SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ [ प्राकृत ] विभक्ति एकवचन । प्रथमा मंगलं । द्वितीया मंगलं । विभक्ति एकवचन | प्रथमा दहिं, दहि, दहिँ । द्वितीया दहिं । विभक्ति एकवचन प्रथमा महुं महु, महुँ । द्वितीया महुं । विभक्ति एकवचन । प्रथमा जं । द्वितीया जं । विभक्ति एकवचन | प्रथमा इदं इणं, इमो द्वितीया इदं इणं, णमो । विभक्ति एकवचन | प्रथमा एस, इणं, इमो, एयं । द्वितीया एयं । ॥ अथ नपुंसकलिङ्गशब्दाः ॥ अकारान्त नपुंसकलिङ्गो मङ्गलशब्दः । बहुवचन | मंगलारी, मंगलाई, मंगलाई × । मंगलाणि, मंगलाई, मंगलाइँ । Jain Education International ( १५ ) अभिधान राजेन्द्र परिशिष्टम् ३ । =1 शेषं ' वच्छ' शब्दवत् + इकारान्त नपुंसकलिङ्गो वारिशब्दः । बहुवचन । दही, दही, दही | दही, दही दहीणि । शेषं पुम्वत् । कारान्तो नपुंसकलिङ्गो मधुशब्दः । बहुवचन | महूई, महूइँ, महूरिंग । महू, मह, महूणि । शेषं 'गुरु' शब्दवत् । यच्छब्दरूपाणि । बहुवचन । जाणि, जाई, जाइँ । जाणि, जाई, जाइँ । शेषं पुम्वत् । एवं तच्छब्दरूपाणि ज्ञेयानि । एतच्छब्दरूपाणि । बहुवचन । आणि, एआई, एआइँ । आणि, एआई, एचाइँ । शेषं पुम्वत् । शब्दरूपाणि । बहुवचन | इमाणि, इमाइँ, इमाई । इमाणि इाइँ, इमाई । शेषं पुम्वत् । यदः शब्दरूपाणि । विभक्ति एकवचन | प्रथमा ग्रह, अमुं =1 " क्लीबे स्वरान्मू सेः " । ८ । ३ । २५ ॥ X “जस्शस इ-ई-रायः सप्राग्दीर्घाः " । ८ । ३ । २६ ॥ + "नामन्यात्सौ मः " ॥ ८ । ३ । ३७ ॥ * दहि इति सिद्धपिक्कया । केचिदनुनासिकमपन्ति दहिँ । = " क्लीचे स्यमेदमिणमा च " ॥ ८ । ३ । ७६५ इति स्यमच्यां सहितस्य श्दम इणमो इणम आदेशाः । ÷ "वाऽदसो दस्य दो नोदाम्॥८३॥ मुः स्यादौ " ॥ ८३ ॥ ८८ ॥ बहुवचन | श्रमूरिण, अमू, अमू । [ शब्दरूपावलिः ] For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy