥३॥ सव्वं तिलगयामं, गोरसमासं तु रत्तिपन्जसियं । सहासी नूया, संसज्जए मुहुत्तेणं ॥२३॥ उवरुक्खलगतिगेयं, पत्तेयं तन्निरत्तकालेयं । विजलयणहब्भाइ ? सूहमुहाईसु संसत्ते ॥२४॥ एवं जुज्जं मगहे, विसए तहेव समासओ भणियं । मगहा इव नायव्वं, जाव कलिंगाउ नेपालं ॥ २५॥ दविमं वा विमुवामो? एयंमि य देसमंमले पत्ता। पाणाणि य भक्खाणि य, नायब्वाइं पयत्तेणं ॥६॥ मिरियकुडंगकुसंजी, करमियअग्गे सन्निछकामाया। एसा निगोयजोणी, परिचुच्छा होइ अब्जरवा ।। २७॥ कुद्दवतंदुलजाओ, दगकूलं पंचरत्तिपरिखुच्छं । एगंतेण अपये, जनयरपरिनाण जायंति ॥ २७॥ पूरियमंडूकमिश्रा, मासा क्थुला य देसला जाया। हंति अभक्खा कुंथुप्र-मक्खि अमसगाण सा जोणी॥श्ना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy