SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ अंतर (७४) अंतर अभिधानराजेन्षः। सपन्बयस्स दाहिणिद्वे चरमंते एम णं सत्तासीई जोयण-1 पंचाणउसहस्साई दुलि य असीए जोयणसए कोसं च सहस्साई प्रवाहाए अंतरे परमत्तेम० १६० पत्र.। दारंतरे लवणे जाव अबाहाए अंतरे पमत्ते ॥ ___ महाहिमवतोऽन्तरं यथा ॥ लवणस्य भदन्त समुषस्य द्वारस्य द्वारस्य [पसणमिति]पतमहाहिमवंतस्स बासहरपब्वयस्स समधरणितले एस एं तु अन्तरं कियत्या अबाधया अन्तरालस्वाद व्याघातरूपया प्राप्त सत्तजोयणसयाई अबाहाए अंतरे पाणते एवं रुप्पि- जगवानाह गौतम ! त्रीणि योजनशतसहस्राणि पञ्चनवति सहस्राणि अशीतीद्वे योजनशते क्रोशको द्वारस्य द्वारस्यावाकूमस्स वि॥ धया अन्तरं प्राप्तम् । तथाहि एकैकस्य धारस्य पृथुत्वं चत्वानावार्थोऽयं हिमवान् योजनशतद्वयोतिस्तत्कूटं च पञ्च रियोजनानि एकैकस्मिश्च द्वारे एकैव द्वारशाखा कोशवाहल्याद् शतोतिमिति सूत्रोक्तमन्तरम्भवतीति स०१४४ पत्र.। द्वारे चवद्वेशाने ततः एकैकस्मिन् द्वारे सामस्त्येन चिन्त्यमहाहिमवंतकमस्स एं उपरिमंताओ सोगंधियस्स कंग- माने सार्द्धयोजनचतुष्टयप्रमाणं प्राप्यते चतुर्णामपि च द्वारणास्म हेहिले चरमंते एस णं सत्तासीइजायणसयाई अबा- मेकत्र पृथुत्वमीलने जातान्यष्टादश योजनानि तानि लवणसमुहाए अंतरे परमत्त एवं रुप्पिकमस्स वि । रुपरिरयपरिमाणात् पञ्चदशशतसहस्राणि एकाशीतिः महाहिमवति द्वितीयवर्षधरपर्वते अष्टौ सिकायतनकूटमहा सहस्राणि एकोनचत्वारिंशद्योजनशतमित्येवं परिमाणादपनीय हिमवत्कूटादीनि फूटानि भवन्ति तानि पञ्चशतोच्छूितानि तत्र च यच्छेषं तस्य चतुर्भिर्भागे हते यदागवति तत् द्वाराणां परमहाहिमवत्कृटस्य पञ्च शतानि शते महाहिमवर्षधरोच्चू स्परमन्तरपरिमाणं तश्च यथोक्तमेव । उक्तं च "असीया दोन्नि यस्य प्रशीतिश्च शतानि प्रत्येकं सहनमानानामष्टानां सौगन्धि सया, पणन सहस्सातन्नि लक्खा य । कोसो य अंतरं सा गरस्स दाराण विनयं" जी०३प्रति । ककारामावसानानां रत्नप्रभाखरकाएमावान्तरकारमानामित्येवं मीलिते सप्ताशीतिरन्नम्नवतीति । (पवं रुप्पिकूमस्सवित्ति) [२६] वमवामुखादीनामधस्तनाश्चरमान्ताद्रत्नरुक्मिणि पशमवर्षधरे यद् द्वितीयं रुक्मिकटाभिधानं कूटं तस्या प्रनाया अधस्तनश्चरमान्तः । प्यन्तरं महादिमवत्कृटस्येव वाच्यं समानप्रमाणत्वाद् द्वयो- वलयामुहस्स पं पायालस्स हिद्विद्वानो चरमंताओ पीति स०१३० पत्र.। इमीसे रयाप्पनाप पुढवीए हटिस्ले चरमंते एस णं महाहिमवतो वर्षधरपर्वतस्यान्तरं यथा। एगणासिं जायणसहस्साई अवाहाए अंतरे पएणते एवं महाहिमवंतस्स एं वामहरपव्ययस्म परिक्षामो चरम के उस्स वि ज्यस्स वि सरस्म वि। ताप्रो सोगंधियस्स कमस्म हेहिल्ने चरमंते एसएं बासीई तत्र [बसयामुहस्मत्ति] वम्वामुखानिधानस्य पूर्व दिग्व्यवजोयणसया प्रवाहाए अंतरे पएणत्ते । स्थितस्य [पायालस्मत्ति महापातालकाशस्याधस्तनचरमामहाहिमवतो द्वितीयवर्षधरपर्वतस्य योजनशतद्वयोतिस्य न्ताद्रत्नपनापृथ्वीचरमान्त एकोनाशीत्या सहसेपु जवति । कथं (नवरिद्वाोत्ति) उपरितनाश्चरमान्तात् सौगन्धिककागमस्या- रत्नप्रना हि अशीतिसहमाधिकं योजनानां लकं वाहल्यतो जधस्तनश्वरमान्तो धशीतियोजनशतानि कथं रत्नप्रजापृथिव्यां वति तस्याश्चैक समुझावगाहसह परिहत्याऽधो बक्षप्रमाणाहि त्रीणि कामानि खरकाएमपङ्ककारमा बहुलकारमानि खर- घगाहो बलयामुखपातालकलशो भवति ततस्तचरमान्तात् काए पकाएममबहुलकाए; चेति । तत्र प्रथमं काए पृथिवीचरमान्तो यधोक्तान्तरमेव जयति । एवमन्येऽपि त्रयो पोमाविधं तद्यथा रत्नकाण्डं १ घनकाण्डम् २ एवं वैमूर्य ३ वाच्या इति स०१३६ पत्र.। मोहिताक ४ मसारगन ५ हंसगर्न ६ पुलक सौगन्धिक [२७] विमानकल्पानामन्तरम् । ज्योतीरसाए जना १० जनपुत्रक ११ रजत १२ जातरूप १३ जोसियस्स ते ! सोहम्मीमाणाण य कप्पाएं प१४ स्फटिकर५रिएकाण्डं चेति १६पतानिच प्रत्येकंमहर प्रमाणानि ततश्च सौगन्धिककाएमस्याएमत्वादशीतिशतानि वे केवश्यं पुका? गोयमा! असंखेज्जाई जोअणसहस्साई चशते महाहिमवदुच्चय इत्येवं त्र्यशीतिशतानीति एवं रुक्मि- जाव अतरे पएएचे सोहम्मीमाणाणं भंते ! सणकुमारणोऽपि पञ्चमवर्षधरस्य वाच्यं महाहिमवत्समानांच्चयत्वा- माहिंदाण य केवश्यं एवं चेव सणंकुमाग्माहिंदाणं भंते ! तस्येति स० १६५ पत्र.। बंभलोगस्स कप्पस्स केवश्यं एवं चेव वंभोगस्स णं ते! __ (७४) लवणसमुच्चरमान्तयोरन्तरं यथा । लंतगस्म य कप्पस्स केवश्यं एवं चेव लंतगस्स " नंते ! लवणस्स णं समुदस्स पुरथिमिल्लाओ चरमंताओ पञ्च महामुक्कस्म य कप्पस्स केवइयं एवं चेव महामुकस्स ग . स्थिमिस्ले चरमंते एन ए पंचायणमयमहस्माई अवा कप्पस्स सहस्सारस्स य एवं सहस्मारस्म आणयपाणयकहाए अंतरे पहाते ॥ तत्र जम्बूद्वीपस्य लकं चत्वारि व लत्रणस्येति पञ्च । स० पाणं एवं आणयपाणयाणं आरणच्चयाण कप्पाणं एवं १६५ पत्र। आरणच्चुयाणं गेविजगविमाणाण य एवं गेविज्जगविमा(२५) लवणसमुद्धाराणामन्तरं यथा। णाणं अत्तरविमाणाण य एवं आपत्तविमाणाणं ते! सवणस्स ण समुहस्स दारस्य य दाररस य केवयं अबा-] इसिप्पभाराए पुढवीए केवइयं पुच्छा ! गोयमा दुवालस हाए अंतरे पासते. गोयमा ! तिथि जोयणसयसहस.ई| जोयणे अवाहाए अंतरे पाने ज०२४ २०८०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy