SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ (३२) अइसेस अभिधानराजेन्द्रः। अश्सेस स्तौ तथा यक्षौ देवाविति विंशतितमः २० वृहद्वाचनायामन- र्वापर्यम् । शिएम १० असंदिग्धम् ११ अपहृतान्योत्तरम् १२ न्तरोक्नमतिशयद्वयं नाधीयते अतस्तस्यां पूर्वेऽटादशैव श्रम- हृदयग्राहि १३ देशकावाव्यतीतम् १४ तत्वानुरूपम् १५ अप्रमोज्ञानांशब्दादीनामपकर्षोऽभाव इत्येकोनविंशतितमः १६ म. कीमाप्रमृतम १६ अन्योऽन्यप्रगृहीतम् १७ अभिजातम् १८ नोझानांप्रादुर्भाव इति विंशतितमः २० (पवाहरोत्ति)प्रव्या- अतिस्निग्धमधुरम १४ अपरमर्मविद्धम २० अर्थधर्माच्यासा. हरतो व्याकुर्वतो भगवतः (हिययगमणीउत्ति) हृदयङ्गमः (जो- नपेतम् २१ उदारम ५५ परनिन्दात्मोत्कर्षविप्रयुक्तम २३ उपगयणनीहारीत्ति) योजनातिक्रमी स्वर इत्येकविंशः२१ (अद्धमा- तवाघम २४ अनपनीतम २५ उत्पादिताचिनकौत हलम २६ गहीयत्ति)प्राकृतादीनांपनां भाषाविशेषाणांमध्ये या मागधी ना- अद्भुतम् २७ अनतिविम्बितमा २८ विभ्रमविक्केपकिलिकिञ्चिता. म भाषा 'रसोलसौ' मागच्यामित्यादिलक्षणवती सा असमा- दिविमुक्तम २५ अनेकजातिसंश्रया द्विचित्रम् ३० आहितविशेश्रितस्वकीयसमग्रलक्षण्यईमागधीत्युच्यते तया धर्ममाख्याति पम् ३१ साकारम् ३२ सत्यपरिग्रहम् ३३ अपरिवदितम् ३४ तस्याएवातिकोमलत्वादिति द्वाविंशः२२(भासिज्जमाणात्ति) अब्युच्छेदम् ३५ चेतिवचनम महानुन्नावर्वक्तव्यमिति । तत्र भगवताऽभिधीयमाना (श्रारियमणारियाणंति) श्रार्यानार्यद. संस्कारवत्त्वं संस्कृतानिणयुक्तत्वम । नदात्तत्वमुच्चैर्वृत्तिता २ शोत्पन्नानां द्विपदा मनुष्याश्चतुप्पदा गवादयः मृगा पाटव्याः उपचारोपेतत्त्वमग्राम्यता ३ गम्भीरशब्द मेघस्येव ४ अनुनादित्वं पशवो ग्राम्याः पक्षिणःप्रतीताःसरीसृपा उर:परिसपी भुजप- प्रतिरवोपेतता ५ दकिणत्वं सरलत्वं ६ उपनीतरागत्वं मानरिसपश्चेिति तेषां किमात्मन श्रात्मतया श्रात्मीययेत्यर्थः भाषा कोशादिग्रामरागयुक्तता ७ पते सप्त शब्दापेक्वा अतिशयाः । सया भाषाभावेन परिणमतीति संबन्धः । किं भूताऽसौभा अन्ये त्वर्थाश्रयास्तत्र महार्थत्वम् वृहदभिधेयता G अव्याहत. त्याह हितमभ्युदयः शिवं मोक्षः सुखं श्रवणकालोद्भवमा पौर्वापर्यत्वम् पूर्वापरयाक्याविरोधः । शिष्टत्वम् अभिमतनन्दं ददातीति हितशिवसुखदेति त्रयोविंशः २३ पूर्व भवा सिमान्तोक्तार्थता वक्तुः शिष्टतासूचकत्वं वा १० असंदिग्धत्वम् न्तरेऽनादिकाले वा जातिप्रत्ययबद्धं निकाचितं वैरमामित्रभा असंशयकारिता ११ अपहृतान्योत्तरत्वम् परदूषणाविषयना १२ वो येषां ते तथा तेऽपि च आसतां मध्ये देवा वैमानिका अ हृदयग्रादित्वम् श्रोतृमनोहरता १३ देशकालाव्यतीतत्वम् प्रस्तामुरा नागाश्च भवनपतिविशेषाः सुवर्णाः शोभनवर्णा एते वोचितता १४ तत्वानुरूपत्वम् विवक्तिवस्तुस्वरूपानुसारिता च ज्योतिष्का यक्षराक्षसकिन्नराः किंपुरुषाः व्यन्तरभेदाः ग १५ अप्रकीर्णप्रसतत्वम् सुसंबन्धस्य सतः प्रसरणम् अथवाऽ रुडागरुडलाञ्छनत्वात् सुपर्णकुमारा भवनपतिविशेषाः ग संबद्धाधिकारित्वातिविस्तरयोरजावः१६ अन्योऽन्यप्रगृहीतत्वम् न्धर्वा महोरगाश्च व्यन्तरविशेषा एव पतेषां द्वन्द्वः ( पसंतचित्तमागसत्ति) प्रशान्तानि समङ्गतानि चित्राणि रागद्वेषा परस्परेण पदानां वाक्यानां वा सापेक्वता १७ अभिजातत्व धनेकविधविकारयुक्ततया विविधानि मानसान्यन्तःकरणा चक्षुःप्रतिपाद्यस्येव नूमिकानुसारिता १८ अतिस्निग्धमधुरत्वम् नि येषां ते प्रशान्तचित्रमानसा धर्म निशामयन्ति इति चतु घृतगुमादिवत् सुखकारित्वम् १६ अपरमर्मवेधित्वम् परमर्माविशः २४ वृष्वादतया इदमन्यदातशयद्वयमधीयते यदुत अ नुद्वहनस्वरूपत्वम् २० अर्थधर्माज्यासानपेतत्वम् अर्थधर्मप्रतिन्यतीर्थिकप्रावचनिका अपि च रणं वन्दन्तो भगवन्तमिति ग बहत्वम् २१ उदारत्वम् अभिधेयार्थस्यातुच्छत्वगुम्फं गुणविम्यते इति पञ्चविंशः २५ आगताः सन्तोऽर्हतः पादमूले नि शेषं वा २२ परनिन्दात्मोत्कर्षविप्रयुक्तत्वमिति प्रतीतमेव २३ प्रतिवचना भवन्ति इति षकिंशः २६ ( जो जो वि य उपगतश्लाघत्वम् उक्तगुणयोगात् प्राप्तश्लाघता २४ अनपनीतगति) यत्र यत्रापि च देशे (तो तो त्ति ) तत्र तत्राs त्वम् कारककालवचननिङ्गादिव्यत्ययरूपवचनदोषापेतता २५ पि च पञ्चविंशतियोजनेषु ईतियाध्यागुपद्रवकारी प्रचुरमे उत्पादिताच्चिन्नकौतूहलत्वम् स्वविषये श्रोतृणां जनितमविच्छिन्नं पकादिप्राणिगण इति सप्तविंशः २७ मारिर्जनमारक इत्यष्टा कौतुकं येन तत्तथा तद्भावस्तत्वम् २६ अद्रुतत्वमनतिविलम्बिविंशः २८ स्वचक्रं स्वकीयराजसैन्यं तदुपद्रवकारि न भव तत्वं च प्रतीतम् २७----२८ विभ्रमविक्केपकिलकिञ्चितादिवितीति एकोनत्रिंशः २६ एवं परचक्र परराजसैन्यमिति त्रिंशः मुक्तत्वम् विभ्रमो वक्तमनसो भ्रान्तता विक्केपस्तस्यैवाभिधेयार्थ ३० अतिवृष्टिरधिकवर्ष इत्येकत्रिंशः ३१ अनावृष्टिवर्षणाभाव प्रत्यनासक्तता किनिकिञ्चितं रोषभयानिवाषादिनावानां युगइति द्वात्रिंशः ३२ दुर्भिक्षं दुष्काल इति वयस्त्रिंशः ३३ (उप्पा- पहासककरणमादिशब्दान्मनोदोषान्तरपरिग्रहस्तैर्विमुक्तं यत्त इयावाहित्ति) उत्पाता अनिष्टसूचका रुधिरवृष्टयादयस्तद्धे- त्तथा तद्भावस्तत्वम् २६ अनेकजातिसंश्रया द्विचित्रत्वम श्छ तुका येऽनास्ते औत्पातिकास्तथा व्याधयो ज्वराद्यास्तदु- जातयो वर्णनीयवस्तुरूपवर्णनानि ३० श्राहितविशेषत्वम् वचपशमोऽभाव इति चतुस्त्रिंशतमः ३४ अन्यञ्च "पवाहरो" नान्तरापेकया दौकितविशेषता ३१ साकारत्वम विच्छिन्नवर्मइत श्रारभ्य येऽभिहितास्ते प्रभामण्डलं च कर्मक्षयकृताः पदवाक्यत्वेनाकारप्राप्तत्वम् ३२ सत्वपरिगृहीतत्वं साहसोपेतता शेषा भवप्रत्ययेभ्योऽन्ये देवकृता इति पते च यदन्यथाऽपि ३३ अपरिखेदितत्वम अनायाससंजयः ३४ अव्युच्छेदित्वं विवदृश्यन्ते तन्मतान्तरमेव मन्तव्यमिति सम०३४ स०(इदमत्रनि- क्वितार्थसम्यसिलिं यावदनवच्छिन्नवचनप्रमेयतेति ३५ सम। गमनं चत्वारो जन्मप्रतित एकोनविंशतिः देवकृताः एका सूत्रार्थाद्यतिशयाः। दश घातिकर्मणां क्याद्भवन्तीति चतुस्त्रिंशदतिशयाः उक्ताः दर्श०)। सत्यवचनस्य पञ्चनिशदतिशयाः। मुत्तत्ये अइसेसा, सामायारी य विज्जजोगाइ । पणतीसं सच्चवयणाइसेसापएणता। विज्जाजोगाइ मुए, विसति दुविहा अओ होति ।। पञ्चत्रिंशत् स्थानकं सुगमं नवरं सत्यवचनातिशया आगमेन | हातिशयात्रिविधास्तद्यथा सूत्रार्थातिशयाः सामाचार्यतिरष्टा एते तु ग्रन्थान्तरे दृशाः संजावितवचनं हि गुणवद्वक्तव्यं । शयाः विद्या योगा आदिशब्दान्मन्त्राश्चेति त्रयोऽतिशयास्तत्रतद्यथा संस्कारवत् १ उदात्तं २ उपचारोपेतं ३ गम्भीरशब्दम् ४ विद्या स्त्रीदेवताधिष्ठिता पूर्वसेवादिप्रक्रियासाध्या वा योगाः अनुनादि ५ दक्किणम् ६ उपनीतरागं ७ महाथै ८ अव्याहतपौ- पादपप्रनृतयो गगनगमनादिफलाः । मन्त्राः पुरुपदेवताः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy