SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ ( ४६ ) अभिधानराजेन्द्रः । अंगुल प्रमाणमिदं सिर्फ यत्र कुलप्रमाण परागण मेवेति भूते तम्मत संभार्य तु सर्ववेदिनो विद न्तीति । तदेोगितमुपाधमणस्य भगवा वीरस्याङ्गलं कथमिदमुच्यते श्रमदायीरस्य सप्तहस्तप्रमा त्वादेकस्य हस्तस्य चतुःशत्चालमानाप चिकशताङ्गलमानो भगवान सिद्धो भवति स ए खात्मानमतान्तरमाश्रित्य स्वहस्तेन साहस्तत्रयमानत्वातुलमान गायतः सामर्थ्यादेकमुत्सेधा श्रीम महावीरापेक्षा इसमे भवति । येषां मतेन भगवानात्माङ्गलनामा स्तेन साहस्त श्यमानत्वामन भगवत एकस्मिनात्माले एकमु तस्य च पञ्च नव जागा भवन्ति श्रष्टषष्यधिकशतस्य अष्टोत्त रशतेन भागापहारे एतावत एव भावात् यन्मतेन तु भगवान्दिसत्यमङ्गलशतं स्वस्तेन पञ्च दस्तमागत्य सन्मते नगयत एकस्मिन्नात्माङ्गुल एकमुत्सेधाङ्गुलं तस्य च द्वौ पञ्चमागौ भ वतः । अपप्रयधिकशतस्य विंशताधिकशतेन भागे हृते इत सभासदेवमिहायमतम पेयैमुत्सेधा भगवातस्यार्करूपतया प्रोकमित्यवसेयमिति । तदुत्सेधायं सहस्रगुतिं प्रमाण भवति कथमिदमवसीय उच्यते ज्ञरतअवर्ती प्रमाणानात्मानकिल विंशतिशतं नां नवति भरतात्मा कुलस्य प्रमाणा गुलस्य चैकरूपत्या लेन तु मानत्वाविध प दृष्टचत्वारिंशत्सहस्त्राण्यङ्गानां संपद्यन्तेऽतः सामर्थ्यादेकस्मिन् प्रमाणाङ्गुले चत्वारि शतान्युत्सेधाङ्गुलानां भवन्ति । विंशत्यधिकरातेन श्रष्टचत्वारिंशत्सहस्राणां भागापहारे एतावतो लाजात्यमुत्तगुणमेव स्थान कथं सहस्रगुणमुकं सत्यं किं तु प्रमाणाकुलस्पात योत्सेश्राकुलरूपं वाढल्यमस्ति ततो यदा स्वकीय वाढल्येन युक्तं यथावस्थितमेवेदं विश्यते तदोत्से पाइला चतुःशतगुणमेव भवति दललन पाहल्येन तचतुष्टयलदेवं गते तदा करना सहस्रा मालपासून पाल विहान प्रमाणले तिस्रः श्रेणयः कल्पले एकाविभा ती द्वितीयाऽपि तायमानयतीचापि देय्वैण चतुःशतमानैव विष्कम्भतलं ततोऽस्यापि विकम्भो कुलप्रमाणः संपद्यते तथा च सत्यङ्गुलशतद्वयदीर्घा अङ्ग विष्कम्ना इयमपि सिद्धा । ततस्तिसृणामप्येतासामुपर्युपरि व्यवस्थापने उत्सेधालतोऽकुलस विष्कम्भा प्रमाणाङ्गलस्य सुचिः सिद्धा भवति तस्म कृत्योपाला सत्सहस्रगुणमुकं वस्तुतस्तु चतुःशतगुणमेव अतएव पर्वतविमाना मानाने अ तृतीयलक्षणस्यविनापितेन मी तु सहखगु गया अलविष्कम्भया मुख्यति शेष भावार्थ वात (पुढ बीति ) रत्नप्रभादीनां ( कंमाणंति ) रत्नकारकादीनां ( पातालाति) पातान्त्रकलशानां ( भवणाणंति ) भवनपत्यावासादीनां (जवणपत्थमाणंति भवनस्तर स्तरान्तरे तेषां ( निरयाणंति ) नरकावासानां (निरयावालेयाणति ) नरकाबासन हात]रेकारसि हेव एकाइयादिना प्रतिपादितानां नरकप्रस्तद्वानां शेषं प्रतीतं Jain Education International अंगुलिमुहा नवरम् ( टंकाणंति ) विटङ्कानां ( कृाणंति ) रत्नकूटादीनां (लाति) मुपतानां सिहरीणंति ) पर्वतानामेव शिखरयां (पण्यात मला ज लधिवेलाविषयभूमीनामूर्द्धाघोभूमिमध्ये ऽवगाहः । तदेवम्"गुप्तचित्रिणी स्वादिगापन्यस्ततादीनि योजनाव सानानि पदानि व्याख्यातानि । 30 साम्प्रतं शेषाणि श्रेण्यादीनि व्याविषयांसुराह से समास तिविद्धे पत्ते तं जहा से अंगुले परं गुले घणगुले असंखेज्जाओ जोअणकोड कोमीओ सेढी सेडीए गुणियाणं परं परं गुण लोगो संर लोगो गुण संखेज्जा लोगा असंखेज्जएणं गुणिश्रो लोगो असंखेला सोगा अर्थ लोगो गुणिश्रो अनंता लोगा एएमिणं सेढिअंगुल पयरं गुलघरांगुलाएंणं कर कयरेर्हितो अप्पे वा बहुए वा तुने वा विसेसाहिए वा सच्चयो सेडिगुले पयरंगुले असंखेज्जगुणे पगुले श्रसंखेज्जगुणे सेत पमाणंगुले । अनन्तरनिर्णीतप्रमाणाङ्गुलेन यद्योजनं तेन योजनेनासंख्येया यो जनकोट कोट संपतिसमचतुरखीकृतकस्यैकाणिवति ( सप्तरज्जुप्रमाणत्वं लोकस्य लोगशब्दे ) अनु तदिदं सप्तरज्ज्वायामत्वात्प्रमाणाङ्ग्झतोऽसंख्येययोजना कोटिकोट्यायता पकप्रदोशक श्रेणिः सा च तयैव गुणिता प्रतरः सोऽपि पर्यायागुतो यक: अयमपि येन राशिमा गु तः संख्या लोकाः अध्येयेन तु राशिनः समाहतो उस या लोकाः अनन्तैश्च लोकैरलोकः ॥ अनु० ॥ प्रवः । श्रा० म० प्र० । विशे० । वात्स्यायनमुनौ पुं० श्रङ्गी पाणौ लीयते वा रु–श्रृङ्गुष्टे, न० वाच० । : अंगुलपोहनिय कत्य दिद्विप्रकृतिरानचयति परिभाषाश यगादनामानमेवामस्तीति पृथक्रिया अतोऽस्वरादितीक प्रत्ययः जी० १ प्रति० । अङ्गुल द्विकादिशरीरावगाहनामाने, प्रज्ञा० १ पद । | अंगुलि (ली) मुली ० अङ्ग-उनिया प् वा च० करपादशाखायाम्, तं० औ० | प्रब० । गजकर्णिका वृक्षे, गजएकाच पुंस्यमपि संवृताधरोष्ठमलिनेसि शकु०याच अंगुलिकोश- अङ्गलिकोश-पुं० अङ्गुलीनां रक्तार्थ प्रियमाणे तदायर दी, रा० तकारणे "अंगुणि" । नि चू० १ उ० । अंगुलि [ ले ] जगती भयसी ततः कः । श्रङ्गुल्याभरणविशेषे, औ० । उपा० | प्रब० । श्राष० । - कल्प० । श्र० । श्रा० म० प्र० । अंगुलिम्फोमण - अङ्गलिस्फोटन न० मङ्गुलीनां परस्परं ताम ने, कढिकाकरणे च तं० | अंगुलिमुहालि श्री० [अङ्गुलीवी या चाज्ञयतः कायोत्सर्गस्थितिरूपे होता" ओ वि य, चावतो तह य कुरा उस्सगं आज्ञावगगणणट्ठा, संग्वणां च जोगाणं " श्राव० ५ अ० । प्रव० 1 श्रालाप For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy