SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ (90) अंतर अभिधानराजेन्दः । अंतर पगती द्वौ सूर्यो पूर्वस्मात्पुर्यस्मात्तदनन्तरामएकवात्तदनन्तरं | शतं चकटिनागान योजनस्य परस्परमन्तरं कृत्वा चार चरतः मामलं संक्रामन्तौ एकैकस्मिन्मरामले पूर्वपूर्वमएमलगतान्तर- प्रागुक्तयुक्त्या पूर्वमएलगतादन्तरपरिमाणादत्रान्तरपरिमाणपरिमाणापेक्कया पञ्च पञ्चयोजनानि पञ्चत्रिशतं चैकषष्टिनागा- मस्य पञ्चनियाजनैः पञ्चत्रिंशता वैकष्टिनागैर्योजनस्य हीनन योजनस्य परस्परमन्निवर्द्धयन्तौ नवसर्यसंवत्सरसत्के अशी- त्वात् [ तया णमित्यादि] तदा सर्वबाह्यान्मरामलादर्वाक्तनतृती. त्यधिकशततमे अहोरात्रे प्रथमपामासपर्यवसानभूते सर्व- यमएमचारचरणकाजे अष्टादशमुहूर्ता रात्रिर्भवति चतुभिर्मु. बाह्यमामलमुपनक्रम्य चारं चरतः । (ता जया णमित्यादि)। हूत्तरेकपष्टिभागैरूना । द्वादशमुहूतों दिवसश्चतुर्निरकटिनागैततो यदा एता द्वौ सुयौं सर्वबाह्यं मएमसमुपसंक्रम्य चारं मुहृताधिकः [एवं स्वसु इत्यादि ] एवमुक्तप्रकारेण खलु निचरतस्तदा तावेक योजनशतसहस्रं पद शतानि षण्यधिकानि श्चितमेतेनोपायेन एकतोऽप्येकः सूर्योऽभ्यन्तरं प्रविशन् पूर्वपूर्व(१००६६०) परस्परमन्तरं कृत्वा चारं चरतः । कथमेतदव- मएमजगतादन्तरपरिमाणादनन्तरे विवक्षित मएमने अन्तरपसेयमिति चेत् उच्यतइह प्रति मण्डलं पञ्च योजनानि पञ्चत्रि- रिमाणस्याटाचत्वारिंशतमेकषाष्टिभागान् हेच योजने हापयशचकषष्टिभागा योजनस्यत्यन्तरपारमाणचिन्तायामभिवर्कमा- त्यपरतोऽप्यपरः सूर्य इत्येवंरूपण पती जम्बूद्वीपगती सूयौं तदनं प्राप्यते सर्वान्यन्तराच्च मामलासर्वबाहां मामल त्र्यशी- नन्तरान्मएकलात्तदनन्तरमएमलं संक्रामन्तौ एकैकस्मिन्मगाने त्यधिकशततमं ततः पञ्च योजनानि ध्यशीत्यधिकेन शतेन गु- पूर्वपूर्वमएमलगतादन्तरपरिमाणात् अनन्तरे अनन्तरे विवपयन्ते जातानि नव शतानि पञ्चदशोत्तराणि योजनानामेकप- क्षिते मएमले पञ्च पञ्च योजनानि पञ्चत्रिंशतं चकपष्टिनागाविभागाश्च पञ्चत्रिंशत्संख्याख्यशीत्यधिकेन शतेन एयन्ते न योजनस्य परस्परमन्तरपरिमाणं निर्वेष्टयन्ती दापयन्तावित्यजातानि तेषां चतुःषष्टिशतानि पश्चोत्तराणि (६४०५ ) तेषामे- र्थः। द्वितीयस्य पएमासस्य यशीत्यधिकशततमे अहोरात्रे सूकपड्या भागे हृते बब्धं पञ्चोत्तरं योजनशतम् ( १०५ ) र्यसंवत्सरपर्यवसानतते सर्वाज्यन्तरं मएमबमुपसंक्रम्य चार एतत्प्राक्तने योजनराशौ प्रतिप्यते जातानि दश शतानि विंश- चरतः [ता जया णमित्यादि ] तत्र यदाएतौ द्वौ सूर्यो सर्वाभ्यत्यधिकानि योजनानि ( १०१०) पतत्सर्वान्यन्तरमएमलगता- न्तरं मरामलमुपसंक्रम्य चारं चरतः तदा नवनवतियोजनस. तरपरिमाणे नवनवतियोजनसहस्राणि षट् शतानि चत्वारिंश- हस्राणि षट् योजनशतानि चत्वारिंशानि चत्वारिंशदधिकानि दधिकानि ( ६६६0 ) इत्येवंरूपे प्रतिप्यते ततो यथोक्तं सर्व- परस्परमन्तरं कृत्वा चारं चरतः । अत्र चैधरूपान्तरपरिमाणे बाह्ये मएमले अन्तरपरिमाणं भवति (तया णमित्यादि) तदा भावना प्रागेव कृता शेषं सुगमम् । सू०प्र०१पाहु०।००। सर्यबाह्यमएमलचारचरणकाले उत्तमकाष्ठां प्राप्ता परमप्रकर्षप्रा- ज्यो। मं० । जं० । [मन्दरात् कियत्याऽबाधया ज्योतिमा उत्कृश अष्टादशमुहूर्ता रात्रिर्भवति जघन्यश्च द्वादशमुहतों का इत्यादि अवाहा शब्दे ] दिवसः "एसणं पढमे उम्मासे” इत्यादि प्राग्वत् (ते पविसमाणा (१४) धातकीखएकस्य हाराणामन्तरं यथा । इत्यादि) ती ततः सर्वबाह्यान्मएमलादज्यन्तरं प्रविशन्तो हूँ। धायइसंमस्स एंजते! दीवस्म दारस्स य दारस्स य एस सूर्यो हितीयषएमासमाददानौ द्वितीयस्य परमासस्य प्रथमे णं केवतिय प्रवाहए अंतरे पामते ? गोयमा! दस जोयणअहोरात्रे पाह्यानन्तरं सर्वबाह्यान्मएमलादर्वागनन्तरं द्वितीय सतसहस्साई सत्तावीमं च जोयणसहस्साई सत्त य पणमण्डलमुपसंक्रम्य चारंचरतः (ता जयाणमित्यादि) तत्र यदा तीसे जोयणसते तिमि य कोसे दारस्स य दारस्स य आपती द्वी सूर्यो सर्ववाद्यानन्तरमर्वाक्तनं द्वितीयं मएमलमुपसं वाहाए अंतरे पसत्ते। कम्य चारं चरतस्तदा एक योजनशतसहस्तं पद शतानि चतु: धातकीखण्डस्यभदन्त द्वीपस्य द्वारस्य च द्वारस्य च परस्परपञ्चादशधिकानि षट्त्रिंशति चैकपष्टिभागान् योजनस्य परस्पर मेतत् अन्तरं कियत् किंप्रमाणमबाधया अन्तरितत्वाद् (व्यामन्तरं कृत्वा चारं चरतः चरन्तावाख्याताविति वदेत कथमता घातेन) व्यवधानेन प्राप्तं भगवाना गौतम!दश योजनशतस. बत्तस्मिन्सर्वबाह्यान्मएमलादर्वाक्तने द्वितीये मामले परस्परमन्तरकरणमिति चेत् उच्यते इकोऽपि सूर्यः सर्वबाह्यममलगतान हस्राणि सप्तविंशतिसहस्राणि सप्त शतानि पञ्चविंशानि द्वार स्व परस्परमन्तरमयाधया प्राप्तम् । तथाहि एकैकस्य द्वारस्य वाचत्वारिंशदेकषष्टिनागान् योजनस्यापरे च योजने अभ्यन्तरं प्रविशन्सर्वबाह्यान्मामलादाक्तने द्वितीये मारने द्वारशाखाकस्य जम्बूद्वीपद्वारस्येव पृथुत्वं सार्दानि चत्वारि योजनानि । ततश्चतुर्मा द्वाराणामेकत्र पृथुत्वपरिमाणमीलने सारं चरति अपरोऽपि ततः सर्वबाह्यगतादन्तरपरिमाणादनान्तरपरिमाणं पञ्चनियाजनैः पञ्चत्रिंशता चैकपष्टिनागजिन जातान्यष्टादश योजनानि तान्यनन्तरोतात्परिखापरिमाणात् स्योनं प्राप्यते इति जवति यथोक्तमत्रान्तरपरिमाणम[तयाण (४११०६६१) शोध्यन्ते शोधितेषु च तेषु जातं शेषमिदमेक चत्वारिंशलक्षा दश सहस्राणि नव शतानि विचत्वारिंशदधिमित्यादि तदा सर्वबाह्यानन्तरादाक्तनद्वितीयमएमचारचरणकासे अष्टादशमुहूर्ता रात्रिर्भवति द्वाभ्यां तु मुहुर्तेकषष्टिभागा कानि (४११०६४३) एतेषां चतुर्भिर्भागे हते लब्धं यथोक्तं ज्यामना, द्वादशमुहतों दिवसो हान्यां मुहर्तकपटिनागाज्याम द्वाराणां परस्परमन्तरम् । उक्तंच "पणतीसा सत्त सया, सधिकातिपविसमाणा इत्यादि]ततस्तस्मादपि सर्वबाह्यमयमला साबीसा सहस्स दस लक्खा । धायइसंडे दारं-तरं तु अवर दर्याक्तनद्वितीयमएमलादज्यन्तरं प्रविशन्ती तो हौसूयाँ द्वितीय च कोसतियं" जी. ३ प्रति। स्य पएमासस्य द्वितीये अहोरात्रे (बाहिरतचंति)सर्वबाह्यान्म (१५) नन्दनवनस्याधस्तनाचरमान्तात्सौगन्धिकस्य काण्डपगलादर्वाक्तनं तृतीयं मण्डनमुपसंक्रम्य चारं चरतः(ताज स्याधस्तनचरमान्तस्यान्तरम्। याणमित्यादि ]तत्र यदा एतौ द्वौ सूर्यो सर्वबाह्यान्मएमादी नंदणवणस्स णं हेष्टिवाओ चरमंताओ सोगंधियस्स कंतनं तृतीयं मएमनमुपसंक्रम्य चारं चरतः तदा एक योजनश मस्स हेच्विं चरिमंते एस णं पंचासीई जोयणसयाई अतसहन पद च योजनशतानि अपाचत्वारिंशदधिकानि द्विपक्षा- पाहाए अंतर परमचे ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy