SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ अंकप्प अनिधानराजेन्द्रः। अंकप्पद्विय ये केचन द्रव्यसाध्वादयो द्रव्यलिङ्गधारिणः (नियागंति) जे को कप्पट्टियाणं कप्पड से अकप्परियाणं, नो नित्यमामन्त्रितं पिण्डं (ममायन्तीति) परिगृह्णन्ति । तथा क्रीत कप्पा कप्पट्ठियाणं । जे कडे अकप्पट्ठियाणं नो से कप्पड़ मुद्देशिकाहृतम् । एतानि यथा क्षुल्लकाचारकथायां यधं त्रस स्थावरादिघातं ते द्रव्यसाध्वादयोऽनुजानन्ति । दातृप्रवृत्यनुमो कम्पट्ठियाणं, कप्प से अकप्पट्टियाणं । कप्प ट्ठिया कप्पदनेनेत्युक्तं च महर्षिणा वर्धमानेनेति सूत्रार्थः । यस्मादेवम् । | टिया णो कप्पे ट्ठिया अकप्पट्टिया। नम्हा असागपाणार्ड, कियमदेसियाह । यदशनादिकं कृतं विहितं कल्पस्थितानामर्थाय कल्पते वजयंति पियप्पाणी, निग्गंया धम्मजीविणो ॥५०॥ | तदकल्पस्थितानां, न कल्पते कल्पस्थितानां । इहाचेलुक्या दो दशविधे कल्पेऽवस्थितास्ते कटपस्थिता उच्यन्ते पञ्चयामतस्मादशनपानादि चतुर्विधमपि यथोदित क्रीतमौद्देशिक धर्मप्रतिपन्ना इति भावःय पुनरेतस्मिन् कल्पे संपूर्णेन स्थितामाहतं वर्जयति स्थितात्मानो महासत्वा निर्ग्रन्थाः साधयो। स्ते अकल्पस्थिताश्चतुर्यामधप्रतिपत्तार इत्यर्थः। ततः पाश्चयाधर्मजीविमः संयमैकजीविनः इति सूत्रार्थः। उक्तोऽकल्पः। दश मिकान हिश्य कृतं चातुर्यामिकानां कस्पते इत्युक्तं भवति ६ अ0 जीता पं० चूगपं० भा"अपरिग्गहणा अकप्पंमि तथा यदकल्पस्थितानां चातुर्यामिकानामर्थाय कृतं नो स कहारे पलंवादीसलोम मम जिणादि होति उवहीए सेज्जाए द । स्पते कल्पस्थितानां, पाश्चयामिकानां किन्तु कल्पते तदकगसाला अकप्पसेहा य जे अन्ने" पं० क. चू० । पं० भा०। ल्पस्थितानां चातुर्यामिकानामत्रैव व्युत्पत्तिमाह कल्पे आचेलएतो अकप्पं वोच्छामि णिक्वि णिरणकंपो पुप्फफ- क्यादौ दशविधेस्थिताः कल्पस्थिता न कल्पे स्थिता अकल्पलाणं च सारणं कुणतिजं च एह एवमाद। सव्वं तं जाणमु| स्थिताः । एष सूत्रार्थः।। अकप्प जो तु किवं ण करेती दुक्खभेमुं तु सव्वसत्तेसुं अथ नियुक्तिविस्तरः। हिरवेक्खो रीयादिसु पबत्तइ णिकिवो सोतुं सहसा वय कप्पटिपरूवणाता, पंचेव महव्वया चउज्जामा ।। साए ण व परितावणमादिविंदियादणं काऊण नाणु कप्पध्यिाण पणगं, अकप्पचउज्जाम सेहे वि ॥ कल्पस्थितः प्रथमतः प्ररूपणा कर्तव्या । तद्यथा । पूर्वपश्चिमतप्पा गिराकंपो हवति एसो सत्तट्ठमगाणेसु सहाणासे साधूनां कल्पस्थितिः पञ्चमहाव्रतरूपा मध्यमसाधूनां महाविदेहवणाए सवाणं गच्छागादमि तु कारणं मि वितियं भवे गणं साधूनां च कल्पस्थितिश्चतुर्यामलक्षणा ततो ये कल्पस्थितास्ते सत्तहमट्ठाणा न कप्पो चेव तह अकप्पो य ते निक्कार- | षां ( पणगंति) पश्चैव महाव्रतानि नवन्ति अकल्पस्थितानां तु रणसवी यावति सट्ठाणं पच्छित्तं पत्तंमि कारणे पुण रा चत्वारो यामाश्चत्वारि महाव्रतानि जवन्ति नापरिगृहीता स्वं। नुज्यत इति कृत्वा चतुर्थवतपरिग्रहवतामेव तेषां अन्तर्नवतीयमुट्ठादियंमि आगाढे जयाणा य करेमाणो होठियकप्पो | ति भावः। यश्च पूर्वपश्चिमतीर्थकरसाधूनामपि सम्बन्धी सैकस्याघि निद्वाणं दारं । पं० ० ।। पि सामायिकसंयत इति कृत्वा चातुर्यामिकोऽकल्पस्थितश्च "इयाणि अकप्पो गाहा नामाणिो नामणी थंभणीओ विजा-1 मन्तव्यः यदा पुनरुपस्थापितो भविष्यति तदा कल्पस्थित इति श्रो पज अद्धयाली नाम जो उ नेऊण परिपाइ वेयाली | प्ररूपिता कल्पस्थितिः। यह "जे को कप्पध्यिाण" इत्यादिना बवेइ गम्भादाणं परिसामेर समुच्छिय पाडेइ जोणिपाहुडं प्राधाकर्मसूचितमतस्तस्य उत्पत्तिमाह । वा करेइ प्राणमु य एवमाश्सु पावायपणेसु वह गाहा तसए. सालीघयगुलगोर-सावसु बर्दा फलेसु जातेमु । गिदियतसपाणश्मलगाइचिच्चिए वा संसदमे वा संमुच्छावेइ पमढकरणसहा, आहाकम्मे णिमंतणता ॥ माणमरण अभियोगाहिं माहेसरिं वा आहेब्वणं वा पउंजइ कस्यापि दानरुचेरभिगमश्राद्धस्य घानवः शालिः भूयान् गृहे रुद्धा हिवणं बभड वा अगणिकायं थंभइ गाहा निकोवो समायातस्ततःस चिन्तयति पूर्व यतीनामदत्वा ममात्मना पारनाम निग्घिणो निरगुकंपो पुष्फफलयाणि य विमे विज्ञा- जोक्तुं न युक्त इति परिभाब्याधाकर्म कुर्यात् एवं घृते गुझे गोरसश्रो परसुमादि पउंज एवमा कम्मकरी मो यकापो पयाणि नवे यवतुम्ब्यादिवल्लीफलेषु जातेषु पुण्यार्य दानरुचिः श्राद्धः पण आकप्पकप्पाणि निकारणे करतो अहाणपच्चित्तमावज ( करणंति) आधाकर्म कृत्वा साधूनां निमन्त्रणं कुर्यात् । तस्य । पतदर्थ गाहा सत्तहमाणेसु गच्छमाइसु पुण कारणेसु य चाधाकर्मणेऽमून्येकार्थकपदानि। रायपुमाइस असिवाइस य कारणेसु जयणाए करेंतस्स आहा बाहयकम्मे, अत्ताहम्मेय अत्तकम्मे य। योकप्पा कप्पा विभ्यं ठाणं भवति किं पुण तं वितियं गाणं पक ते पुण आहाकम्मं, णायच्वं कप्पते कस्स ॥ प्पा चव सो भवइ एस अकप्पो" प०च० [अपरिणतादेरकल्प प्राधाकर्म, अधःकर्म, आत्मन, आत्मकर्म, चेति चत्वारि स्याग्राह्यताऽपरिणयादिशब्देषु वक्ष्यते] अस्थितकल्पे च,वृ.४ उ.। नामानि तत्रसाधुनामधेयप्राणिघातेन यत्कर्मषम्कायविनाशेनाअकप्पट्ठावणाकप्प-अकल्पस्थापनाकल्प-पुं० अनेषणीयपि शनादिनिष्पादनं तदाधाकर्म । तथाविशुद्धसंयमस्थानेभ्यः मशय्यावस्त्रपाकणेऽकल्पनेदे, जीत। प्रतिपत्यात्मानमविशुद्धसंयमस्थानेषु यदाधः करोति तदधःकर्म। अकापडिया अकल्पस्थित-पु० कल्पे दविधे श्राचेसुक्यादी आत्मानं ज्ञानदर्शनचारित्ररूपं विनाशयतीत्यात्मनः । यत्पाचकासंपूर्ण न स्थिताः अकल्पस्थिताः चतुर्णामधर्मप्रतिपत्तृषु, वृ०४ दिसम्बन्धि कर्म पाकादिलकणं शानावरणीयादिलकणं वा सदा. उ०मध्यमद्वाविंशति जनसाधुपु महाविदेहजेषु च, जीत [कल्प- त्मनः सम्बन्धि क्रियते, अनेनेत्यात्मकर्म । तत्पुनराधाकर्म स्थितानामर्थाय कृतं कल्पते कल्पस्थितानां तदर्थ कृतं कल्पते कस्य पुरुषस्य कल्पते नवा यद्वा कस्यतीर्थ कथं कल्पते न कल्पकरपास्थितानां नेतरथा ] ते वेत्यमानिरतिव्यं, तान्येव दर्शयति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy