SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ ( २८ ) अभिधानराजेन् अइसेस असे वि अस्थिनशिया, अतिसेसा पंच होति आरिए। जो अनसन कीरइ, नया तिचारो असति सेसे ॥ अतिशेषाः पञ्च भवत्यनेन वदान्येऽप्यतिशयाः पञ्चार्थतो जणिताः सन्ति यः पञ्चानामन्यतरोऽप्यन्य स्थानाचार्य स्य न क्रियतेन च शेषेऽनाचार्ये पञ्चानामेकतरस्मिन्नध्यक्रियमाursaiचारः । तानेव पञ्चातिशयानाह ॥ जत्ते पाणे धुवण, पसंसणा इत्यपायसोए य । आरिए अतिसेसा, अणातिमेसा अणावरिए || उत्कृष्टं जक्तमुत्कृष्टं पानं मलिनोपधिधावनं प्रशंसनं हस्तपा दशौचं च । एते पञ्चातिशेषा अतिशया श्राचार्य अनाचार्ये त्वनतिशया अनाचार्ये पते न कर्तव्या इति नायः । संप्रति दिपानार्थमार " कालसहावा जनं पानं च चिनं खेथे । मणिमलिशा य जाया, चोलादी तस्स धोवंति || यत् कालानुमतं स्वभावानुकूलं चेत्यर्थः भक्तमाचार्यस्य श्रादेयमिति प्रथमो ऽतिशयः । तथा यत् यत्र क्षेत्रे अर्चितं पानीयं तपाद्यमाचार्यस्येति द्विनिमनम लिनानि जातानि तस्यार्थस्य प्रकारयन्ते किं कारणमिति चे दत आह । परवादीण अगम्मे, नेव अव कति मेहा । जह अकद्दितोवि नज्ज‍, एस गणी गुज्जपरिहीणो ॥ यथा परवादिनामगम्यो नवति यथा च शुचिशाकशि अवज्ञानं न कुर्वते यथा चाकथितोऽपि ज्ञायते एव गणी आचार्यस्तथाऽनुयमसीतरही मनिमलिनाकर्तव्यं नन एवं विभूषा दोषप्रसतिर्यत आह । | जह उबगरणं सुरु, परिहरमाणो अमु तो साहू सहख विशुद्धभावो, विमुकवासा प रजोगो ॥ यथा साधुपकरणं क्रमपकरणः सन् परिहरन् परि भगवते नरिष्यते अस5 नायो विशुद्धवासांपास तोति तस्यातिशयः । संप्रति प्रशंसनमाह । गंभीरो मदवितो, त्रयवच्छ सिवो सोमो | त्या दाया ॥ तादिगुणावे, पहाणणाणतत्रसंजमावसतो । माइसनगुरुगुण, विकणं संसरतियये ॥ गम्भीरोऽपरावी मादवितो मार्दवोपेतस्तया अभ्युपगतस्य शिष्यस्य प्रातीच्छिकस्य वत्सलो यथोचितवात्सल्यकारी तथा शिवोऽनुपवस्तथा सोमः शान्ताकृतिः तथा विस्तीर्णकुत्पन्न दाता कृतज्ञः श्रुतवान् तथा कान्यादिगुणोपेतः प्रधानज्ञानतपः संयमाना मावसथी गृह एवमादीनां सतां गुरुगां नाविकत्थनं श्लाघनमेवं चतुर्थः प्रशंसनः निशयः अथवा प्रशंसनस्य फलनात् । सगुना चैव मया। भावे ट्रोग्न संसणं, निगमे विसान्जो ॥ मगुणोत्कीर्तनायां महती निर्जरा जवान तथा सद्गुणकीनावादिनां प्राकृती भवन अपभ Jain Education International । इसेस महान गुणो गुणवन्तमाचार्य श्रुत्वा बहूनां राजेश्वर तलवरप्रनतीन पृष्ठार्थमनिगमो भवति । पृथ्यानिमित्तमाचार्यसमीप मागच्छन्त आगताश्च धम्मं श्रुत्वा भगारधर्ममनगारधम्मं वा प्रतिपद्यन्ते इति द्विविधलाभः । पम्मातिशयप्रतिपादनार्थमा करचरण नयनदसणा, ईपाच अतिसेो । आयरियस उ सययं, कायव्वो होति नियमेण ॥ करचरणनयनदशनादिप्रकालनं पञ्चमोऽतिशयः सततमाचार्यस्य नियमेन जवति कर्तव्यः । अत्र पर आई । मुहनयतपाया - दिघोवणे को गुणणे त्ति ते बुधी । अग्निमतिनापिया, होइ गोप्यया चैव ॥ मुखपनपादिचाने को गुण इति एषा ते बुद्धिः स्यात् ममुखादिजनेनपटुता जरा नित्यं मति पटुता वातायनपादादिकाने या अञ्जन | पहारीता भवति गुणो मुखादा तिशयाः पञ्च । उपलक्षणमन्यदपि यथायोगमाचार्यस्य कप्तव्यं तथा चाड ॥ "" असदस्य जेण जोगा- संचाणं जद व हो येस्स्स | कति त ज संजोगा न हायति ॥ यथा स्थविरस्याशवस्य सतो येन येन क्रियमाणेन योगानां सन्धानं भवति तत्तत्तस्याचार्यस्य साधवः कुर्वन्ति तथा (से) तस्याचार्यस्य योगा न हीयन्ते न हानिमुपगच्छन्ति । एए पुलिसे, उपजीवे न याविको वि दढदेहो | निदरिणं एत्थ जवे, अज्जसमुद्दा य मंगू अ ॥ एतान् पुनरतिशयान् को प्रत्याचार्यो दृढदेहः सन् नोपजीवति यस्त्वदृढदेहः सोऽशनो नृत्वा उपजीवति न तु तैरतिशयै गर्व करोति यामि सम्यते। अत्र निदर्शनं नवत्यार्थसमुद्र महस्याचार्यका एतदेव निदर्शनद्वयं भावयति । अज्जम मुद्दा दुव्वल, कितिकम्मा तिथि तस्स कीरति । सुनत्यपोरिसिसमु-द्वियाण तयं तु चरमाए । आर्य समुद्राः सूरयो दुर्वा दुर्बल रास्ततस्तेऽतिशयानुजीवितवन्तोऽनुपजपने योगसंधानकरणः शस्तथा च तप्रतिदिन णिणि विपाणि क्रिय तथा सुत्रार्थपीरूपमुपस्थानां तृतीयं कृतम् चरम भावना सरसमाप्य यात्रि पद्या क्रियते तावत्प्रथमा विश्रामणा द्वितीयाऽथ पारूपसमायनन्नरं तृतीया चरम पर्यन्तं कालक्रमम सकु तेसिं, दो बंगादी नवी पेप्यति । मंगुस्स न किइकम्मं, न य बीसुंघेप्पए किं वि ।। श्राद्धकुत्रेषु तेषु नेपामार्थसमुद्राणामाचार्याणां योग्यानि विक किया पका रास्कृतिक किति विवक मापके ने किया धा मन्यते दीया होत्य विष्वगानीतमपि न मुझे तौ च पावण्याचा विहरन्तापन्यदा सीपार के गीत ही कार्यकारिक For Private & Personal Use Only : www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy