SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ (३०) अइसस अनिधानराजेन्डः । असेस याया ग्रहणं भवति । हिग भित्र वा विश्यक वसनमिति। | जहा पंचवाणे जाव बाहिं उस्मगस्स एगगयं वा दुगयं वा यदुक्तं सूत्रेऽतिरायं चति तत्र याशब्दव्याख्यानार्थमाह । वसमाएँ नाइकमइ उचगरणाइसमे नत्तपागाइ मेसे ।। वासद्देण चिरं पि, महपाणादीमुमो उ अत्यजा। एत व्याख्यातमेवेति इदमधिकमुपकरणानिशेषःशेषसाधुभ्यः ओयविए भरहम्मि, जह राया चक्कवहादी। सकाशात प्रधानोज्ज्वल वस्त्राापकरणतः उक्नंच । “श्रारिवाशब्देनेदं सूच्यते चिम्मपि कालं महा (पाना) प्राणा- यगिलागाणं, महला मइला पुणो वि धोवति । मा हु गुरुण दिपु ध्यानेषु स तिष्ठत स हि यावन्नाद्यापि विशिष्टलाभो भ- | अवमो, लोगम्मि अजिरणं इयरोत्त" ॥१॥ ग्लाने इत्यर्थः वनि तावन्न निवर्तते ध्यानादत्रैव दृष्टान्तमाह । यथा गजा भक्तपानातिशेपः पूज्यतरभक्तपानतेति उक्तञ्च " कलमायणा चक्रयादिगदिशब्दाद्वासुदेवपरिग्रहः (ओयविए) प्रसाधि- उ पयसा, परिहाणी जाव कोद्दयज्झजी । तत्थ उ मिउप्पतरं, ते अर्द्धभरने वा न निवर्तते यावदवध्यादिलाभो न भवतीति। जन्थ य ज अच्चियं दोसु" ॥१॥ (कोद्दवज्झन्जित्ति काहबअथ महाप्राणध्याने का कियन्तं कालमुन्कर्पतस्ति नीति जाउलये दासुति ) क्षेत्रकालयोरिति गुणाचने "सुत्तत्थथिप्रतिपादनार्थमाह । करणं, विणश्री गुरुपूय से य बहुमाणो । दाणवइसम्बुद्धी, वारसवामा भरहा-हिवस्स छच्चेव वासुदेवाणं । बुद्धोबलबद्धणं चेव त्ति" स्था० ७ ग०॥१॥ तिणि य मंझलियम्म, उम्मामा पागयजस्म ।। गणावच्छेदकस्य गणे द्वौ अतिशयौ । महाप्राणध्यानमुत्कर्षनो भरताधिपस्य चक्रवर्तिनो द्वादश (मूत्रम् ) गणावच्यस्स गणसि ए दो अइमेसा पवणि यावत्यः वर्षाणि वासुदेवानां वलदेवानामित्यर्थः । साना तं जहा गणावच्चए अंतो उवस्सयस्स एगरायं वा वीणि वर्णणि मालिकस्य परमासान् यावत् प्राकृतजनस्य। दुगयं वा वममाणे णो अपकमइ १ गणावच्छेदए बाहिं उजे जत्थ अहिगया खबु, अस्सादचक्खमाइया रम्या । वस्मयम्स एगरायं वा दुरायं वा वसमाण को अतिकमह।। तेसि जरणम्मि कणे, मुंजनि भाए अदंमादी ।। " गणावच्छेयस्स गणंसि णं" इत्यादि गणावच्छेदकस्य ये "अस्सादद्धक्खमाइया" महाश्वपत्यादयो यत्राश्वभर- गणे गणमध्ये द्वावतिशयौ भवतस्तद्यथा गणावच्छेदक उपागादौ गज्ञा अधिकृता व्यापारिनास्ते सेगमश्वादीनां भरणे श्रयस्यान्तः एकरात्रं वा द्विरात्र वा वसन नातिकामति नाऊने मनि भोगान् अदगडादीन दगडादिरहितान् भुङ्क्ते न तस्य तीचाग्भाग्भवति तथा गणावच्छेदको दहि रुपाश्रयादेकगनथा भोगान् भुजानस्य दण्डोऽपराधो वा अद्याप्यश्वादिभ- त्रं वा द्विरात्रं वा वसन् नातिकामति । एतौ च द्वावप्यतिशरणभावात् एष दृष्टान्त उक्तः। यो सूत्रोक्ती गणावच्छेदकस्य द्रएव्यौ यो नियमादाचार्यो भसंप्रति दार्शन्तिकयोजनामाह । विष्यति यः पुनर्गणावच्छेदकत्वे वर्तमान प्राचार्यपदस्यानह. इय पुनगयाधीते. वाहु नामेव ताम्मणे पच्छा। स्तस्यैतौ द्वावष्यतिशयो न कल्पते । भाष्यम् । पियइ ति व अत्थपए, मिणइ त्ति व दो वि अविरुछा। पंचेते अतिसेसा, आयरिए होंति दोलि उ गणिस्स । इत्येवममुना दृशान्तप्रकारेण पूर्वगते अधीने "बाहुसनामेव" भिक्खुस्स कारणाम्म उ, अतिसेसा पंच वा जणिया ।। भद्रबाहुग्वि तत् पूर्वगतं पश्चात् महापानध्यानबलेन मिनाति पते अनन्तरसूत्रोदिताः पञ्चातिशया आचार्य भवन्ति । दागनिःशेषमात्मेच्छया तावन्न निवर्तते नतश्विरकालमपि वसति णिनो गणावच्छेदकस्य निकाः पुनः कारणेऽप्यतिशया भणितस्य न कोऽव्यपगधःप्रायश्चित्तं दण्डो वा। संप्रति महापान ताः । एतदेवाह । शब्दस्य व्युत्पत्तिमाह पिबतीति वा मिनोतीनि वेति द्वावपि जे सुत्ते अतिसेमा, आयरिए अत्थतो व जे जणिया । शब्दावेतावविरुद्धी तत्वत एकार्थापित्यर्थः । नत एव व्यत्तिः पियति अर्थपदानि यत्र स्थितस्तत् पानं महश्च तत्पानं ते कज्जे जयसेवी, भिवस्व विन वाउमी जवति ।। च महापानमिति । येऽतिशेषा आचार्यसूत्रे साकादनिहिता ये चान्ये पञ्चार्थतो अंता गणी वा गणो, विक्खेवो मा हु होज अग्गहणं । भणितास्तान् दशाप्यतिशयान कार्य कारणे समागते। "कजंति ता कारणति वा एगहमिति" वचनात् ( जयसेवीति) यतनया वमनेहिं परिक्खित्तो. न अत्यते कारणे तेहिं ।। सवमानी भिक्षुरपि नवकुशत्वदोषण गृह्यते इति भावः किं तअन्तर्गणी गणा या वाशब्दादेवं बहिरपि । इयमत्र भावना ।। कार्यमत पाह। यद्याचायों वसंतरन्तम्तता गणो बहिर्वसति श्रथ गणोऽन्तम्तत आचायों बहिः किं कारणमाचार्यो गणश्च विष्वक व वालासहमतरतं, सुवादि पप्प इमिवु वा। मति तत वाह (विस्खेवी) इत्यादि प्राचार्यस्य विद्यादिगुणा दस वि भक्ष्यातिमेसा, निक्खुस्स जहकमं कजे ।। दिषु व्याक्षपो मा भूत (अम्गहणमिति) अयोग्यानां कर्मपत चोलममहमनरन्तं ग्लानं शुचिवादिन ऋद्धिवृक्ष वा प्राप्य नती विद्यादीनामग्रहणं भूयात् एताभ्यां कारणाभ्यां वृषभः दशाप्यतिशेषा निक्षा कार्य समापतिते यथाक्रम नजिताविकपगितिमाऽन्तर्बहिर्वा विष्वगाचार्यों वसति । व्य०१ उ०। हिपना भवन्तीति भावःतथा हि वात्रस्य हस्तपादादयःनकाल्यआवायांपाध्यायस्य गण मन अतिशयाः। न्ते अन्य वातिशया यथासंन क्रियन्ते तथा असहो नामासआयरियन्कायस्स णं गांसि सत्त अइसेसा पम्पत्ता मर्थस्तस्यापि यथाप्रयोगमतिशयाः क्रियन्ते । तथाऽतरन् ग्लान: शचिवाई। शोचप्रधानः शिष्य ऋफिवृको गजादिःप्रव्रजित इ. नं जहा आयरिय उज्झाए अंतो उवम्सगस्स पाए निग त्यपामपि दशाप्यतिशया यथायोग विधेयाः । व्य०६००। झिय २ पष्फोमेमाणे वा पमजेमाणेवा नाकमा एवं (जिनकल्पिकस्य सोभतिशयो) “विहो तसि" (जिनक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy