SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ अंब (१० ) अनिधानराजेन्धः। अंबगपेसिया भागाढफरुसमीसग, दममुद्देसम्मि बस्मियं पुव्वं । । एते सुत्तपदा विमसणाए वि छच्चेय एतेसिं इमो अथो अंचं तं चेव बजवत्यो, सो पावति प्राणमादीणि॥ ४॥ संकलं ण केणई ऊणं चोदगाह अदिवस चसु सुत्तसुण पसचित्तं सचित्ते पहियं वा एयं चेव ऽयिहं सेसं कं । संबसंकल्पं चेव भणियं । प्राचार्याह सम्बं किंतु ननं पलंय. अमिलातानिणवं वा, अपकं सचित्तहोति विसं वा।। सणेण पज्जत्तंबंधियं गहियं इमं तु पलंवत्तणं अपजनं अथक हियं अविपकरं सम्यादमकलमवत्यर्थः । प्रेमीदीहागाग अद्धतं चिय मयं मिनातं, रुक्खगयं सचेयणपतिहं ।।५।। भितं बाहिरा छ। साझं जमा । अदाहं वि समचालियागाज अभिणवं रिमं अभियाण तं सचित्तं जयति । जं च रुक्खे रेण जे खमंतं गलं भापति एहरूणिभागारा जे केसरात चोयं चेव द्वितं अच्छिमं वरुध्यिं अवद्धट्टियं वा अपक्कं वा तं पि भम्मति । इमो सुनफासो । गाहा। सचित्तं तं चिय तदेव अंवादियं पलंवरुक्खे चेव यि दुव्वा एसेव गमोनिदा-मंगलेसोनयमिमपं चोए। यमादिणा अप्पणा वा अप्पज्जति भावं मिलणं ते सेवयणपतिहिय भमति । चउसु वि मुत्तेसु भवे, पुन्चे अवरम्भि य पदे न ||| अहवा जं बद्धपियं, बाहिर पक्कं तं विय णपतिटुं। अंबगं पेसिवज्जा चउसु सुत्तेसुत्ति सेसं कं । प्रहबा श्राविविह दमणेय जंवा, अखंदति विडसणे होति ॥६॥ दिलेसु चनसु सुत्तेसु जो गमो भणितो सो चेव गमो अंबगाजं वा पलं बाहिरं काहपक्कं अंतो सचेयणं वीयं तं वा स. दिपसु छसु पदेसु सविमसणसु भाणियव्यो । चोदगाह णणु पढमसुत्तेसु जणिती चव अत्था कि पुणा अंबगादियाणं गहवित्तपतिहियं भमति । अपतीतव्वं अनपतीयव्वं च गुमेन वा णं। आचार्य आह । गाहा॥ सह कप्तरेण वा सह तथान्येन वा लवणचातुर्जातकवासा एवं नाव आभिमे, अस्सेव पुणो इमो भेदो। दिना सह एसा विविहदसणा अक्खुंद इति चक्खि मुंचति अन्योन्यं णहेहि बा अदति नखपदावि ददातीत्यर्थः पसावा मंगलंतु होइ खंडं, सालं पुण बाहिरा नही ॥ १० ॥ विमसणा भन्मति । एवं परिते भणियं अणंते वि एवं च नवरं एवं ताव आदिवसु चमु सुत्तेसु अजिणाणम्गहणं । अहवा चउगुरुपच्छित्तं । सचित्ते सचित्तं पतिहिते य दोसु वि सुत्तेसु श्रादिसुत्तेसु अविसिहं गणं श्ह विसि गहणं कयं । अहश्मो अववातो गाहा । वा मा का वि तिहिनि अनिम्मभक्खणिज्जं भिन्नं अभक्खवितियपदमणप्पन्भे, मुंजे अविकोविए य अप्पन्ना। णिज्जं भिमं पुण नक्खंतण अंबगपेसिमादिगायिणि सिऊ ति । मगलंतु पच्छकं । गाहा। माणं ते वावि पुणो गिलाण अचाणोमेव ॥७|| नित्तं तु होइ अर्क, चोयं जे तस्स केसरा होति । खेत्तादिगो अणप्पम्भो वा नुंजति सेहो वा अविकोवियतराम्रो अजाणतो रोगोवसमणिमित्तं वेज्जं वा दसतो गिलाणो वा मुहपएहकरं हारि, तेण तु अंमेकयं सुत्तं ॥ हुंजे अकाणोमेसु वा असंथरंता मुंजंता विसुझा इमो दोसुवि पुव्यकं कंठ चादगाहा कि अणमाश्रो संपादिया फलानविडवमाणसुत्ते अववातो गाहा। क्खा जण अंबं चेय णिसिमति। प्राचार्य आह । एगगहणागहणं वितियपदमणप्पन्ने, विडसे अवितेव अप्पन्ने। तज्जातीयाणंति सब्वे संगहिया! अंबं पुण सुहपएट पच्चर्क जाणंतेयावि पुणो, गिलाण अद्धाणोमेव ।।८।। अंबेण सुहं पल्हाति पस्पंदते इत्यर्थः। किच हारितं जिह्वन्धिय प्रीतिकारकमित्यर्थः । अनेन कारणेन अंबे सूत्रप्रतिबन्धः कृकंठणवरं चोदगाह-विमसणा बीला तं अरवाते माकरेउ। तः । अन्याचाऱ्यांभिप्रायेण गाथा। प्राचार्य आह । जरटवाहिरकमाहं तं श्रवण खायंतस्स अवयादो ण दोसो। जश् वा पलंबस्स जो उवकार) बवणादिके अंवे केणतिऊणं, मगलचं भित्तगं चनभागो।। तेण सह तं लुजंतस्स ण दोसो। कोमलं जरटं वा इमंति परि चोयणतया नजम्पति, सगलं पुण अक्खयं जाण॥१२॥ पाहे णहमादीहि वि अखुद्देजा। थोवेण ऊणं अंबं भापति मगवं अद्धं भमति भिन्नं चतु(मूत्तम् ) जे भिक्खू सचित्तं अंबं वा अंबपेसियं वा भागादितया चोयण भापति नरकादिभिक्खूण सासं जम्मति । अंबभित्तिं वा अंबसालगं वा अंबचोयगं वायूँजइ लूंजतं अक्बुं अंबसालमित्यर्थः पेसी पूर्ववत् । सञ्चित्तं च फलेटिं, अग्गपदंवा तु सुत्तिता सव्ने । वा साइज्जइ ।।७।। जे निक्खू सचित्तं अंचं वा अंवपे अन्गपवेहि पुणो, मृझं चेव कया सुया य ॥ १३ ॥ सियं वा अंबभित्तिं का अंबसालगं वा अंकमालगं वा अं नि० चू० १५न । वचोयगं वा विमसइ विडसंतं वा साजा ॥॥ जे भिक्खू | अंबक-अम्बक-न० अम्बति शीघ्रं नकत्रस्थानपर्यन्तं गच्च. सचित्तपट्टियं अंबं तुंजइ भुंजतं वा साइज्ज ॥ा जे ति अम्ब गवुन १ मेत्रे, अमन्यते स्नेहेनोपशम्यते घ स्वार्थ भिक्ख सचित्तपइट्टियं अंबं विमसइ विसंतं वा साइज्ज साइज्ज | क-२पितरि, वाचा ॥१०॥ जे निक्ख सचित्तपइट्टियं अंवं वा अंबपेसियं वा अम्लक०० अल्पोम्लः अल्पार्थे कन् बकुचवृत्त वाच । अंबसालगं वा अंबमानगं वा अंबचोयगं वा नजानुंजतं | आम्रक-न० चूतफले, पिं०। वा साइज्जइ ॥१२॥ जे भिक्खू सचित्तपइडियंअंबं या अंध-अवगडिया-आम्रकास्थि--नाम्रकस्य फलविशेषस्यास्थानि पेसियं वा अंवनितिं वा अंबमालगं वा अंबडालगं वा श्रातप दत्तेषु शुष्काम्रफलास्थिषु, अनु । अंबचोयगं वा विमसेइ विडसंतं वा साइज्जइ ॥१२॥ | अवगपेसिया-आम्रकपाशका अंवगपेसिया-आम्रकशिका-स्त्री० आम्रफलखएमे, अनु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy