SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ (३४) अहिसविनाग अभिधानराजेन्द्रः । प्रश्रो यथा सिम्स्य स्वार्थ निर्तितस्येत्यर्थोऽशनादेः समिति सरऊ नईए समं मिलित्तासम्गदुवारंति पसिद्धमावन्नो जीए. सातत्वेन पश्चारकर्मादिदोपपरिहारेण विभजनं साधवे दान- उत्तरदिसाए बारसहि जोयणेहिं अट्ठापयनगवरो जत्थ भद्वारेण विभागकरणं ग्था सविभागस्तस्य (सचित्तनिक्खेवणे- गवं प्राइगरो सिद्धो जत्थय भरहेसरेण सीहनिसिज्जाययणं त्यादि) सचित्तषु ब्रीह्यादिषु निक्षेपणमन्नादेरदानबुद्धया मा. ति कोसुश्चं कारियं नियनियवम्पप्पमाणसठाणजुत्ताणि अचतृस्थानतः सचित्तनिक्षेपगमेवं सचित्तेन फलादिना स्थगनम उवीसजिणाणं बिंबाई ठाषियाई तत्थ पुवदारे उसभजियाणं सचित्तपिधानम् २ कालानिक्रमः कालस्य साधुभोजनकाल- दाहिणदारे संभवाईणं चउमं, पच्छिमदुवारे सुपासाईणं अस्यादिक्रम उल्लङ्घनं कालातिक्रमः । अयमभिप्रायः कालमून. टुराहं उत्तरदुवारे धम्माईणं दसराहं थूभसयं च भाउप्राणं मधिकं च ज्ञात्वा साधवो न ग्रहीष्यन्ति शास्यन्ति च यथा- तेण च कारिग्रं। जीए नयरीए वत्थव्या जस अट्ठावयउच्चव्यऽयं ददात्येवं विकल्पतो दानार्थमभ्युत्थानमतीचर इति ३ । यासु किलिसु जो असेरीसयपुरे नवंगवित्तिकारसाहासतथा परव्यपदेशः परकीयमेतत्तेन साधुभ्यो न दीयते इति मुम्भवहि सिरिदेविंदसूरीहिं चत्तारि महाबियाई दिव्यसत्तीय माधुसमतं मणनं जानन्तु साधवो यद्यस्यैतद्भक्कादिकं ज. गयणमग्गेण आणीआई जत्थ अज्जवि नाभिरायस्स मंदिरं वेत तदा कथमस्मन्यं न दद्यादिति साधुप्रत्ययार्थम् अथवा जत्थ पासनाहवामित्रसीयाकुंडं सहस्सधारं च पायारट्रिो उस्मादानान्ममान्नादेःपुण्यमस्त्यिति भणनमिति ४ मत्सरिता मत्तगयंदजक्खो अलाविजस्स अम्ग करिणो न संचरंति अपरणेदं दस किमह तस्मादपि कृपणो हीनो वाऽतोऽहमपि संचरंति था ता मरंति गोपथराईणि य भणेगाणि य लोइअतिददामीत्येवंरूपोदानप्रवर्तकविकल्पो मत्सरिता पते चाति- हाणि वळंति "पसा पुरी अउज्का, सरसजलाभिसिच्चमाणचारा पच न भङ्गा दानार्थमन्युत्थानं दानपरिणतेश्च दूषितत्वात्। गढभित्ती । जिणसमयत्तितित्थी, जत्तपवित्तिप्रजणा जयर।। भलस्वरूपस्य चेहैवमभिधानात् यथा “दाणंतराय दोसा, ण कह पुण देविंदसूरिहिं चत्तारि विबाणि अनुज्मापुरश्रो आणिदे दिजंतयं च वारे । दिन्ने वा परितप्पड़, इति किवणता याणित्ति नन्न सेरीसेयनयरे विहरंता बाराहिअपरमावश्धभवे भंगो" १ उपा० १ अाधः। रणिंदा उत्तावद्वीयसिरे देविंदसरिणो उ कुरुमि अप्पए गणेअई (ति) व-अतीव-० अति-श्व-समासः । अतिशयायें, - काउसलिंग करिंसु एवं बहुवारं कारिते दहण सायएई पुच्चियं पंचा० १९ विव० । "अश्व णिचंधयारकनिएसु" प्रश्न आ. भय को विसेसो श्थ काउसम्गकरणे सरिहि नणि त्य २दा।"अश्व सोमचारुरूवा" अतीव अतिशयेन सोमं दृष्टिसु पहाणपत्रही चिहजोसे पासनाहपम्मिा कीरइसा यसत्तिर्डि भगं चारु रूपं येषां तेऽतोव सोमवारुरूपाः जी०३ प्रति०३ उ०। अपामिहेरा हव तो सावयवयणेणं परमावई भराहणत्थं उववासतिगं कयं गुरुणा आगया जगवतीए ब्राश्टुं जहा सी भउ [य] अयुत-न चतुरशीत्या सकैर्गुणिते, अनु० । अ पारए अंधो सुत्तहारोचिट्ठ सा जर इत्थ आगच्छ अहमजतं युताने, स्था०२०। अनु० । जी । । दशसहस्रषु, क. च करे सूरिप अत्थमिए फलहिअं अंधाडउमादव अणुदिप सामसंबके, असंयुक्ते च वाच । पडिपुग्मं संपामेश तो निप्पज्ज । तओ सावपदि तदाहरणत्थं अउमंग-अयुताङ्ग-न चतुरशीत्या सर्गुणिते अर्थनिपूरे, जी०। सो पारए पुरिसा पवित्रा सो आगओ तहेव घमिनमाढत्ता ३ प्रति० । अं० । कल्प० । स्था० । अनु। धरणिदधारिश्रा निप्पना पमिमा घर्मितस्स सुत्तहारस्स पमिअननसह-अयुतसिक-त्रि० कारणकपालादेरपृथग्नूततया माएहिं अपमासा पाउम्भूभो । तमुविक्खिनणा उत्तरकाउंघ मित्रो पुणो समारिनेण मसो दिट्ठो ढंकिग्रा वाहिआरुहिर निस्ससिद्धे कायजध्ये घटादौ, तथाभूते वैशेषिकोक्त च्याश्रिते गुणे, रिमारकं तो सूरीहिं जाणिग्रं किमयं तुमप कयं पयम्मि कर्मणि च वात्रा प्रा०म० । सम्म० । स्या। मसे अत्यतं सा पमिमा अईव अज्मुअ अह समप्पभवा हुंता। अउजक-अयोध्य -त्रि० परैयामशक्ये, जी० ३ प्रतिः ।। तो अंगुटेणं चंपिउं थंभि सरुदिरं एवं तीसे पमिमाए निपुगतत्वात्परबलैः संग्रामयितुमशक्ये, स्था०४ ० । पन्नाप च नवीसं अनाणि बिबाणि स्त्राणीहिंता आणित्ता गविअउज्झा-अयोध्या-स्त्री० विनीताऽपरनामके पुरीनेदे, आणि।तो दिव्वसत्तीए अउज्जापुरोतिनि महाबियाण रत्तीय तमाहात्म्यम् । गयणमग्गेण आणियाणि । चनत्थे वि आणिजमाणे विहाया अनुज्काए पगठिया जहा अडका अवज्मा कोसना विणीया रयणी चनधारासणेयग्गामे खित्तमज्जे बिबं वि गमासिसा केयं इक्खागुनुमी रायपुरी कोसनत्ति एसा सिरिउसन रिकुमारपानेण चालुक्कचकवणा चमत्थंबिध कारिता गविग्रंप अजिअअभिनंदणसुमअणंतजिणाणं तदा नवमस्स सिरिवी घं सरीसे महप्पनाचो पासनाहो अज वि संघेण पृश्जर मिरगण हरस्स भवनाउणा जम्मनूमी रहुवंसमवाणं दसरहराम च्चावि उवदवं कारिखं न पारेति कुसुअघमित्तेण न तहा सलाभरहाणं च रज्जहाणं विमलवाहणाइ सत्त कुलगरा इत्थ उप्प घमा अवयवा दीसति तम्मि अगामे तं बिंब अज वि चेहरे पृश्रा सभसामिणो रज्जानिए मिहुणगदि निसीणीपत्तयं उ जशत्त । इतिश्री अयोध्याकल्पः समाप्तः ती०१३ कल्पागन्धिदयं घिनु पापसुन्दं तो सा हृविणोया पुरिसत्ति नणि अंस सायतीविजये वर्तमाने पुगेयुगो च"दो अनज्जाओ" स्था०२ ग कण तो विरणीयसि सा नयरी रूढा । जन्थ य महासए सी- अउ (तु) ल-अतुल-त्रि० अनन्यसरशे, प्राथ. ६० । याप अप्पाणं साहंतीए नि प्रसीबवलेण अग्गी जबपुरा को सो द निरुपमे, उत्त० २० अ०। प्रधाने, श्रा० । नास्ति तुला शुअंजनपुगे नयरि दोसंतोनिप्रमाहप्पण तीए चेव रक्खि प्रोजाय अजरहवसुहागोत्रस्स ममनूश्रा सया नवजोअणवित्थिमा ताया यस्यामिति तिबकवृक्के, पुं। वाच । वारसजोअणदीहा य जत्थ चक्केसरी रयणमयायतणदिप. | अनो-अतस्-अ० दस तसिम्-पतकेतुकार्ये, वाच० "प्रमोसन्वे डिमा संघविर हरेर । यो मुहजक्खो अ जत्थ धम्भरदहोउ..हिसिया " सूत० १ ० १ ० १ उ.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy