SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ अंतरदीव अभिधानराजेन्द्रः। अंतरदीव पुरच्छिमिवाओ चरिमंताओ लवणसमुदं चत्तारि जोयण- नशतायामविष्कम्भा एकाशीत्यधिकपञ्चदशयोजनशतपरिकेसयाई उग्गाहित्ता एत्थ णं दाहिणिबाणं हयकन्नमणुस्साणं पाः पूर्वोक्तप्रमाणपनबरवेदिकावनखएममहिमतबाह्यप्रदेशाः ज म्बूद्वीपवेदिकातः पञ्चयोजनशतप्रमाणान्तरा भादर्शमुख १ मेहयकन्नदीवे नाम दीवे पन्नत्ते चत्तारि जोयणसयाई प्रा पदमुख २ अधोमुख ३ गोमुख ४ नामानश्चत्वारो द्वीपास्तद्यथा यामविखंभेणं बारमसया पन्नगट्ठा किंचि विसेमूणाई परि- हयकर्णस्य परतः आदर्शमुखो गजकर्णस्य परतो मेएदमुखः क्वेवणं एगाए पनमवरवेडयाए अवसेसं जहा एगुरुयाणं ।। गोकर्णस्य परतोऽयोमुखः शकुलकर्णस्य परतो गोमुख इति क भदन्त हयकर्ममनुष्याणां हयकर्मद्वीपो नाम कीपः प्राप्तः एवमऽपि नावना कार्या प्रका० १ पद। जीभ कर्म । जगवानाह । गौतम एकोरुकद्वीपस्य पूर्वस्माश्चरमान्तात् उत्त. चतुर्थश्चतुकः। रपूर्वस्थां दिशि बबणसमुहं चत्वारि योजनशतान्यवगाह्यावा. तेसि णं दीवाणं चठसु वि दिसासु लवणसमुदं जोन्तरे शुल्ब हिमबइंट्रायाः उपरि जम्बूद्वीपवेदिकान्तादपि चतुर्यो- यणसयाई प्रोगाहेत्ता एत्थ णं चत्तारि अंतरदीवा परमत्ता जनशतान्तरे दाक्विणात्यानां हयकर्ममनुष्याणां हयकों नाम संजहा भासमुहदीवे हत्थिमुहदी सीह मुहदीवे बग्धमुहदीवे द्वीपः प्राप्तः स च चत्वारि योजनशतान्यायामविष्कम्भेन द्वादश पञ्चषष्ठानि योजनशतानि किंचिद्विशेषाधिकानि परिकेपेण तेस णं दीवेसु मणस्सा भाणियव्वा ॥ शेषं यथा एकोरुकमनुष्याणाम् । एतेषां मएयादर्शमुखादीनां चतुणों द्वीपानां परतो नूयोऽपि काहि ते ! दाहिणिलाणं गयकन्नमणुस्माणं पुच्छा? यथाक्रमं पूर्वोत्तरादिविदिक्कु प्रत्येकं लवणसमुद्रं षट् योजनशगोयमा प्राजासियदीवस्स दाहिणपूरच्छिमिल्लाओ चरिमं तान्यवगाह्य षट् योजनशतायामविष्कम्नाः सप्तनवस्वधिका टादशयोजनपरिकेपाः पावरवेदिकावनखाएममपिमतपरिसरा ताओ लवणसमुदं चत्तारि जोयणसयाई सेसं जहा हयकन्नाणं जम्बूद्वीपवेदिकान्तात् षयोजनशतप्रमाणान्तरा अश्वमुखहएवमानाषिकद्वीपस्य पूर्वस्माश्चरमान्तात् दक्षिणपूर्वस्यां दिशि स्तिमुखसिंहमुखव्याघ्रा खनामानश्चत्वारोवीपा वक्तव्यास्तपचत्वारि योजनशतानि लवणसमुहमवगाह्यात्रान्तरे शुल्हहिमव था श्रादर्शमुखस्य परतोऽश्वमुखःमेएटमुस्खस्य परतो हस्तिमुखः इंमाया उपरि जम्बूद्वीपवेदिकान्ताद चतुर्योजनशतान्तरे गजक पायाममुखस्य परतः सिंहमुखः गोमुखस्य परतो व्याप्रमुखः। समनुष्याणां गजकर्णो नाम द्वीपः प्राप्तः आयामविष्कम्भपरिधिपरिमाणं हयकर्मद्वीपयत् । पञ्चमश्चतुष्कः। एवं गोकन्नमणुस्साणं पुच्छा? बेसालियदीवस्मदाहिण तेसि णं दीवाणं चनसु वि दिसामु लवणसमुई सन सत्त पुवच्छिमियाओ चरिमंतानो लवणसमुदं चत्तारि जोय जोयणमयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पएसयाई सेसं जहा हयकन्नाणं । एणत्ता तंजहा आसकरणदीवे हथिकस्मदीवे अकस्मदीये मानसिकद्वीपस्य पश्चिमान्ताचरमान्तात् दक्षिणपश्चिमेन कस्मपाउरणदीवे । तेसु णं दीवेसु मण्या भाणियचत्वारि योजनशतानि लवणसमुषमवगाह्यात्रान्तरे काराहिम- व्या । स्था०४ग। वहंशाया उपरि जम्बूद्वीपवेदिकान्तात् चतुर्योजनशतान्तरे गोक एतेषामप्यश्वमुखादीनां चतुर्णाद्वीपानां परतो यथाक्रमं पूर्वोमनुष्याणां गोकर्णद्वीपो नाम द्वीपः प्राप्तः आयामविष्कम्भ सरादिविदिक्कु प्रत्येकं सप्त सप्त योजनशतानि सघणसमझमपरिधिपरिमाणं हयकरणद्वीपवत् ।। घगाह्य सप्तयोजनशतायामविष्कम्भास्त्रयोदशाधिकद्वाविंशतिमकाले जाणाणं पुच्छा ? गोयमा ! नंगोलियदीवस्स योजनशतपरिरयाः पद्मवरवेदिकावनस्वयमसमवगाढा जम्बूद्वीउत्तरपुच्छिमिल्लाओ चरिमंताओ लवणसमुदं चत्तारि पदिकान्तात सप्तयोजनशतप्रमाणान्तरा अश्वकर्महस्तिकराजोयलसयाई सेसं जहा इयकन्नाणं । कपर्णकपर्णप्रावरणनामानश्चत्वारो द्वीपा याच्यास्तद्यथा - नारोलिकद्वीपस्य पश्चिमाञ्चरमान्तात् उत्तरपश्चिमायां दिशि श्वमुखस्य परतोऽश्वकएणः हस्तिमुखस्य परतो हस्तिकर्णः लवणसमुष्मवगाह्य चत्वारि योजनशतानि अत्रान्तर कावहि सिंहमुखस्य परतोऽकरणः व्याघ्रमुखस्य परतः कएर्णप्रावरणः मवइंट्राया उपरि जम्बद्ध पवेदिकान्ताश्चतुर्योजनशतान्तरे दा जी० ३ प्रति० । प्रज्ञा । कर्मः। किणात्यानां शाकुलीकएणमनुष्याणां शष्कुलीकएर्णद्वीपो नाम षष्ठश्चतुष्कः। छापः प्राप्तः । आयामविष्कम्नपरिधिपरिमाणे हयकएर्णद्वीप- तेसु णं दीवाणं चउसु विदिसासु सवणममुई अट्ठ अ. पत् । पद्मवरवेदिकावनखएममनुष्यादिस्वरूपं च समस्तमेको हजोयणसयाइं प्रोगाहित्ता एत्थ एणं चत्तारि अंतरदीवा रुकद्वीपवत् जी०३ प्रतिः । स्था। प्रज्ञा । कर्म० । तृतीयश्चतुष्कः । परमत्ता तंजहा उक्कामुहदीव मेहमुहदी विज्जुमुहदीव विज्जुतेसि । दीवाणं चउसु वि दिसासु बवणसमुहं पंच पंच दंतदीवे तेसु णं दोवेसु मणुस्सा जाणियव्या स्था० ४ मा जोयणसयाई ओगाहेत्ता एत्य णं चत्तारि अंतरदीवा पा तत एतेषामश्वकार्णादीनां चतों द्वापानां परतो यथाक्रम ता तंजहा आयंसमुहदीवे मेंढगमुहदीचे अोपुहदीने पूर्वोत्तरादिविदिशु प्रत्येकमष्टो अष्टौ योजनशतानि लवणसम जमवगाह्याएयोजनशतायामविष्कम्भा एकोनत्रिंशदधिकपश्चगोमुहदीवे । तेमु णं दीवेसु चनीव्यहा माणुस्सा भाणियव्वा ।। विंशतियोजनशतपरिकेपाः पनवरवेदिकावनखएकमणिमतएतेषामपि हयकर्णादौनां परतः पुनरपि यथाक्रमं पूर्वोत्तरादि- | परिसरा जम्बूद्वीपवेदिकान्तादप्रयोजनशतप्रमाणान्तरा उल्काविदिक प्रत्येक पञ्च पश्च योजनशतानि व्यतिक्रम्य पम्चयोज- मुखमेघमुखविद्युन्मुखविद्युहन्ताभिधानाइचधारो द्वीपा वक्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy