SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ (५६) अंतकिरिया अजिधानराजेन्द्रः । अंतकिरिया दिति । ततश्च तत्तथाप्रकारमा पकर्मप्रन्यायातादिविशेषणक- "अहावरेत्यादि" काठ्यं यथासौ मरदेवी प्रथम जन जननी सा लापोपेतं पुरुपजातं पुरुषप्रकारोदार्पण बहुकालेन पर्यायेण हिम्यावरत्वेऽपिक्कीणप्रायकर्मत्वेनाल्पकी अविद्यमानतपोवेदना प्रव्रज्यालक्षणेन कर्म नूतन सिध्यति । अणिमादियोगेन निष्ठिता च मिद्धा गजबरारूढाया एवायुःसमाप्तौ सिद्धत्वादिति । एपार्थो वा विशेषतः सिकिंगमनयोग्यो वा भवति सकलकर्मनाय ञ्च हशान्तदाट्रान्तिकानामर्थानां न सर्वथा साधर्म्यमन्चपर्णीय कमोहनीयघातात ततो घातिचतुष्टयघातेन वुध्यते केवबहान देशदृष्टान्तत्वादेयं यतो मरुदेव्याः “मुग भवित्तत्यादि"विशेनावात् समस्तवस्तूनि ततो मुच्यन्ते भवोपग्राहि कर्मभिः परि षणानि कानिचित् न घटत अथवा फत्रतः सर्वसाधर्म्यमपि निर्याति सकलकर्मकृधिकारव्यतिकरनिराकरणन · शीतीभव मुएनादिकार्यस्यासिकर्वस्य सिद्धत्वादिति स्था०४ वा०२०। तीति । किमुक्तं नवतीत्याह सर्वदुःखानामन्तं करोति शारी अन्तक्रियायाः सकता वक्तव्यता प्रदर्श्यते रमानसानामित्यर्थः । अतथाविधतपोवेदनो दीर्धेणापि पर्यायेण किं कोऽपि सिद्ध इति शङ्कापनोदार्थमाह । " जहासेश्त्या तत्रेयमादावधिकारगाथा । दि" यथाऽसौ प्रथमजिनप्रथमनन्दनो नन्दनशताग्रजन्मा जर नेरश्यअंतकिरिया, अर्णतरे एगसमय नबट्टा । तो राजा चत्वारोऽन्ताः पर्यन्ताः पूर्वदक्किणपश्चिमसमुद्राहिम- तित्थगरच किवादे-व वासुदेवमंगलियरयणा य ॥१॥ यल्लकणा यस्याः पृथिव्याःसा सतुरन्ता तस्या अयं स्वामित्वन- प्रथमतो नैरयिकोपलकितेषु चतुर्विंशतिस्थानेप्वन्तक्रिया । नि चातुरन्तः। स चासौ चक्रवर्ती चेति स तथा। स हि प्राग्न चिन्तनीया ततोऽन्तरागताः किमन्तक्रियां कुर्वन्ति परम्परागता थे लघुकृतकर्मा सर्वार्थसिविमानात् च्युत्वा चक्रवार्ततयात्पद्य वेत्येवमन्तरं चिन्तनीयम् । ततो नरयिकादिज्योऽनन्तरमागताः राज्यावस्थ एव केवलमुत्पाद्य कृतपूर्वलक्षप्रवत्यः अतथाविध कियन्त एकसमये अन्तक्रियांकुर्वन्तीतिचिन्त्यं तत"बट्टाइति" तपोवेदन एव सिकिमुपगत इति प्रथमाऽन्तक्रियेति ॥ उत्ताः सन्तः कस्यां योनावुत्पद्यन्ते इति वक्तव्यं तथा यत जड़अहावरे दोच्चा अंतकिरिया महाकम्मं पञ्चाएया वि जव त्तास्तीर्थंकराश्चक्रवर्तिनी बरदेवा वासुदेवा मरामक्षिकाश्चक्रवसे णं मुंम भवित्ता अगाराओ अणगारियं पव्वर संजमव- तिनो रत्नानि च सेनापतिप्रमुखाणि भवन्ति ततस्तानि क्रमेण हुले सवरटुझे जाव उवहाणवं दुक्रवक्रववे तबस्सी तस्म वक्तव्यानोति द्वारगाथासंकेपार्थः। विस्तरार्थ तुसूत्रकदेव वदयति तत्र प्रथमतोऽन्तक्रियामनिधिसुराह । णं तहप्पगारे तवे भव तहप्पगारा वेयाणा नवा तहप्पगारे पुरिमजाए निरुद्धणं परियारणं सिक जाच अंतं करेइ जीवेणं भंते ! अंतकिरियं करेज्जा ? गोयमा! अत्ये गनहा से गजमुकुमाले अणगारे दोचा अंतकिरिया ॥ तिए करेजा कत्येगहए ना करेज्जा एवं नेरइए जाव वेमाणिए अथानन्तरमपरापूर्वापेक्या भन्या द्वितीयस्थानेऽभिधानात् द्वि - जीये णमिति वाक्यालंकृतौ भदन्त ! अन्तक्रियामिति अन्तोऽ तीया महाकर्मनिर्गुरुकर्मनिः महाकर्मा वा सन् प्रत्यायातःप्र. घसान तश्च प्रस्तावादिह कर्मणामवसातव्यम् । अन्यत्रागमे त्याजातो वा यः स तथा " तस्स णमित्यादि " तस्य महाकर्म ऽन्तकियाशब्दस्य रूढत्वात् तस्य क्रिया करणमन्तक्रिया कर्माप्रत्याजातत्वेन तत्कपणाय तथाप्रकारं घोरं तपो भवति । एवं न्तकरणं मोक इति भावार्थः । कृत्स्नकर्मक्षयान्मोक्ष इतिवचनात् वेदनाऽपि कर्मोदयसम्पाद्यत्वादुपसर्गादीनामिति निरुद्धेनेति अ तां कुर्याद्भगवानाह । गौतम!अस्त्येकको यः कुर्यात् अस्त्येकको ल्पेन यथाऽसौ गजसुकुमारो विष्णोर्लघुन्नाता स हि भगवतोऽरि योन कुर्यात् । श्यमत्र भावना यतस्तथाविधभव्यत्वपरिपाकवएनेमिजिननाथस्यास्तिके प्रव्रज्या प्रतिपद्य स्मशाने कृतकायो शतो मनुष्यत्वादिकामविकलां सामग्रीमवाप्य तत्सामर्थ्यसमु. सर्गजवणमहातपाः शिरोनिहितजाज्वल्यमानाङ्गारजनितात्य तातिप्रयत्नवीर्योल्लासवशतः कपकणिसमारोहणेन केवलकान्तवेदनोऽवेनैव पर्यायेण सिझवानिति शेष कएठ्यम् । नमासाद्य घातीन्यपि कर्माणि क्षपयेत स कुर्यात् अन्यस्तु न अहावरे तचा अंतकिरिया महाकम्मपच्चाएया वि जव कुर्याद्विपर्ययादिति । एवं नैरयिकादिचतुर्विंशतिदएमकक्रमेण तावद्भावनीया यावद्वैमानिका सूत्रतस्त्वेवम् " नेरश्याणं नंते ! से एं मुंडे नवित्ता अगाराओ जाव पव्वइए जहा दोचा' अंतश्रो किरियं करेजा गोयमा ! प्रत्धेगए करेजा प्रत्येगाप पावरं दीहेणं परियाएणं सिझर जाव सव्वदुक्खाणमंतं नोकरेजा इत्यादि करेइ जहा से सएंकुमार राया चानरंतचकवट्टी। तचा अंत- दानी नैरयिकेषु मध्ये वर्तमानोऽन्तक्रियां करोति किं पान किरिया ॥ करोतीति पिच्चिषुरिदमाद । "अहाबरेत्यादि" कराव्यं यथाऽसौ सनत्कुमार इति चतुर्थचक्रवर्ती नेरइएणं भंते ! असुरकुमारे अंतकिरियं करेजा गोस हि महातपाः महाषेदनश्च सरोगत्वात् दीर्घतरपर्यायेण च | यमा ! नो णडे समटे एवं जाव वेमाणि एमु णवरं मासिम्स्तद्भधे सिद्ध्यभावेन भवान्तरे सेत्स्यमानत्वादिति ॥ स्सेसु अंतकिरियं करेज पुच्छा ! गोयमा ! अत्थेगतिअहावरा चउत्था अंतकिरिया अप्पकम्मपच्चाएया वि | ए करेजा अत्थेगतिए ना करजा एवं असुरकुमारे जाव जबइ से णं मुंडे भविता जाव पचभए संजमबहुले जाव वमाणिए । एवमेवं चउवसं चवीसा दंगा भवंति ॥ तस्स णं णो तहप्पगारे तवे भवइ नो तहप्पगारा घेयणा भवइ तहप्पगारे पुरिमजाए निरुदणं परियारणं सिज्जा नेरएणमित्यादि भगवानाह गौतम! नायमर्थःसमथों युक्तप पन्न इत्यर्थः कथमिति चेदुच्यतेश्हत्स्नकर्मवयःप्रकर्षप्राप्तात जाव सम्बदुक्खाणमंतं करेइ जहा सा मरुदेवी जगवई सम्यग्दर्शनकानचारित्रसमुदायाद्भवति न च नैरयिकावस्थायां चनन्या अंतकिरिया ॥ चारित्रपरिणामस्तया स्वाभाब्यादिति ।पषमसुरकुमारादिषु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy