SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ अंतर अभिधानराजेन्द्रः। अंतर चानन्तः कालो वनस्पतिकालो नरकासुकृत्तस्य पारम्पर्येणा अवर पोग्गनपरियट्ट देसणं अन्नाणिस्स दोएह वि आदिमन्तं कासं वनस्पतिध्ववस्थानात तिर्यग्योनिकसूत्रे जघन्यताऽ द्वाणं णत्थि अंतरं सातियस्स सपज्जवसियस्स जहमेणं न्तमहत्तै तन्त्र तिर्यम्योनिकभवावृत्यान्यत्रान्तमुहर्त स्थित्वा नयः तियग्यानिकत्वेनोत्पद्यमानस्य वेदितव्यमन्कर्षतः सागरो अंतोमुदुत्तं उक्कोसेणं गवाह सागरोवमाई सातिरेकाई। पमशतपृथक्त्वं सातिरेकं तिर्यग्योनिकसूत्रे मनुष्यसत्रे मानुषी कानिनो भदन्त ! अन्तरं कालतः कियश्चिरं भवति जगवानाढ मूत्र देवसूत्रे च जघन्यतोऽन्तर्मुहर्समुत्कर्षतो वनस्पतिकालः गौतम! सादिकस्य अपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वेन जी० ७ प्रति। सदा तद्भावापरित्यागात् सादिकस्य सपर्यवसित्स्य जघन्येनैरयिकस्य । नान्तर्मुहूर्तमेतावता मिथ्यादर्शनकालेन व्यवधानेन नूयोऽपि नेरक्ष्यमणुस्सदेवाणं य अंतरं जहएणेणं अंतोमुहुत्तं उ झानन्नावात् नरकर्षण अनन्तं कालमनन्ता उत्सर्पिण्यवसाफकोसेणं सागरोवमसयपुहत्तं साइरेगं ।। एपः कालतः केत्रतोऽपार्द्ध पुजलपरावर्त देसोनं सम्यम्हःसनैरयिकस्य भदन्त ! अन्तरं नैरयिकत्वात्परिभ्रएस्य भूय प्रा. म्यक्त्वात् प्रतिपतितस्य एतावन्तं कालं मिथ्यात्वमनुनूय तदमेरयिकत्वमाप्रपान्तरानं कालतः कियश्चिरं भवति कियन्तं कानं नन्तरमवश्यं सम्यक्त्वासादनात् "अम्माणिस्स णं नन्ते!" इत्यायावद्भवतीत्यर्थः । भगवानाह जघन्येनान्तर्मुहुर्त कमिति चेत् दि प्रश्नसूत्रं सुगमं भगवानाह गौतम ! अनाद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्यादेवमनादिपर्यवसितस्यापि नास्त्यन्तर उच्यते नरकादुकृत्त्य मनुष्यभवे तिर्यग्नवे वा अन्तर्मुदृर्त स्थि मवाप्तकेवलज्ञानस्य प्रतिपाताभावात सादिपर्यवसितस्य अघस्वा भूयो नरकंकृत्पादात । तत्र मनुष्यभवे भावना श्यं कश्चि न्येनान्तर्मुहूर्त जघन्यस्य सम्यग्दर्शनकालस्य पत्तावन्मात्रत्वात् भरकादुकृत्य गर्भजमनुष्यत्वेगोत्पद्य सर्वाभिः पर्याप्तिभिः पर्याप्तो विशिष्टसंझानोपतो क्रियाधिमान् राज्याद्याकाङ्की परचक्रा उत्कर्षतः पट्पटिनागरोपमाणि सातिरेकांणि एतावतोऽपिकाग्रुपवमाकर्य स्वशक्तिप्रनावतश्चतुङ्गं सैन्यं विकुर्वित्या सं लादृर्व सम्यग्दर्शनप्रतिपातेसत्यज्ञानभावात् जी.सर्वजी.१प्रति. ग्रामयित्वा महारौषभ्यानोपगतो गर्भस्थ पव कामं करोति मानिनिबोधिकादेरन्तरम् । कृत्वा च कालं नृयो नरकेषूत्पद्यते तत पवमन्सच्दूत तिर्यग्भवे श्रीनिणिवोहियणाणिस्स णं भंते ! अंतर कालो केव नरकादुकृत्तो गर्भव्युत्क्रान्तिकतन्डलमत्स्यत्वेनोत्पन्नश्च महा- चिरं होई गोयमा ! जहणणेणं अंतोमुदुत्तं नकोसणं असध्यानापगतोऽन्तमुहर्त जीवित्या भूयो नरके जायते इति पंतं कालं जाव अवर्ल पोग्गलपरियह देसएं एवं सुगणाउत्कर्षतोऽनन्तं कालः परम्परया च वनस्पतिपत्पादादवसातव्यस्तथाचाह वनस्पतिकालः स च प्रागेयोक्तः तिर्यग्योनिकवि णिस्म वि ओहिणाणिस्म वि मणपज्जवणाणिस्स वि केषयं प्रश्नसूत्रं पूर्ववत् निर्वचनं जघन्येनान्तमुहर्ततच्न कस्यापि वलणाणिस्स णं भंते ! अंतरं सादियस्स अपजवसियनिर्यकत्वेन मुक्त्वा मनुष्यभवेऽन्तर्मुहत स्थित्वा नूयः निर्यक्त्व- स्स पत्थि अंतरं । मति अएणाणिस्स णं भंते ! अंतरं नोत्पद्यमानस्य द्रव्यम उत्कर्षतः सातिरेकं सागरोपमशतपृथ अणादियस्स अपज्जवसियस्स पत्थि अंतरं । अणाइस्त्वं तच नैरन्तर्येण देवनारकमनुप्यनयभ्रमणेनावसातव्यं मनुविषयमपि प्रश्नसत्रं तथैव निर्वचनं जघन्येनान्तर्महतं तच्च यस्स सपज्जवसियस्स पत्थि अंतरं । सादियस्स सपामनुष्यभवावृत्य तिर्यग्नवेऽन्तर्मुहत स्थिन्वा नूयो मनुष्यत्वेनो वसियस्त जहएणणं अंतोमुहुत्तं उकोसेणं लावाहि सागत्पद्यमानस्यावसातव्यम् उत्कर्षतोऽनन्तं कायं सचानन्तकालः रोवमाई सातिरेगाई एवं सुयणाणिस्स वि विजंगणाणिप्रागुक्तो वनस्पतिकात्रः । देवविषयमपि प्रश्नसूत्र सुगम निर्वचनं स्स णं भंते ! अंतरं जहएगणं अंतोमुटुत्तं उक्कोसेणं वणजघन्येनान्तमुहर्स कश्चित् देवनयादच्युत्वा गर्भजमनुप्यत्वेनोत्पद्य सर्वाभिः पर्यामिभिः पर्याप्नो विशिष्टसंझानोपेतस्तथा स्सइकानो। विधस्य श्रमणोपामकस्य चा धर्मध्यानोपगतो गर्भस्थ एष अन्तरचिन्तायामाभिनियोधिकझानिनोऽन्तरं जघन्येनान्तर्मुद्रकामं करोति कालं च कृत्वा देवेन्पयते ततः एवमन्तमुहर्स तमुत्कपतोऽनन्तं कालं यावदपापुद्गलपरावर्त देशोनम् । एवं मुकतोऽनन्तं कालंस चानन्तः काझो यथोक्तस्वरूपी वनस्प श्रुतझानिनो मनःपर्यवशानिनश्चान्तरं वक्तव्यम् । केवलज्ञानिनः निकालः प्रतिपत्तव्यः जी०४ प्रतिः । (गुणस्थानकान्याधि साद्यपर्यवसितस्य नास्त्यन्तरं मत्यज्ञानिनः श्रुतझानिनश्नानाद्यत्यान्तरं गुणहाण शब्द) पर्यवसितस्यानादिसपर्यवसितस्य च नास्त्यन्तरं मादिपर्यवचरिमाणं भने ! चरिमएनि कालतो केव चिरं होति सितस्य जघन्येनान्तमुहर्तमुन्कर्षतः बदष्टिः सागरोपमाणि गोयमा ! चरिमे प्रणादिए सबजनसिए अचरिम दविहे विभज्ञानिनः जघन्यतोऽन्तमुहर्तमुत्करतोऽनन्तं कालं वनस्प तिकालः जी. सर्वजी० ७ प्रनि । पाचू। ।न। अणादिए वा अपजवसिए सातीए वा अपजसिए (३२) त्रसस्थावरनोत्रमस्थावराणामन्तरम । दोएडं पि नस्थि अंतरं ।। तसस्सणं भंते ! केवतियं कालं अंतरं होति गोयमानप्रश्नमूत्रं युगमं भगवानाह गौतम ! अनादिकस्य सपर्यवमितस्य नास्त्यन्तर चरमस्यापगमै सति पुनश्चरमत्वायोगात् अचरम हाणेणं अंतोमुहुनं उकोसेणं वणस्मइकालो थावरस्म णं स्यापि अनाद्यपर्यवसिनरय साद्यपर्यवसितस्य वा नास्त्यन्तरम भंते ! केवतियं कालं अंतर होनि गोयमा ! जहन्त्रेणं अंतोविद्यमानचरमत्वात् जी०४ प्रतिक। मुदत्तं उक्कोमेणं असंखेज्जारो ओमप्पिणि उस्माप्पिणीओ। ज्ञानमाश्रित्य जीवानामन्तरम् । सुगम नवरमसंख्येया उत्सर्पिण्यवसापिण्यः कालतः क्षेत्रपाणिम्म अंतरं जहलेणं अंतोमुहत्तं उक्कोसेणं णनं कालं तोऽसंख्येया लोका इत्येतावन्प्रमाणमन्तरं तेजस्कायिकवायु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy