SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ प्रमुत्त अनिधानराजेन्डः। अश्मुञ्जिय एवं बयासी गच्छामि णं भंते ! अह तुज्झेहिं सकिं सम- मया बुटिकायांस निवयमाएंमि कक्खपमिग्गहरयहरणमाणं ३ पायं वंदति अहामुहं तते णं से अश्मुत्ते कुमारे भ- याए बहिया संपट्टिए विहाराए । तए ण से अमुत्त कुगवं गोपमं सछि नेणेव समणे ३ तेणेव उवागच्छ- मारसमणे वाहयं वाहयमाणं पासइ पासइत्ता मट्टियपाहिं ति उवागच्छतित्ता समणं ३ तिक्खुत्तो आयाहिणं बंधा बंधइत्ता पावियामेव नाविप्रो वित्र णावमयं परिपयाहिणं करेति जाव पज्जुवासति । तते णं जगवं गोयमे | गहयं उदगास पवाहमाणे अनिरमइ । तं च थेरा अदक्खु जणेव समणे भगवं महावीरे तेणेव उवागते जाव पमिदंसेति | जेणेव समण नगवं महावीरे तेणेव उवागच्छति उवागच्छं. पडिसेतिचा संजमे तवसा मायाहिणं पयाहिणं विहरति । तित्ता एवं वयासी । एवं खा देवाणुप्पियाणं अंतेवासी तेणं समणे ३ अतिमुत्तस्स कुमारस्स तीसे य धम्मकहा क- अइमुत्ते णामं कुमारसमणे । सेण नंते अइमुत्ते कुमारसमणे से अतिमुत्ते समणस्स जगवभो अंतिए धम्मं सोचानि कहिं भवग्गहणेहिं सिज्झिहिति जाव अंतं करेहिति ? सम्म हडतुट्ठ० जनवरं देवाणप्पिया अम्मापितरो पापु-1 अज्जोति समणे जयवं महावीरे ते थेरे एवं वयासी । एवं च्छामि तते णं अहं देवानुप्पिया अंतिते जाव पव्वयामि - खलु मज्जो ! ममं अंतेवासी अश्मुत्ते णाम कुमारसमणे हासह देवाणप्पिया ! मा पमिबंध करेह । ततेणं से अति- पगश्नदए जाव विणीए से णं अइमुत्ते कुमारसमणे एगणं मुत्ते कुमारे जेणेव अम्मापियरोतेणेव उवागते जाव पञ्चतिए | चेव भवग्गहणेषं सिज्झिहिर जाव अंते करेहिइ । तंमा गं तते णं अतिमुत्तं कुमारं अम्मापियरो एवं वयासीवालेसि अज्जा ! तुम्ने अश्मत्वं कुमारसमणं हीलह निंदह खिंसह ताव तुमं पुत्ता ! असंबके किएह तुमं जाणसि धम्मं । गरिहह अवमयह तुन्ने णं देवाणुप्पिया अश्मुत्तं कुमारतते णं से अपमुत्ते कुमारे अम्मापितरो एवं खलु अहं समणं अगिलाए संगिएहह अगिलाए उवगिएहह अगिमम्मयाभो जं चेव जाणामितं चेव न जाणामि जंचेव ण माएणं जत्तेणं पाणेणं विणएणं वेयावमियं करेह । अइ. जाणामि तं चेव जाणामि । ततेणं भइमुत्तं कुमारं अम्मा मुत्तेणं कुमारसमणे अंतकरे चेव अंतिमसरीरिए चेव । पियरो एवं बयासी । कह णं तुम पुत्ता ! चेव जाणामि | तए णं ते थेरा नगवंतो समणेणं भगवया महावीरेणं एवं जाव तं चेत्र न जाणामि तेसिं अतिमुत्ते कुमारे अम्मापियरे वुत्ता समाणा समणं भगवं महावीरं वंदंति वंदंतित्ता प्रश्मुत्तं एवं बयासी जाणामि अहं अम्म जाओ जहा जातेण कुमारसमणं अगिल.ए संगिएहति जाव वेयावमियं करेंति तहाअवस्सं मरियम्बं नजाणामि अह अम्म जानो काहे वा कुमारसमणोत्त । पम्वर्षजातस्य तस्य प्रवजितत्वादाह व कहं वा कह वा केव चिरेणेव वा कालेण न जाणामि णं 'म्बरिसो पावो णिगंथं रोऊण पावयणति एतदेव चाक्षअम्म यो मे यातो केहिं कम्मायाणेहिं वा जीवा नेरइयति-| यंमिहाऽन्यथा वर्षाष्टकादारान प्रवज्या स्थादिति (कक्सपबिरिक्खजोणियमणुस्सदेवेसु उववज्जति । जाणामि णं अ ग्गहरयहरणमायापत्ति) कक्कायां प्रतिप्रहकंरजोहरणं चादायेम्म यातो जहा सत्तेहि कम्मायाणेहिं जीवा नेरश्य जाव त्यर्थः । (नावियामेत्ति) नौका छोणिका मे ममेयमिति विकउववज्जति । एवं खलु अहं अम्मं यातो जंचव जाणामि | ल्पयनिति गम्यते "नावियो विव नायंति"नाविक श्व नौवाहक श्व नावं कोणी ( अवंति ) असावतिमुक्तकमुनिः प्रतिग्रहक तं चेव न जाणामि जं चेव न जाणामि तं चेव जाणामि प्रवाहयननिरमते एवं च तस्य रमणक्रिया बानावस्थाबलातं इच्छामि णं अम्म यातो तुज्केहिं अन्नणुएणाते समाणे दिति (अदक्खुत्ति ) अजाचुः रवन्तस्ते चैतदीयामत्यम्ताजाव पब्बतिए। ततेणं से अश्मुत्ते कुमारे अम्मापियरोजा. नुचिताश्चेष्टां रष्ट्वा तमुपहसन्त श्वजगवन्तं पप्रच्छुः । एतदेवाह हे नो संचाएति बहुहिं आघवति । तं इच्छामो ते जाया "एवं स्खलु" इत्यादि (हीलहत्ति) जात्याधुबनतः (निदहत्ति) मनसा (खिसहत्ति) जनसमकम (गरिहहत्ति ) तत्समकम एगदिवसमावि रायसिरिं पासेति पासेतित्ता। तते णं से (अवमन्नहात्ति) तमुचितप्रतिपत्त्यकरणेन ( परिजवहरि) भातमुत्ते कुमारे अम्मापिनवयणमण्यत्तमाणे तुसिणीए | कचित्पास्तत्र परिभवः समस्तपूर्वोक्तपदकरणेन ( अगिमासंचिति । अजिसेओ जहा महाबलस्स निक्खमणं जाव पत्ति) अग्लान्या अखेदेन (संगिण्डहत्ति )संगृह्णीत स्वांकुरुत सामाश्याति एक्कारस अंगाई अहिजति अहिज्जतित्ता बहुहिं (नवगिरहहात्ति ) सपगृहीत नपष्टम्भं कुरुत एतदेवाह बासाति सामएणपरियागं पावणेति पावणित्ता गुणरयणेणं (वेयावमियंति ) वैयावृत्त्यं कुरुतास्येति शेषः (अंतकरे चेवत्ति) भवच्छेदकरः स च दूरतरभवेऽपि स्यादत प्राह ( अंतिमसरीतवोकम्मेणं जाव विपुले पच्चए सिके अन्त०५ वर्ग । रिए चेवत्ति ) चरमशरोर इत्यर्थः भ० ५ ० ४ ० । अस्य सिद्धिविषयः स्थविराणां प्रश्नो यथा अनुत्तरोपपातिकेषु दशमाध्ययनतयोक्ते च स्था० १०ग० । तेणं कालेणं तेणं समएणं समणस्स भगवमो महावीर- (तदपर एवायं नविष्यतीति संभाव्यते) स्स अंतेवासी प्रमुत्ते णामं कुमारसमणे पगनदए जाव अडमच्छिय-अतिमलित-त्रि० विषयदोपदर्शने प्रत्यभिमृदा विणाए । तए एं से अइमुत्ते कुमारसमणे अएणया कयाई । तामुपगते, प्रश्न प्राश्र१४ द्वा० । Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy