SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ (90) अंतर अमिधानराजेन्डः। अंतर माणुस्सस्स एवं भंते ! अंतरं कालो के चिर होइ ? गो- त्रस्यासंख्ययतमे जागे ये अाकाशप्रदेशास्ते प्रतिसमयमकैकप्रयमा जहरमेणं दो खुड्डायं जनग्गहणं समयूणाई नक्कोसेणं देशापहारे यावतीनिरुत्सपिण्ययसपिणीभिर्निर्देपा भवन्ति वणप्फतिकालो अपढमसमयमाणस्सस्स णं ते ! अंतरं तावत्य इति “सुद्धमपुदधिकाश्यस्सणं भंते" इत्यादि प्रश्नसूत्रं सुगम जगयानाह गीतम! जघन्येनान्तर्मदत तद्भावना प्राग्वत् जहणं खुड्डायं भवग्गहणं समयाहियं उक्कोसेणं वणप्फति- उत्कर्वतोऽनन्तं कायं"जाव आवबियाप असंखज्जाभागा इति" कालो देवस्म णं अंतरं जहा णरतियस्स । पढमसमयसि- यावत्करणादेव परिपूर्णः पाठः "अणंताओ उस्सप्पिणीश्रोसकस्स एं नंत! अंतरं कालमो केव चिरं होइ? नत्थि अं. णीनो कानतो खेत्ततो अणंता लोगा असंखज्जा पोग्गलपरिसरं अपढमसमयसिचस्मणंनंते!अंतर कालो केव चिरं । यहा तेणं पोग्गनपरियट्टा श्रावलियाए असंखेज्जनागो" अ स्य व्याख्या पूर्ववत् नावना त्वेवं सूक्ष्मपृथिवीकाथिको हिस. होइ? गोयमा!सादियस्स अपजवसियस्स णत्थि अंतरं । चमपृथिवीकायिकभवापुछ्त्यानन्तर्यण पारंपर्येण वा वनस्पप्रथमसमयासद्धस्य नास्त्यन्तरं नूयः प्रथमसमयसिम्त्या- तिष्वपि मध्य गच्छति तत्र चोत्कर्षतोऽप्येतावन्तं कालं तिष्ठतीजावाद अप्रथमसमयसिम्स्यापि नास्त्यन्तरमपर्यवसितत्वात् । तिनवति यथोक्तप्रमाणमन्तरमेवं समाप्कायिकतेजस्काधिकजी०१०प्रति। घायुकायिकसूत्राण्यपि वक्तव्यानि । सूक्ष्मवनस्पतिकायिकसूत्र ( ३६ ) बादरसूक्ष्मनोसूक्ष्मनोवादराणामन्तरं यथा जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽसंख्येयकालः पृथिवीकालो बक्तअंतरं बायरस्त वायरवनस्पतिकातिस्स णि ओयस्स बाय- व्यः स चैवम् " असंखेज्जाश्रो नस्सप्पिणीोसप्पिणीओ कारणिपोयस्स एतेसिं चउएह वि पुढविकाला जाव असं- सतो खेत्ततो असंखेज्जा लोगा" इति । सदमवनस्पतिकायनखजा लोया सेमाणं वणस्सतिकालो एवं पज्जत्तगाणं वापुरत्तो हि वादरवनस्पतिषु सक्ष्मबादरपृथिव्यादिषु चोअपजत्तगाण वि अंतरं आहे य बायरतरू नस्सप्पिणी त्पद्यते तत्र च सर्वत्राप्युत्कर्षतोऽप्यतावन्तं कानमवस्थानमिति यथोक्तप्रमाणमेचान्तरमेवं सूक्ष्मनिगोदस्याप्यन्तरं वक्तव्यं यथा श्रोसप्पिणीओ एवं बायरनिग्रोए कालमसंखज्जतरंसेसा चेयमौघिकी सप्तसूत्री लक्ता तथा अपर्याप्तविषया च सप्तसूत्री एं वाणस्मतिकालो। वक्तव्या नानात्वानावात् जी० ६ प्रति० । प्रश्नसूत्रं सुगम नगवानाह गौतम! जघन्येनान्तर्मुहर्तमुत्कर्ष- सहुमस्स अंतरं वायरकालो बायरस्स अंतरं मृदुमकामो तोऽसंख्येयं कानं सममेव कालकेत्राभ्यां निरूपयति असंख्येया | ततियस्स णत्यि अंतरं। सत्सपिण्यवसापिण्यः कामतः केत्रतोऽसंख्ययालोका यदेव हि समस्य सतः कायस्थितिपरिमाणं तदेव बादरस्यान्तरपरिमाणं समस्यान्तरं जघन्यतोऽन्तर्मुहूर्त मुत्कर्षतोऽसंख्येयं कालमसंमृदमस्य च कायस्थितिपरिमाणमेतावति बादरपृथिवीकायिक ख्येया उत्सपिण्यवमर्पिण्यः कालतः केत्रतोऽङ्गलस्य संख्येयमत्रे जघन्यतोऽन्तर्मुहर्समुत्कर्षतोऽनन्तं कालं सचानन्तः कालो भागो बादरकालो जघन्यत उत्कर्षतश्च एतावत्प्रमाणत्वात् ।या. बनस्पतिकालःप्रागुक्तस्वरूपोवेदितव्यःएवं बादराप्कायिकबाद दरस्यान्तरं जघन्येनान्तर्महुर्तमुत्कर्षतोऽसंख्ययं कालमनन्ता - रतेजस्कायिकवादरवायुकायिकसूत्राएयपि वक्तव्यानि । सामा. सपिण्यवसर्पियः कालतः क्षेत्रतोऽसंख्येया सोका सूक्ष्मभ्यतो यादरवनस्पतिकायिकसूत्रे जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो स्य जघन्यत उत्कर्षतश्चैतावत्काप्रमाणत्वात नोसूक्ष्मनाबादउसंख्ययं कानं स चासंख्येयः कालः पृथिवीकालो वेदितव्यः रस्य साद्यपर्यवसितस्य हेतौ षष्ठी निमित्तकारणहेतुषु सर्वासा सचैवम् असंख्येया जसर्पिण्यवसापिण्यःकालतः केत्रतोऽसं विजक्तीनां प्रायो दर्शनमिति न्यायात् ततोऽयमर्थः साचपर्यवख्यया लोकाः प्रत्येकयादरवनस्पतिकायिकसूत्रं बादरपृथिवीका. सितत्वान्नास्त्यन्तरमन्यथा अपर्यवसितत्वायोगात् जी०३ प्रतिक यिकसूत्रवत्सामान्यतो निगोदसूत्र सामान्यतो बादरवनस्पतिका प्रबसिद्ध्य भवसिदिनोभवसिद्धयभवसिकिकानामन्तरम यिकसूत्रवत् पादरत्रसकायिकसूत्रं बादरपृथिवीकायिकसूत्रवत् भवसिकियस्स णत्यि अंतरं एवं अभवसिफियस्स वि पधमपर्याप्तविषया दशसूत्री पर्याप्तविषया च दशसूत्री यथोक्त- ततियस्स णत्यि अंतरं । क्रमेण वक्तव्या नानात्वान्नावात् । जी०६अतिः। भभवसिद्धिकोऽनादिसपर्यवसितोऽन्यथा नवसिक्षिकत्यायो[३७] सूदमस्यान्तरम्। गात् । प्रभवसिकिकात् अभवसिलिकस्यानादिसपर्यवसितस्य मुहमस्स णं नंते ! केवतियं कालं अंतर होति ? गोयमा।। नास्त्यन्तरं नवसिद्धिकत्वापगमे पुनर्नवसिद्धिकरवायोगात अहर्षणं अंतोमुत्तं उक्कोसेणं असंखज्जं कालं कालो जी. ३ प्रति । असंखेज्जातों जस्सप्पिणीोसपिणीओ खेतो अंगु नाषामाश्रित्य जीवानामन्तरम् । मस्स असंखेजतिनागो एवं सुदुमवणस्सतिकाइयस्स वि जामगस्स एं नंते ! केवतियं कालं अंतर होति ? गोयमा! मुहमानीयस्स वि जाव असंखज्जतिनागो पुढविकाइया जहएणणं अंतोमदत्तं नकोसेणं अणं कालं वणस्ततिकाणं वणस्सतिकाझो एवं अपज्जत्तगाणं पज्जत्तगाण वि। लो अभामगस्स सातिगम अपज्जवानियस्म णत्थि अंप्रइनसूत्र सुगम भगवाना गौतम! जघन्यनान्तर्मुहूर्त सदमा तरं सातियस्स मपन्जवसियस्स जहएणे एक समयं उक्कोदुकृत्य बादरपृथिव्यांदावन्तर्मुहूर्त स्थित्वा नूयः सदमथि- सेणं अंतोमुहुत्तं । कयादौ कस्याप्युत्पादात उत्कर्षतोऽसंख्येयं काझं कालकेत्राच्या प्रश्नसूत्रं सुगम भगवानाह गौतम! जघन्येनान्तर्महूर्तमुत्कर्ष निरूपयति असंख्येया उत्सर्पिएयवसर्पिएयः कालत एषा मार्ग-| तो वनस्पतिकालः अनाषककालस्य भाषकान्तगत्वात् अभाखा क्षेत्रतोलस्यासंख्येयो नागः किमुक्तं भवति अन्समात्रके- षकसूत्रे सायपर्यवसितस्य नास्त्यन्तरम अपर्यवसितत्वात सा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy